[BJT Page 124] [\x 124/]

Abhidhammapiṭake

Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

2. Āyatana vibhaṅgo

223. Dvādasāyatanāni: cakkhāyatanaṃ. Rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ.

224. Cakkhuṃ aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ, rūpā aniccā dukkhā anattā vipariṇāmadhammā, sotaṃ aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ. Saddā aniccā dukkhā anattā vipariṇāmadhammā, ghānaṃ aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ, gandhā aniccā dukkhā anattā vipariṇāmadhammā, jivhā aniccā dukkhā anattā vipariṇāmadhammā, rasā aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ. Kāyo aniccā dukkhā anattā vipariṇāmadhammā, phoṭṭhabbā aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ, mano anicco dukkho anattā vipariṇāmadhammo, dhammā aniccā dukkhā anattā vipariṇāmadhammā,

Suttantabhājaniyaṃ.

225. Dvādasāyatanāni: cakkhāyatanaṃ. Sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ, rūpāyatanaṃ. Saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, dhammāyatanaṃ.

226. Tattha katamaṃ cakkhāyatanaṃ, yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena [PTS Page 071] [\q 71/] cakkhunā anidassanena sappaṭighena rūpaṃ sanidassanaṃ sappaṭighaṃ passi vā passati vā passissati vā passe vā. Cakkhumepataṃ cakkhāyatanampetaṃ cakkhudhātupesā cakkhundriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ nettampetaṃ nayanampetaṃ orimaṃ tirampetaṃ suñño gāmopeso idaṃ vuccati cakkhāyatanaṃ.

227. Tattha katamaṃ sotāyatanaṃ, yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena sotena anidassanena sappaṭighena saddaṃ anidassanaṃ sappaṭighaṃ suṇi vā suṇāti vā suṇissati vā suṇe vā sotampetaṃ sotāyatanamepataṃ sotādhātupesā sotindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ orimaṃ tirampetaṃ suñño gāmo peso idaṃ vuccati sotāyatanaṃ.

[BJT Page 126] [\x 126/]

228. Tattha katamaṃ ghanāyatanaṃ, yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena ghanena anidassanena sappaṭighena gandhaṃ anidassanaṃ sappaṭighaṃ ghāyī vā ghāyati vā ghāyissati vā ghaye vā. Ghānamepataṃ ghānāyatanampetaṃ ghanadhātupesā ghānindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ orimaṃ tirampetaṃ suñño gāmopeso idaṃ vuccati ghanāyatanaṃ.

229. Tattha katamaṃ javihāyatanaṃ, yaṃ jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanena sappaṭighāya rasaṃ anidassanaṃ sappaṭighaṃ sāyī vā sāyati vā sāyissati vā sayo vā. Jivhāpesā javihāyatanampetaṃ jivhādhātu"pesā jivhindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ orimaṃ tirampetaṃ suñño gāmopeso idaṃ vuccati javhāyatanaṃ.

230. Tattha katamaṃ kāyāyatanaṃ, yaṃ jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena kāyena anidassanena sappaṭighena pheṭṭhabbaṃ anidassanaṃ sappaṭighaṃ phusi vā phusati vā phusissati vā phuse vā, kāyopeso kayāyatanampetaṃ kayādhātupesā kāyindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ orimaṃ tirampetaṃ suñño gāmopeso idaṃ vuccati kāyāyatanaṃ.

231. Tattha katamaṃ manāyatanaṃ: ekavidhena manāyatanaṃ: phassasampayuttaṃ.

Duvidhena manāyatanaṃ: atthi sahetukaṃ, atthi ahetukaṃ.

Tividhena manāyatanaṃ: atthi kusalaṃ atthi akusalaṃ atthi avyākataṃ.

Catubbidhena manātanaṃ: atthi kāmāvacaraṃ atthi arūpāvacaraṃ atthi arūpāvacaraṃ atthi apariyāpannaṃ.

Pañcavidhena manāyatanaṃ: atthi sukhindriya sampayuttaṃ atthi dukkhindriya sampayuttaṃ, atthi somanassindriyasampayuttaṃ, atthi domanassindriya sampayuttaṃ, atthi upekkhindriyasampayuttaṃ

Chabbidhena manāyatanaṃ: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññaṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ, evaṃ chabbidhena manāyatanaṃ.

Sattavidhena manāyatanaṃ: cakkhuviññāṇaṃ sotaviññāṇaṃ ghanaviññāṇaṃ kāyaviññāṇaṃ manodhātu manoviññāṇadhātu. Evaṃ sattavidhena manāyatanaṃ.

Aṭṭhavidhena manāyatanaṃ: cakkhuviññāṇaṃ -pe- kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhāsahagataṃ manodhātu manoviññāṇadhātu. Evaṃ aṭṭhavidhena manāyatanaṃ.

[BJT Page 128] [\x 128/]

Navavidhena manāyatanaṃ: cakkhuviññāṇaṃ -pe- kāyaviññāṇaṃ, manodhātu manoviññāṇadhātu atthi kusalaṃ atthi akusalaṃ, atthi avyākataṃ. Evaṃ navavidhena manāyatanaṃ.

Dasavidhena manāyatanaṃ: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ, kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu atthi kusalaṃ, atthi akusalaṃ, atthi avyākataṃ. Evaṃ dasavidhena manāyatanaṃ.

232. Ekavidhena manāyatanaṃ: phassasampayuttaṃ.

Duvidhena manāyatanaṃ: atthi sahetukaṃ atthi ahetukaṃ.

Tividhena manāyatanaṃ: atthi sukhāya vedanāya sampayuttaṃ, atthi dukkhāya vedanāya sampayuttaṃ. Atthi adukkhamasukhāya vedanāya sampayuttataṃ -pe- evaṃ bahuvidhena manāyatanaṃ. Idaṃ vuccati manāyatanaṃ. [PTS Page 072] [\q 72/]

233. Tattha katamaṃ rūpāyatanaṃ: yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nilaṃ pītakaṃ1lohitakaṃ2odātaṃ kāḷakaṃ mañejavṭhakaṃ hirihirivaṇṇaṃ3ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thulaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷassaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhumo rajo candamaṇḍalassa vaṇṇanibhā suriyamaṇḷassa vaṇṇanibhā tāraka rūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttā4veḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ yaṃ rūpaṃ sanidassana sappaṭighaṃ cakkhunā anidassa nena sappaṭighena passi vā passati vā passissati vā passe vā rūpa mpetaṃ rūpāyatanampetaṃ rūpadhātupe"sā. Idaṃ vuccati rūpāyatanaṃ.

234. Tattha katamaṃ saddāyatanaṃ: yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, bherisaddo, mutiṅgasaddo, saṅkhasaddo panavasaddo, gītasaddo, vāditasaddo, sammasaddo, pāṇisaddo, sattānaṃ nigghosasaddo, dhātunaṃ santighātasaddo, vātasaddo, udakasaddo, manussasaddo, amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ saddaṃ anidassanaṃ sappaṭighā sotena anidassanena sappaṭighena suṇivā suṇāti vā suṇissati vā suṇe vā saddo peso saddāyatanampetaṃ saddadhātupesā idaṃ vuccati saddāyatanaṃ.

235. Tattha katamaṃ gandhāyatanaṃ: yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, mulandho, sāragandho, tacagandho pattagandho, pupphagandho phalagandho āmagandho vissagandho sugandho duggandho yo vā panaññopi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ gandhaṃ anidassanaṃ sappaṭighaṃ ghānena anidassanena sappaṭighena ghāyi vā ghāyati vā ghāyissati vā ghāye vā gandhopeso gandhāyatanampetaṃ gandhadhātupesā idaṃ vuccati gandhāyatanaṃ.

1. Pītaṃ sirimu. 2. Lohitaṃ - sirimu 3. Harivaṇṇaṃ - si 4. Mutta - simu, machasaṃ.

[BJT Page 130] [\x 130/]

236. Tattha katamaṃ rasāyatanaṃ: yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, mularaso, khandharaso, tacaraso pattaraso, puppharaso, phalaraso, ampilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lapilakaṃ1- kasāvo sādu asādu, yo vā panaññepi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ rasaṃ anidassanaṃ sappaṭighā jivhāya anidassanena sappaṭighaya sāyi vā sāyati vā sāsissati vā sāye vā raso peso rasāyatanampetaṃ rasādhātupesā idaṃ vuccati rasāyatanaṃ.

237. Tattha kataṃma phoṭṭhabbātanaṃ: paṭhavidhātu tejodhātu vāyodhātu kakkhalaṃ mudukaṃ sanhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ yaṃ phoṭṭhabbaṃ anidassanaṃ sappaṭighaṃ kāyena anidassanena sappaṭighena phusī vā phusati vā phusissati vāphusissati vā phuse vā phoṭṭhabbopeso phoṭṭhabbāyatanampetaṃ phoṭṭhabbadhātupesā, idaṃ vuccati phoṭṭhabbāyatanaṃ.

238. Tattha katamaṃ dhammāyatanaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, yaṃ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanaparisā pannaṃ asaṅkhā ca dhātu.

Tattha katamo vedanākkhandho: ekavidhena vedanākkhandho: phassasampayutto.

Duvidhena vedanākkhandho atthi sahetuko atthi ahetuko.

Tividhena vedanākkhandho: atthi kusalo atthi akusalo atthi avyākato -pe evaṃ dasavidhena vedanākkhandho -pe- evaṃ bahuvidhena vedanākkhandho. Ayaṃ vuccati vedanākkhandho.

Tattha katamo saññākkhandho: ekavidhena saññākkhandho: phassasampayutto.

Duvidhena saññākkhandho: atthi sahetuko atthi ahetuko.

Tividhena saññākkhandho: atthi kusalo atthi akusalo atthi avyākato -pe- evaṃ dasavidhena saññākkhandho -pe- evaṃ bahuvidhena saññākkhandho. Ayaṃ vuccati saññākkhandho.

Tattha katamo saṅkhārakkhandho: ekavidhena saṅkhārakkhandho: cittasampayutto.

Duvidhena saṅkhārakkhandho: atthi hetu atthi na hetu.

Tividhena saṅkhārakkhandho: atthi kusalo atthi akusalo atthi avyākato -pe evaṃ dasavidhena saṅkhārakkhandho -pe- evaṃ bahuvidhena saṅkhārakkhandho. Ayaṃ vuccati saṅkhārakkhandho.

1. Lambilaṃ - machasaṃ.

[BJT Page 132] [\x 132/]

Tattha katamaṃ rūpaṃ anidassana appaṭighaṃ dhammāyatana pariyāpannaṃ: itthindriyaṃ purisindriyaṃ -pe- kabaḷiṃkāro āhāro. Idaṃ vuccati rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ.

Tattha katamā asaṅkhatā dhātu: [PTS Page 073] [\q 73/] rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati asaṅkhatā dhātu, idaṃ vuccati dhammāyatanaṃ.

Abhidhammabhājaniyaṃ.

239 Dvādasāyatanāni: cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ. Gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ.

240. Dvādasannaṃ āyatanānaṃ kati kusalā, kati akusalā, kati avyākatā -pe- kati saraṇā, kati araṇā.

241. Dasāyatanā avyākatā, dvāyatanā siyā kusalā, siyā akusalā, siyā avyākatā.

Dasāyatanā na vattabbā sukhāya vedanāya sampayuttāni pi, dukkhāya vedanāya sampayuttā"pi adukkhamasukhāya vedanāya sampayuttāti"pi. Manāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ. Siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, dhammāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāyavedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ sukhāya vedanāya sampayuttanti"pi dukkhāya vedanāya sampayuttanti"pi adukkhamasukhāya vedanāya sampayuttanti"pi.

Dasāyatanā nevavipākanavipākadhammadhammā, dvāyatanā siyā vipākā, siyā vipākadhammadhammā. Siyā nevavipākanavipākadhammadhammā.

Pañcāyatanā upādinnupādāniyā, saddāyatanaṃ anupādinnupādāniyaṃ cattāro āyatanā siyā anupādinnupādāniyā, dvāyatanā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinna anupādāniyā.

Dasāyatanā asaṃkiliṭṭhasaṃkilesikā, dvāyatanā siyā saṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā.

Dasāyatanā avitakkaavicārā, manāyatanaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ. Dhammāyatanaṃ siyā savitakkavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ siyā na vattabbaṃ savitakkasavicāranti pi avitakkavicāramattanti"pi. Avitakkaavicāranti"pi.

[BJT Page 134] [\x 134/]

Dasāyatanā na vattabbā pītisahagatāti"pi sukhasahagatāti"pi upekkhāsahagatāti"pi, dvāyatanā siyā pītisahagatā. [PTS Page 074] [\q 74/] siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā pītisahagatāti"pi sukhasahagatāti"pi upekkhāsahagatāti"pi.

Dasāyatanā nevadassanena na bhāvanāya pahātabbā, dvāyatanā siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā nevadassanena na bhāvanāya pahātabbā.

Dasāyatanā nevadassanena na bhāvanāya pahātabbāhetukā dvāyatanā siyā dassanena pahātabbāhetukā, siyā bhāvanāya pahātabbāhetukā, siyā nevadassanena na bhāvanāya pahātabbāhetukā

Dasāyatanā nevācayagāmināpacayagāmino, dvāyatanā siyā ācayagāmino. Siyā apacayagāmino, siyā nevaācayagāmināpacayagāmino.

Dasāyatanā neva sekkhā nāsekkhā, dvāyatanā siyā sekkhā, siyā asekkhā, siyā neva sekkhā nāsekkhā.

Dasāyatanā parittā, dvāyatanā siyā parittā, siyā mahaggatā, siyā appamāṇā.

Dasāyatanā anārammaṇā, dvāyatanā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā parittā rammaṇātipi mahaggatārammaṇātipi appamāṇārammaṇātipi.

Dasāyatanā majjhimā dvāyatanā siyā hinā, siyā majjhimā, siyā paṇītā.

Dasāyatanā aniyatā, dvāyatanā siyā micchattiniyatā, siyā sammattaniyatā, siyā aniyatā.

Dasāyatanā anārammaṇā, dvāyatanā siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino. Siyā na vattabbā maggarammaṇāti"pi maggahetukāti"pi maggādhipatinoti"pi.

Pañcāyatanā siyā uppannā, siyā uppādino, na vattabbā anuppannāti, saddāyatanaṃ siyā uppannaṃ, siyā anuppannaṃ, na vattabbaṃ uppāditi, pañcāyatanā siyā uppannā, siyā anuppannaṃ siyā uppādino, dhammāyatanaṃ siyā uppannanaṃ, siyā anuppannaṃ, siyā uppādi, siyā na vattabbaṃ uppannananti"pi anuppannanti"pi uppāditi"pi.

Ekādasāyatanā siyā atītā, siyā anāgatā, siyā paccuppannā, siyā na vattabbaṃ atītanti"pi anāgatannati"pi paccuppannanti"pi.

Dasāyatanā anārammaṇā, dvāyatanā siyā atītārammaṇā siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na [PTS Page 075] [\q 75/] vattabbā atītārammaṇāti"pi anāgatārammaṇāti"pi pacacuppannārammaṇāti"pi.

[BJT Page 136] [\x 136/]

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Dasāyatanā anārammaṇā, dvāyatanā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siya na vattabbā ajjhattārammaṇātipibahiddharammaṇātipi ajjhattabahiddhārammaṇātipi

Rūpāyatanaṃ sanidassanasappaṭighaṃ, navāyatanā anidassanasappaṭighā, dvāyatanā anidassanaappaṭighā.

242. Ekādasāyatanā na hetu. Dhammāyatanaṃ siyā hetu, siya na hetu.

Dasāyatanā ahetukā. Dvāyatanā siyā sahetukā, siyā ahetukā.

Dasāyatanā hetuvippayuttā. Dvāyatanā siyā hetusampayuttā, siyā hetuvippayuttā.

Dasāyatanā na vattabbā hetu ceva sahetukāti"pi, sahetukā ceva na ca hetūtipi. Manāyatanaṃ na vattabbaṃ hetu ceva sahetukanti, siyā sahetukaṃ ceva na ca hetu, siyā na vattabbaṃ sahetukañceva na ca hetūti. Dhammāyatanaṃ siyā hetu ceva sahetukañca, siyā sahetukaṃ ceva na ca hetu, siyā na vattabbaṃ hetu ceva sahetukanti"pi sahetukañce va na ca hetūti"pi.

Dasāyatanā na vattabbā hetu ceva hetusampayuttāti"pi hetusampayuttā ceva na ca hetūti"pi. Manāyatanaṃ na vattabbaṃ hetu ceva hetusampayuttanti, siyā hetusampayuttaṃ ceva na ca hetu, siyā na vattabbaṃ hetusampayuttaṃ ceva na ca hetūti, dhammāyatanaṃ siyā hetu ceva hetusampayuttaṃ ca. Siyā hetusampayuttaṃ cevana ca hetu. Siyā na vattabbaṃ hetu ceva hetusampayuttanti"pi hetusampayuttaṃ ceva na ca hetūti"pi.

Dasāyatanā na hetu ahetukaṃ. Manāyatanaṃ siyā na hetu sahetukaṃ, siyā na hetu ahetukaṃ. Dhammāyatanaṃ siyā na hetu sahetukaṃ, siyā na hetu ahetukaṃ, siyā navattabbaṃ na hetu sahetukanti"pi na hetu ahetukanti"pi.

243. Ekādasāyatanā sappaccayā. Dhammāyatanaṃ siyā sappaccayaṃ siyā appaccayaṃ.

Ekādasāyatanā saṅkhatā. Dhammāyatanaṃ siyā saṅkhataṃ siyā asaṅkhataṃ.

Rūpāyatanā sanidassanaṃ. Ekādasāyatanā anidassanā. [PTS Page 076] [\q 76/]

Dasāyatanā sappaṭighā. Dvāyatanā appaṭighā.

Dasāyatanā rūpā manāyatanaṃ arūpaṃ, dhammāyatanaṃ siyā rūpaṃ, siyā arūpaṃ.

Dasāyatanā lokiyā. Dvāyatanā siyā lokiyā. Siyā lokuttarā kenaci viññeyyā, kenaci na viññeyyā.

[BJT Page 138] [\x 138/]

244. Ekādasāyatanā no āsavā, dhammayatanaṃ siyā āsavo siyā no āsavo.

Dasāyanā sāsavā, dvāyatanā siyā sāsavā siyā anāsavā.

Dasāyatanā āsava vippayuttā. Dvāyatanā siyā āsavasampayutatā, siyā āsavavippayuttā.

Dasāyatanā na vattabbā āsavā ceva sāsavāti. Sāsavā ceva no ca āsavā: manāyatanaṃ na vattabbaṃ āsavo ceva sāsavanti, siyā sāsavaṃ ceva no ca āsavo, siyā na vattabbaṃ sāsavaṃ ceva no ca āsavoti; dhammāyatanaṃ siyā āsavo ceva sāsavaṃ ca, siyā sāsavaṃ ceva no ca āsavo, siyā na vattabbaṃ asavo ceva sāsavantipi sāsavaṃ ceva no ca āsavoti"pi.

Dasāyatanā na vattabbā āsavā ceva āsavasampayuttātipi. Asavā sampayuttā ceva no ca āsavātipi; manāyatanaṃ na vattabbaṃ asavo ceva āsavasampayuttanti. Siyā āsavasampayuttaṃ ceva no ca āsavo, siyā na vattabbaṃ āsavasampayuttaṃ ceva no ca āsavoti; dhammāyatanaṃ siyā āsavo ceva āsavasampayuttaṃ ca, siyā āsavasampayuttaṃ ceva no ca āsavo, siyā na vattabbaṃ āsavo ceva āsavasampayuttantipi, āsavasampayuttaṃ ceva no ca āsavotipi.

Dasāyatanā āsavavipapyutatasāsavā. Dvāyatanā siyā āsavavippayutta sāsavā, siyā āsavavippayutta anāsavā. Siyā na vattabbā āsavavippayuttasāsavātipi āsavavipapyutatanāsavātipi.

245. Ekādasāyatā no saññojanā, dhammāyatanaṃ siyā saññojanaṃ, siyā no saññojanaṃ.

Dasāyatanā saññojaniyā, dvāyatanā siyā saṃyojaniyā siyā asaṃyojaniyaṃ.

Dasāyatanā saññojanavippayuttā, dvāyatanā siyā saññojanasampayuttā, saññojanavippayuttā.

Dasāyatanā na vattabbā saññejanā ceva saññojaniyāti, saññejaniyā ceva no ca saññojana; manāyatanaṃ na vattabbaṃ saññojanaṃ ceva saññojaniyanti, siyā saññojaniyaṃ ceva no ca saññojanaṃ, siyā na vattabbaṃ saññojaniyaṃ ceva no ca saññojananti. Dhammāyatanaṃ siyā saññojanaṃ ceva saññojaniyaṃva siyā saññojaniyaṃ ceva no ca saññojanaṃ siyā na vattabbaṃ saññojanaṃ ceva saññojaniyantipi, saññojaniyaṃ ceva no ca saññojanantipi.

Dasāyatanā na vattabbā saññojanā ceva saññojanasampayuttātipi, saññojanasampayuttā ceva no ca saññojanātipi. Manāyatanaṃ [PTS Page 077] [\q 77/] na vattabbaṃ saññojanaṃ ceva saññojanasampayuttanni, siyā saññojanasampayuttaṃ ceva no ca saññojanaṃ, siyā na vattabbaṃ saññojanasampayuttaṃ ceva no ca saññojananti. Dhammāyatanaṃ siyā saññojanañceva saññojanasampayuttaṃ ca, siyā saññojana sampayuttaṃ no ca saññojanaṃ, siyā na vattabbaṃ saññojanaṃ ceva saññojanasampayuttantipi, saññojanasampayuttaṃ ceva no ca saññojanantipi.

[BJT Page 140] [\x 140/]

Dasāyatanā saññojanavippayutatsaññojaniyā, dvāyatanā siyā saññojanavippayuttasaññojaniyā. Siyā saññojanavipapyutta asaññojaniyā, siyā na vattabbā saññojanavippayuttasaññejaniyātipi, saññojanavippayutta asaññojaniyātipi.

246. Ekādasāyatanā no ganthā, dhammāyatanaṃ siyā gantho, siyā no gantho.

Dasāyatanā ganthāniyā, dvāyatanā siyā ganthaniyā, siyā aganthaniyā.

Dasāyatanā ganthavippayuttā, dvāyatanā siyā ganthasampayuttā siyā ganthavippayuttā.

Dasāyatanā na vattabbā ganthā ceva ganthaniyāti. Ganthaniyā ceva no ca ganthā, manāyatanaṃ na vattabbaṃ gantho ceva ganthaniyanti. Siyā ganthaniyaṃ ceva no ca gantho, siyā na vattabbaṃ ganthaniyaṃ ceva no ca ganthoti; dhammāyatanaṃ siyā gantho ceva ganthaniyañca, siyā ganthaniyaṃ ceva no ca gantho, siyā na vattabbaṃ gantho ceva ganthaniyantipi ganthaniyaṃ ceva no ca ganthotipi.

Dasāyatanā na vattabbā ganthā ceva ganthasampayuttātipi. Ganthasampayuttā ceva no ca ganthātipi. Manāyatanaṃ na vattabbaṃ gantho ceva ganthasampayuttanti, siyā ganthasampayuttaṃ ceva no ca gantho. Siyā na vattabbaṃ ganthasampayuttaṃ ceva no ca ganthoti. Dhammāyatanaṃ siyā gantho ceva ganthasampayuttaṃ ca, siyā ganthasampayuttaṃ. Ceva no ca gantho, siyā na vattabbaṃ gantho ceva ganthasampayuttantipi. Ganthasampayuttaṃ ceva no ca ganthotipi, dasāyatanā ganthavippayutta ganthaniyā, dvāyatanā siyā ganthavippayutta ganthaniyā. Siyā ganthavippayutta aganthaniyā, siyā na vattabbā ganthavippayuttaganthaniyātipi ganthavippayutta agatthaniyātipi.

247. Ekādasāyatanā no oghā -pe- no yogā -pe-

249. No nīvaraṇaṃ dhammāyatanaṃ siyā nīvaraṇaṃ, siyā no nīvaraṇaṃ.

Dasāyatanā nīvaraṇiyaṃ, dvāyatanā [PTS Page 078] [\q 78/] siyā nīvaraṇiyaṃ, siyā anīvaraṇiyā.

Dasāyatanā nīvaraṇavippayuttā; dvāyatanā siyā nīvaraṇasampayuttā, siyā nīvaraṇavippayuttā.

Dasāyatanā na vattabbā nīvaraṇā ceva nīvaraṇiyāti, nivaraṇiyā ceva no ca nīvaraṇā, manāyatanaṃ na vattabbaṃ nīvaraṇaṃ ceva nīvaraṇiyanti; siyā nīvaraṇiyañceva no ca nīvaraṇaṃ; siyā na vattabbaṃ nīvaraṇiyañceva no ca nīvaraṇanti dhammāyatanaṃ siyā nīvaraṇañceva nīvaraṇiyañca, siyā nīvaraṇiyañce no ca nīvaraṇaṃ; siyā na vattabbaṃ nīvaraṇañceva nīvaraṇiyantipi, nīvaraṇiyañceva no ca nīvaraṇanti"pi.

[BJT Page 142] [\x 142/]

Dasāyatanā na vattabbā nīvaraṇā ceva nīvaraṇasampayuttāti"pi, nīvaraṇasampayuttā ceva no ca nivaraṇāti"pi; manāyatanaṃ na vattabbaṃ nīvaraṇañceva nīvaraṇasampayuttanti; siyā nīvaraṇasampayuttañceva no ca nīvaraṇaṃ, siyā na vattabbaṃ nīvaraṇasampayuttañceva no ca nīvaraṇanti, dhammāyatanaṃ siyā nīvaraṇañceva nīvaraṇasampayuttañca, siyā nīvaraṇasampayuttañceva no ca nīvaraṇaṃ, siyā na vattabbaṃ nīvaraṇañceva nīvaraṇasampayuttantipi, nīvaraṇasampayuttañceva no ca nīvaraṇanti"pi.

Dasāyatanā nīvaraṇavippayuttanīvaraṇiyā; dvāyatanā siyā nīvaraṇavippayutatnivaraṇiyā, siyānīvaraṇavippayutta anīvaraṇiyā; siyā na vattabbā nīvaraṇavippayuttanīvaraniyāti"pi nīvaraṇavippayuttaanīvaraṇiyāti"pi.

250. Ekādasāyatanā no parāmāsā; dhammāyatanaṃ siyā parāmāso, siyā no parāmāso.

Dasāyatanā parāmaṭṭhā, dvāyatanā siyā parāmaṭṭhā, siyā aparāmaṭṭha;

Dasāyatanā parāmāsavippayuttā; manāyatanaṃ siyā parāmāsasampayuttaṃ, siyā parāmāsavippayuttaṃ; dhammāyatanaṃ siyā parāmāsasampayuttaṃ, siyā parāmāsavippayuttaṃ, siyā na vattabbaṃ parāmāsasampayuttantipi" parāmāsavippayuttantipi.

Dasāyatanā na vattabbā parāmāsā ceva parāmaṭṭhāti, paramaṭṭhā ceva no ca parāmāsā; manāyatanaṃ na vattabbaṃ parāmāso ceva parāmaṭṭhanti. Siyā parāmaṭṭhaṃ ceva no ca parāmāso; siyā na vattabbaṃ parāmaṭṭhaṃ ceva no ca parāmāsoti; dhammāyatanaṃ siyā parāmāso ceva parāmaṭṭhañca, siyā parāmaṭṭhañceva no ca parāmāso, siyā na vattabbaṃ parāmāso ceva parāmaṭṭhantipi. Parāmaṭṭhaṃ ceva no ca parāmāsotipi.

Dasāyatanā parāmāsavippayuttaparamaṭṭhā; dvāyatanā siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā; siyā na vattbbā parāmāsavippayutta [PTS Page 079] [\q 79/] parāmaṭṭhāti "pi, parāmāsavippayuttaaparāmaṭṭhātipi.

251. Dasāyatanā anārammaṇā; manāyatanaṃ sārammaṇaṃ, dhammāyatanaṃ siyā sārammaṇā, siyā anārammaṇā.

Manāyatanaṃ cittaṃ, ekādasāyatanā no cittā.

Ekādasāyatanā acetayikā, dhammāyatanaṃ siyā cetasikaṃ, siyā acetasikaṃ.

Dasāyatanā cittavippayuttā; dhammāyatanaṃ siyā cittasampayuttaṃ, siyā cittavippayuttaṃ; manāyatanaṃ na vattabbaṃ cittena sampayuttanantipi cittena vippayuttanti"pi;

Dasāyatanā cittavisaṃsaṭṭhā, dhammāyatanaṃ siyā cittasaṃsaṭṭhaṃ, siyā cittavisaṃsaṭṭhaṃ, manāyatanaṃ na vattabbaṃ cittena sasaṭṭhanti"pi cittena visaṃsaṭṭhanti"pi.

[BJT Page 144] [\x 144/]

Chāyatanā no cittasamuṭṭhānā, chāyatanā siyā cittasamuṭṭhāna, siyā no cittasamuṭṭhānā.

Ekādasāyatanā no citatsahabhuto, dhammāyatanaṃ siyā cittasahabhu, siyā no cittasahabhu.

Ekādasāyatanā no cittānuparivattino. Dhammāyatanaṃ siyā cittānuparivatti, siyā no cittānuparivatti.

Ekādasāyatanā no cittasaṃsaṃṭṭhasamuṭṭhānā, dhammāyatanaṃ siyā cittasaṃsaṭṭhasamuṭṭhānaṃ, siyā no cittasaṃsaṭṭhasamuṭṭhānaṃ.

Ekādasāyatanā no cittasaṃsaṭṭhasamuṭṭhāna sahabhuno, dhammāyatanaṃ siyā cittasaṃsaṭṭhasamuṭṭānasahabhu, siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhu.

Ekādasāyatanā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino, dhammāyatanaṃ siyā cittasaṃsaṭṭhasamuṭṭānānuparivatti, siyā no citta saṃsaṭṭhasamuṭṭhānānuparivatti.

Chāyattā ajjhattikā, chāyatanā bāhirā.

Navāyatanā upādā, dvāyatanā no upādā, dhammāyatanaṃ siyā upādā siyā no upādā.

Pañcāyatanā upādinnā, saddāyatanaṃ anupādinnaṃ, chāyatanā siyā upādinnā, siyā anupādinnā.

252. Ekādasāyatanā no upādānā, dhammāyatanaṃ siyā upādānaṃ, siyā no upādānaṃ.

Dasāyatanā upādāniyā, dvāyatanā siyā upādāniyā, siyā anupādāniyā.

Dasāyatanā upādānavippayuttā, dvāyatanā siyā upādānasampayuttā, siyā upādānavipapyuttā.

Dasāyatanā na vattabbā upādānāceva upādāniyāti, upādāniyā ceva no ca upādānā, manāyatanaṃ na vattabbaṃ upādānañceva upādāniyanti, siyā upādāniyaṃ ceva no ca upādānaṃ, siyā na vattabbaṃ upādāniyañceva no ca upādānanti, dhammāyatanaṃ siyā upādānañceva upādāniyañca, siyā upādāniyañceva no ca upādānaṃ, siyā na vattabbaṃ upādānaṃ [PTS Page 080] [\q 80/] ceva upādāniyanti pi, upādāniyañce vano ca upādānanti"pi.

Dasāyatanā na vattabbā upādānā ceva upādānasampayuttāti"pi, upādānasampayuttā ceva no ca upādānāti"pi; manāyatanaṃ na vattabbaṃ upādānañceva upādānasampayuttanti, siyā upādānasampayuttaṃ ceva no ca upādānaṃ, siyā na vattabbaṃ upādānasampayutatañceva no ca upādānanti; dhammāyatanaṃ siyā upādānañceva upādāna sampayuttañca, siyā upādāna sampayuttañceva no ca upādānaṃ, siyā na vattabbaṃ upādānañceva upādānasampayuttanti"pi, upādānasampayuttañceva no ca upādānanti"pi.

[BJT Page 146] [\x 146/]

Dasāyatanā upādānavipapyuttaupādāniyā, dvāyatanā siyā upādānavippayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā. Siyā na vattabbā upādānavippayuttaupādāniyāti"pi, upādānavippayuttaanupādāniyāti"pi.

253. Ekādasāyatanā no kilesā, dhammāyatanaṃ siyā kileso, siyā no kileso.

Dasāyatanā saṃkilesikā, dvāyatanā siyā saṃkilesikā, siyā asaṃkilesikā.

Dasāyatanā asaṃkiliṭṭhā, dvāyatanā siyā saṃkiliṭṭhā, siyā asaṃkiliṭṭhā;

Dasāyatanā kilesavippayuttā, dvāyatanā siyā kilesasampayuttā siyā kilesavippayuttā.

Dasāyatanā na vattabbā kilesā ceva saṃkilesikā ti, saṃkilesikā ceva no ca kilesā, manāyatanaṃ na vattabbaṃ kileso ceva saṃkilesikanti, siyā saṃkilesikañceva no ca kileso, siyā na vattabbaṃ saṃkilesikañceva no ca kileso ti; dhammāyatanaṃ siyā kileso ceva saṃkilesikañca, siyā saṃkilesikañceva no ca kileso, siyā na vattabbaṃ kileso ceva saṃkilesikanti"pi, saṃkilesikañceva no ca kilesoti"pi.

Dasāyatanā na vattabbā kilesā ceva saṃkiliṭṭhātipi, saṃkiliṭṭho ceva no ca kilesāti"pi; manāyatanaṃ na vattabbaṃ kileso ceva saṃkiliṭṭhanti, siyā saṃkiliṭṭhaṃceva no ca kileso, siyā na vattabbaṃ saṃkiliṭṭhaṃ ceva no ca kilesoti; dhammāyatanaṃ siyā kileso ceva saṃkiliṭṭhaṃ ca, siyā saṃkiliṭṭhaṃ ceva no ca kileso, siyā na vattabbaṃ kileso ceva saṃkiliṭṭhanti"pi, saṃkiliṭṭhaṃ ceva no ca kileso ti"pi.

Dāsayatanā na vattabbā kilesā ceva kilesasampayuttāti"pi kilesa sampayuttā ceva no ca kilesātipi; manāyatanaṃ na vattabbaṃ kileso ceva kilesasampayuttanti; siyā kilesasampayuttaṃ ceva no ca kileso, siyā na vattabbaṃ kilesasampayuttaṃ ceva no ca kileso ti, dhammāyatanaṃ siyā kileso ceva kilesasampayuttaṃ ca, siyā kilesasampayuttaṃ ceva no ca kileso, siyā na vattabbaṃ kileso ceva kilesasampayuttanti"pi kilesasampayuttaṃ ceva no ca kilesoti"pi.

Dasāyatanā kilesavippayuttasaṃkilesikā, dvāyatanā siyā kilesavippayuttasaṃkilesikā, siyā [PTS Page 081] [\q 81/] kilesavipapyuttaasaṃkilesikā, siyā na vattabbā kilesavippayutta saṃkilesikāti"pi kilesa vippayutta asaṃkilesikāti"pi.

254. Dasāyatanā na dassanena pahātabbā, dvāyatanā siyā dassanena pahātabbā, siyā na dassanenapahātabbā.

Dasāyatanā na bhāvanāya pahātabbā, dvāyatanaṃ siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

[BJT Page 148] [\x 148/]

Dasāyatanā na dassanena pahātabbahetukā, dvāyatanā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

Dasāyatanā na bhāvanāya pahātabbahetukā, dvāyatanā siyā bhāvanāya pahātabbahetukā. Siyā na bhāvanāya pahātabbahetukā.

Dasāyatanā avitakkā, dvāyatanā siyā savitakka. Siyā avitakka.

Dasāyatanā avicārā, dvāyatanā siyā savicārā, siyā avicārā;

Dasāyatanā appītikā, svāyatanā siyā sappītikā, siyā appītikā;

Dasāyatanā na pītisahagatā, dvāyatanā siyā pītisahagatā, siyā na pītisahagatā.

Dasāyatanā na upekkhāsahagatā, dvāyatanā siyā upekkhā sahagatā, siyā na upekkhā sahagatā;

Dasāyatanā kāmāvacarā, dvāyatanā siyā kāmāvacarā, siyā na kāmāvacarā.

Sāyatanā rūpāvacarā, dvāyatanā siyā rūpāvacarā, siyā na rūpāvacarā.

Dasāyatanā arūpāvacarā, dvāyatanā siyā arūpāvacarā, siyā na arūpāvacarā.

Dasāyatanā pariyāpannā, dvāyatanā siyā pariyāpannā, siyā na apariyāpannā.

Dasāyatanā aniyyātikā, dvāyatanā siyā niyyānikā, siyā na aniyyānīkā:

Dasāyatanā aniyatā, dvāyatanā siyā niyatā, siyā aniyatā;

Dasāyatanā sauttarā, dvāyatanā siyā sauttarā, siyā anuttarā,

Dasāyatanā araṇā, dvāyatanā siyā saraṇā, siyā araṇā"ti.

Pañhapucchakaṃ.

Āyatanavibhaṅgo niṭṭhito. [PTS Page 082] [\q 82/]