[PTS Vol Vbh -] [\z Vibh /] [\f I /]
[BJT Page 150] [\x 150/]
[BJT Vol Vbh 1] [\z Vibh /] [\w I /]

Abhidhammapiṭake

Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

3. Dhātuvibhaṅgo

255. Chadhātuyo: paṭhavidhātu, apodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.

256. Tattha katamā paṭhavidhātu: paṭhavidhātu dvayaṃ: atthi ajjhattakā, atthi bāhirā,

Tattha katamā ajjhattikā paṭhavīdhātu: yaṃ ajjhattaṃ paccattaṃ kakkhalaṃ kharigataṃ kakkhalattaṃ kakkhalabhāvo ajjhattaṃ upādinnaṃ, seyyathīdaṃ: kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimañjā cakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karisaṃ, yaṃ vā panaññampi atthi ajjhattāpaccattaṃ. Kakkhalaṃ kharigataṃ kakkhalattaṃ kakkhalabhāvo ajjhattaṃ upādinnaṃ. Ayaṃ vuccati ajjhattikā paṭhavidhātu.

Tattha katamā bāhirā paṭhavīdhātu: yaṃ bāhiraṃ kakkhalaṃ kharigataṃ kakkhalattaṃ kakkhalabhāvo bahiddhā anupādinnaṃ, seyyathīdaṃ: ayo lohaṃ tipu sisaṃ sajjhu1muttā maṇi veḷuriyo saṅkho silā pavālaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ tiraṇaṃ kaṭṭhaṃ sakkharaṃ kaṭhalaṃ bhūmi pāsāṇo pabbato yaṃ vā naññampi atthi bāhiraṃ kakkhalaṃ kharigataṃ kakkhalattaṃ kakkhalabhāvo bahiddhā anupādinnaṃ. Ayaṃ vuccati bāhirā paṭhavidhātu.

Yā ca ajjhattikā paṭhavidhātu yā ca bāhirā paṭhavidhātu tadekajjhaṃ abhisaññuhitvā abhabisaṅkhipitvā ayaṃ vuccati paṭhavidhātu. [PTS Page 083] [\q 83/]

257. Tattha katamā apodhātu: āpodhātu dvayaṃ: atthi ajjhattakā, atthi bāhirā,

Tattha katamā ajjhattikā āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ shenaho snehagataṃ bandhanattaṃ rūpassa ajjhattaṃ upādinnaṃ, seyyathīdaṃ: pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttaṃ. Yaṃ vā panaññampi atthi ajjhattaṃ paccattaṃ apo apogataṃ senaho snehagataṃ bandhanattaṃ rūpassa ajjhattaṃ upādinnaṃ. Ayaṃ vuccati ajjhattikā āpodhātu.

Tattha katamā bāhirā āpodhātu: yaṃ bāhiraṃ apo apogataṃ sineho bandhanattaṃ rūpassa bahiddhā anupādinnaṃ, seyyathīdaṃ: mularaso khandharaso tacaraso pattaraso puppharaso phalaraso, khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ bhummāni vā udakāni antaḷikkhāni vā, ya vā panaññampi atthi bāhiraṃ apo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa bahiddhā anupādinnaṃ. Ayaṃ vuccati bāhirā apodhātu.

Yā ca ajjhattikā āpodhātu yā ca bāhirā āpodhātu tadekajjhaṃ abhisaññuhitvā abhabisaṅkhipitvā ayaṃ vuccati āpodhātu.

1. Sajjhaṃ - sīmu.

[BJT Page 152] [\x 152/]

258. Tattha katamā tejo dhātu: tejodhātu dvayaṃ: atthi ajjhattakā, atthi bāhirā,

Tattha katamā ajjhattikā tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ upādinnaṃ, seyyathīdaṃ: yena ca santappati yena ca jiriyati, yena ca pariḍhayti, yena ca asitapitakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi atthi ajjhattā paccattaṃ. Tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ upādinnaṃ. Ayaṃ vuccati ajjhattikā tejodhātu.

Tattha katamā bāhirā paṭhavīdhātu: yaṃ bāhiraṃ tejo tejogataṃ usmā usmā usmāgataṃ usumaṃ usumagataṃ bahiddhā anupādinnaṃ, seyyathīdaṃ: kaṭṭhaggi sakalikaggi1tiṇaggi gomayaggi thusaggi saṅkāraggi indaggi aggisantāpo suriyasantā keṭṭhasannicayasantāpo tiṇasanticaya santāpo dhaññasannicayasantāpo bhaṇḍasannicayasantāpo, yaṃ vā panaññampi atthi bāhiraṃ tejo tejogataṃ usmā usmāgataṃ usumā usumagataṃ bahiddhā anupādinnaṃ. Ayaṃ vuccati bāhirā tejodhātu. [PTS Page 084] [\q 84/]

Yāca ajjhattikā tejodhātu yā ca bāhirā tejodhātu tadekajjhaṃ abhisaññuhitvā abhabisaṅkhipitvā ayaṃ vuccati tejodhātu.

259. Tattha katamā vāyodhātu: vāyodhātu dvayaṃ: atthi ajjhattakā, atthi bāhirā,

Tattha katamā ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ thambhitattaṃ ajjhattaṃ upādinnaṃ, seyyathīdaṃ: uddhaṅgamā vātā, adhogamā, vātā, adhogamā vātā, kucchisayā vātā koṭṭhasayā2- vātā aṅgamaṅgānusārino vātā, satthakavātā, khurakavātā uppalakavātā, assāso, passāso, iti vā yaṃ vā panaññampi atthi ajjhattā paccattaṃ. Vāyo vāyogataṃ thambhitattaṃ rūpassa ajjhattaṃ upādinnaṃ. Ayaṃ vuccati ajjhattikā vāyodhātu.

Tattha katamā bāhirā vāyodhātu: yaṃ bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ, seyyathīdaṃ: puratthimā vātā pacchimā vātā, uttarā vātā dakkhiṇā vātā, sarajā vātā, arajā vātā, sitā vātā, uṇhā vātā, parittā vātā, adhimattā vātā, kāḷavātā, verambavātā2- pakkhamātā supaṇṇavātā tālavaṇaṭavātā vidhupanavātā, yaṃ vā panaññampi atthi bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ. Ayaṃ vuccati bāhirā vāyodhātu.

260. Tattha katamā akāsadhātu: ākāsadhātu dvayaṃ: atthi ajjhattakā, atthi bāhirā,

1. Palālaggi - machasaṃ 2. Koṭṭhāsayā - sirimu 2. Verambhavātā - sirimu, machasaṃ

[BJT Page 154] [\x 154/]

Tattha katamā ajjhattikā ākāsadhātu: yaṃ ajjhattaṃ paccattaṃ ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ, asamphuṭṭhaṃ maṃsalohitehi ajjhattaṃ upādinnaṃ, seyyathīdaṃ: kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asitapītakhāyitasāyitaṃ ajjheharati yattha ca asitapitakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitu sāyitaṃ adhobhāgaṃ nikkhamati, yaṃ vā panaññampi atthi ajjhattā paccattaṃ. Ākāso ākāsagataṃ aghaṃ aghagaṃ vivaro vivaragataṃ asamphuṭṭhaṃ maṃsalehitehi ajjhattaṃ upādinnaṃ. Ayaṃ vuccati ajjhattikā ākāsadhātu.

Tattha katamā bāhirā ākāsadhātu: yaṃ bāhiraṃ ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro [PTS Page 085] [\q 85/] vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi bahiddhā anupādinnaṃ, ayaṃ vuccati bāhirā ākāsadhātu.

Yāca ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu tadekajjhaṃ abhisaññāhitvā abhisaṅkhipitvā, ayaṃ vuccati bāhirā ākāsadhātu.

261. Tattha katamā viññāṇadhātu, cakkhuviññāṇadhātu, sotaviññāṇadhātu, ghānaviññāṇadhātu, jivhāviññāṇadhātu, kāyaviññāṇadhātu, manoviññāṇadhātu, ayaṃ vuccati viññāṇadhātu.

Imā chadhātuyo.

262. Aparāpi cha dhātuyo: sukhadhātu, somanassadhātu, domanassadhātu, upekkhādhātu, avijjādhātu.

Kattha katamā sukhadhātu: yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā, ayaṃ vuccati sukhadhātu.

Tattha katamā dukkhadhātu: yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhakhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā, ayaṃ vuccati dukkhadhātu.

Tattha katamā somanassadhātu: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ vedayitaṃ ceto samphassajā sātā sukhā vedanā, ayaṃ vuccati somanassadhātu

Tattha katamā domanassadhātu: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ ceto samphassajaṃ asātaṃ dukakhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā, ayaṃ vuccati comanassadhātu

Tattha katamā upekkhā dhātu: yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto samphassajaṃ adukkhamasukhaṃ vedayitaṃ ceto samphassajā adukkhamasukhā vedanā, ayaṃ vuccati upekkhādhātu

[BJT Page 156] [\x 156/]

Tattha katamā avijjā dhātu: yaṃ aññāṇaṃ adassanaṃ anahisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjegho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ [PTS Page 086] [\q 86/] avijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjādhātu.

Imā cha dhātuyo.

263. Aparāpi chadhātuyo: kāmadhātu, vyāpādadhātu, vihaṃsā dhātu, nekkhammadhātu, avyāpādadhātu, avihaṃsādhātu.

Tattha katamā kāmadhātu: kāmapaṭisaṃyutto takko citakko saṃkappo appanā vyappanā cetaso abhiniropanā micchāsaṃkappo, ayaṃ vuccati kāmadhātu, heṭṭhato avicinirayaṃ pariyantaṃ katvā uparito paranimmitavasavatti deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhātuāyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ vuccati kāmadhātu.

Tattha katamā vyāpāda dhātu: vyāpādapaṭisaṃyutto takko vitakko -pemicchāsaṃkappo, ayaṃ vuccati vyāpādadhātu. Dasasu vā āghātavatthusu cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadeso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa ayaṃ vuccati vyāpādadhātu.

Tattha katamā vihiṃsā dhātu: vihiṃsā paṭisaṃyutto takko vitakko -pemicchāsaṃkappo, ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇitā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarona vā satte viheṭheti, yā evarūpā heṭhanā viheṭhanā hiṃsanā vihiṃsanā rosanā virosanā parūpaghato, ayaṃ vuccati vihiṃsādhātu

Tattha katamā nekkhammadhāku: nekkhammapaṭisaṃyutto takko vitakko -pesammāsaṃkappo, ayaṃ vuccati nekkhammadhātu. Sabbepi kusalā dhammā nekkhammadhātu.

Tattha katamā avyāpādadhātu: avyāpādapaṭisaṃyutto takko vitakko -pesammāsaṃkappo, ayaṃ vuccati avyāpādadhātu. Yā sattesu metti mettāyanā mettāyitattaṃ mettā ceto vimutti, ayaṃ vuccati avyāpādadhātu.

[BJT Page 158] [\x 158/]

Tattha katamā avihiṃsādhātu: avihiṃsāpaṭisaṃyutto takko vitakko saṃkappo appanā [PTS Page 087] [\q 87/] vyāppanā cetaso abhiniropanā sammāsaṃkappo. Ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovivutti, ayaṃ vuccati avihiṃsādhātu. Imā cha dhātuyo.

Iti imāni tiṇi chakkāni, tadekajjhaṃ abhisaññuhitvā abhisaṃkhipitvā aṭṭhārasa dhātuyo honti.

Suttannabhājaniyaṃ.

264. Aṭṭhārasa dhātuyo: cakkhudhātu, rūpādhātu, cakkhuviññāṇadhātu, sotadhātu, saddādhātu, sotaviññāṇadhātu, ghānadhātu, gandhādhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu.

Tattha katamā cakkhudhātu: yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo -pesuñño gāmo peso. Ayaṃ vuccati cakkhudhātu.

Tattha katamā rūpadhātu: yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā -perūpadhātupesā, ayaṃ vuccati rūpadhātu.

Tattha katamā cakkhuviññāṇadhātu: paṭicca rūpe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā cakkhuviññāṇadhātu. Ayaṃ vuccati cakkhuviññāṇadhātu

Tattha katamā sotadhātu: yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo -pesuñño gāmo peso. Ayaṃ vuccati sotadhātu.

Tattha katamā saddadhātu: yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho -pe- saddadhātupeso. Ayaṃ vuccati saddadhātu.

Tattha katamā sotaviññāṇadhātu: sotañca paṭicca sadde ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā sotaviññāṇadhātu. Ayaṃ vuccati sotaviññāṇadhātu.

Tattha katamā ghānadhātu: [PTS Page 088] [\q 88/] ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo -pesuñño gāmo peso, ayaṃ vuccati ghānadhātu

Tattha katamā gandhadhātu: yo gandhe catunnaṃ mahābhūtānaṃ upādāya anidassano-pesappaṭigho -pe- gandhadhātu "pesā. Ayaṃ vuccati gandhadhātu.

Tattha katamā ghānaviññāṇadhātu: ghānañca paṭicca gandho ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā ghānaviññāṇadhātu, ayaṃ vuccati ghānaviññāṇadhātu

[BJT Page 160] [\x 160/]

Tattha katamā jivhādhātu: yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo -pesuñño gāmo peso. Ayaṃ vuccati jivhādhātu.

Tattha katamā rasadhātu: yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano -pesappaṭigho -pe- rasādhātu pesā. Ayaṃ vuccati rasadhātu.

Tattha katamā jivhāviññāṇadhātu: jivhañca paṭicca raso ca uppajjati cittaṃ - manomānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā jivhāviññāṇadhātu, ayaṃ vuccati jivhāviññāṇadhātu

Tattha katamā kāyadhātu: yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo -pesuññe gāmo peso. Ayaṃ vuccati kāyadhātu.

Tattha katamā phoṭṭhabbadhātu: paṭhavidhātu -pe- pheṭṭhabbadhātu pesā. Ayaṃ vuccati pheṭṭhabbadhātu.

Tattha katamā kāyaviññāṇadhātu: kāyañca paṭicca pheṭṭhabbe ca uppajjati cittaṃ - mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā kāyaviññāṇadhātu, ayaṃ vuccati kāyaviññāṇadhātu

Tattha katamā manodhātu: cakkhuviññaṇadhātuyā uppajitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manodhātu, sotaviññāṇadhātuyā -pe- ghānaviññāṇadhātuya -pejivhāviññāṇadhātuyā -pe- kāyaviññāṇadhātuyā uppajitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ manomanāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇaṃ viññāṇakkhandho tajjā manodhātu, sabbadhammesu vā pana paṭhamasamannāhāro uppajjati cittaṃ māno mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriya viññāṇaṃ viññāṇakkhandho tajja manodhātu, [PTS Page 089] [\q 89/] ayaṃ vuccati manodhātu.

Tattha katamā dhammadhātu: vedanākkhandho, saññākhkhandho, saṅkhārakkhandho, yaṃ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ asaṅkhatā ca dhātu.

Tattha katamo vedanākkhandho: ekavidhena vedanākkhandho, phassasampayutto,

Duvidhena vedanākkhandho: atthi sahetuko, atthi ahetuko,

Tividhena vedanākkhandho: atthi kusalo, atthi akusalo atthi avyakato -pe evaṃ dasavidhena vedanākkhandho -pe- evaṃ bahuvidhena vedanākkhandho, ayaṃ vuccati vedanākkhandho.

Tattha katamo saññākkhandho: ekavidhena saññākkhandho, phassasampayutto.

Duvidheṇana saññākkhandho: atthi sahetuko, atthi ahetuko,

Tividhena saññākkhandho: atthi kusalo, atthi akusalo atthi avyakato -pe evaṃ dasavidhena saññākkhandho -pe- evaṃ bahuvidhena saññākkhandho, ayaṃ vuccati saññākkhandho.

[BJT Page 162] [\x 162/]

Tattha katamo saṅkhārakkhandho: ekavidhena saṅkhārakkhandho, cittasampayutto.

Duvidheṇana saṅkhārakkhandho: atthi hetu, atthi na hetu,

Tividhena saṅkhārakkhandho: atthi kusalo, atthi akusalo atthi avyakato -pe evaṃ dasavidhena saṅkhārakkhandho -pe- evaṃ bahuvidhena saṅkhārakkhandho, ayaṃ vuccati saṅkhārakkhandho.

Tattha katamaṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ: itthindriyaṃ -pekabaliṃkāro āhāro. Idaṃ vuccati rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanariyāpannaṃ.

Tattha katamā asaṅkhatā dhātu: rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati asaṅkhatā dhātu. Ayaṃ vuccati dhammadhātu.

Tattha katamā manoviññāṇadhātu: cakkhuviññaṇadhātuyā uppajitvā niruddhasamanantarā uppajjati manodhātu, manodhātuyā"pi uppajjitvā [PTS Page 090] [\q 90/] niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manodhātu, sotaviññāṇadhātuyā -peghānaviññāṇadhātuya -pejivhāviññāṇadhātuyā -pekāyaviññāṇadhātuyā uppajitvā niruddhasamanantarā uppajjati manodhātu, manodhātuyā"pi uppajjitvā niruddha samanantarā uppajjati cittaṃ mano mānasaṃ -pe - tajjā manoviññāṇadhātu, manañca paṭicca dhamme ca uppajjati cittaṃ māno mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriya viññāṇaṃ viññāṇakkhandho tajja manoviññāṇadhātu, ayaṃ vuccati manoviññāṇadhātu.

Abhidhammabhājaniyaṃ.

265. Aṭṭhārasa dhātuyo: cakkhudhātu, rūpādhātu, cakkhuviññāṇadhātu, sotadhātu, saddādhātu, sotaviññāṇadhātu, ghānadhātu, gandhādhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu.

266. Aṭṭhārasannaṃ dhātunaṃ kati kusalā kati akusalā kati avyākatā -pe- kati saraṇā taki araṇā:

Soḷasa dhātuyo avyākatā, dve dhātuyo siyā kusalā, siyā akusalā, siyā avyākatā.

[BJT Page 164] [\x 164/]

Dasa dhātuyo na vattabbā sukhāya vedanāya sampayuttāti"pi dukkhāya vedanāya sampayuttāti"pi adukkhamasukhāya vedanāya sampayuttāti"pi pañcadhātuyo adukkhamasukhāyavedanāya sampayuttā kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā. Manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, dhammadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayutta siyā na vattabbā sukhāya vedanāya sampayuttāti"pi dukkhāya vedanāya sampayuttāpi"pi adukkhamasukhāya vedanāya sampayuttāti"pi.

Dasa dhātuyo nevavipākanavipākadhammadhammā, [PTS Page 091] [\q 91/] pañca dhātuyo vipāka, manodhātu siyāvipākā siyā nevavipākanavipākadhammadhammā. Dve dhātuyo siyā vipāka siyā nevavipākanavipākadhammadhammā. Dve dhātuyo siyā vipākā, siyā vipākadhammadhammā, siyā nevavipāka navipākadhammadhammā.

Dasa dhātuyo upādinnupādāniyā, saddādhātu anupādinnupādāniyā, pañca dhātuyosiyā upādinnupādāniyā, siyā anupādinnupādāniyā, dve dhatuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Soḷasa dhātuyo asaṅkiliṭṭha saṅkilesikā, dve dhātuyo siyā saṃkiliṭṭha saṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭha asaṃkilesikā.

Paṇṇarasa dhātuyo avitakkaavicārā. Manodhātu savitakkasavicārā. Manoviññāṇadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakka avicārā. Dhammadhātu siyā savitakkasamicārā, siyā avitakka vicāramattā, siyā avitakkaavicārā, siyā na vattabbā, savitakkasavicārāti"pi avitakkavicāramattāti"pi avitakkaavicārāti"pi.

Dasadhātuyo na vattabbā pītisahagatāti"pi sukhasahagatāti"pi upekkhā sahagatāti"pi. Pañcadhātuyo upekkhāsahagatā. Kāyaviññāṇadhātu na pītisahagatā, siyā sukhasahagatā, na upekkhāsahagatā, siyā na vattabbā sukhasahagatā"ti. Dve dhātuyo siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā pītisahagatāti"pi sukhahagatāti"pi upekkhāsahagatāti"pi.

Soḷasadhātuyo neva dassanena na bhāvanāya pahātabbā. Dve dhātuyo siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā siyā neva dassanena na bhāvanāya pahātabbā.

Soḷasadhātuyo neva dassanena na bhāvanāya pahātabbāhetukā. Dve dhātuyo siyā dassanena pahātabbāhetukā, siyā bhāvanāya pahātabbāhetukā, siyā neva dassanena na bhāvanāya pahātabbā hetukā.

Soḷasadhātuyo neva ācayagāmi nāpacayagāmino. Dve dhātuyo siyā ācayagāmino, siyā apacayagāmino, siyā neva ācayagāmi nāpacayagāmino.

Soḷasa dhātuyo neva sekhā nāsekhā. Dve dhātuyo siyā sekhā, siyā asekhā, siyā neva sekhā nāsekhā.

[BJT Page 166] [\x 166/]

Soḷasa dhātuyo parittā. Dve dhātuyo siyā parittā, siyā mahaggatā, siyā appamāṇā. [PTS Page 092] [\q 92/]

Dasa dhātuyo anārammaṇā. Cha dhātuyo parittārammaṇā. Dve dhātuyo siyā parittārammaṇā, siyā mahaggatārammaṇā. Siyā appamāṇārammaṇā. Siyā na vattabbā parittārammaṇāti"pi mahaggatārammaṇāti"pi appamāṇārammaṇāti"pi.

Soḷasa dhātuyo majjhimā. Dve dhātuyo siyā hīnā, siyā majjhimā, siyā paṇītā.

Soḷasa dhātuyo aniyatā. Dve dhātuyo siyā micchattiniyatā. Siyā sammattaniyatā, siyā aniyatā.

Dasa dhātuyo anārammaṇā. Cha dhātuyo na vattabbā maggārammaṇāti"pi maggahetukāti"pi maggādhipatinoti"pi. Dve dhātuyo siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino. Siyā na vattabbā maggārammaṇāti"pi maggahetukāti"pi maggādhipatinoti"pi.

Dasa dhātuyo siyā uppannā, siyā uppādino, siyā na vattabbā anuppannāti. Saddadhātu siyā uppannā, siyā anuppannā na vattbabā uppādinīti. Cha dhātuyo siyā uppannā, siyā anuppannā"siyā uppādino. Dhammadhātu siyā uppannā, siyā anuppanannā, siyā uppādinī, siyā na vattabbā uppannāti"pi anuppannāti pi uppādinīti"pi.

Sattarasa dhātuyo siyā atītā, siyā anāgatā siyā paccuppannā. Dhammadhātu siyā atīti, siyā anāgatā. Siyā paccuppannā, siyā na vattabbā atītātipi anāgatātipi paccuppannātipi.

Dasa dhātuyo anārammaṇā. Cha dhātuyo paccuppannārammaṇā. Dve dhātuyo siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā atītārammaṇātipi anāgatārammanātipi, paccuppannārammaṇāti"pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Dasa dhātuyo anārammaṇā. Cha dhātuyo siyā ajjhattārammaṇā, siya bahiddhā rammaṇā, siyā ajjhattabahiddhārammaṇā. Dve dhātuyo siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā ajjhattārammaṇāti"pi bahiddhārammaṇāti"pi ajjhattabahiddhārammaṇāti"pi.

Rūpādhātu sanidassanasappaṭighā. Na ca dhātuyo anīdassana sappaṭighā. Aṭṭha dhātuyo anidassanaappaṭighā.

267. Sattarasa dhātuyo na hetu. Dhammadhātu siyā hetu, siyā na hetu.

Soḷasa dhātuyo ahetukā. Dve dhātuyo siyā sahetukā, siyā ahetukā.

Soḷasa dhātuyo hetuvippayuttā. [PTS Page 093] [\q 93/] dve dhātuyo siyā hetusampayuttā, siyā hetuvippayuttā.

[BJT Page 168] [\x 168/] soḷasa dhātuyo na vattabbā hetu ceva sahetukātipi, sahetukā ceva na ca hetūtipi. Manoviññāṇadhātu na vattabbā hetu ceva sahetukāti, siyā sahetukā ce va na ca hetu, siyā na vattabbā sahetukā ceva na ta hetūti. Dhammadhātu siyā hetu ceva sahetukā ca, siyā sahetukā ceva na ca hetu, siyā na vattabbā hetu ceva sahetukātipi, sahetukā ceva na ca hetūtipi.

Soḷasa dhātuyo na vattabbā hetu ceva hetusampayuttātipi, hetusampayuttā ceva na ca hetūtipi. Manoviññāṇadhātu na vattabbā hetu ceva sampayuttā ti, siyā hetusampayuttā ce va na ca hetu, siyā na vattabbā hetusampayuttā ceva na ta hetūti. Dhammadhātu siyā hetu ceva hetusampayuttā ca, siyā sahetukā ceva na ca hetu, siyā na vattabbā hetu ceva hetusampayuttātipi hetu sampuyattā ceva na ca hetūtipi.

Soḷasa dhātuyo na hetu ahetukā. Manoviññāṇadhātu siyā na sahetukā siyā na hetu. Ahetukā. Dhammadhātu siyā na hetu sahetukā, siyā na hetu ahetukā siyā na vattabbā na hetu sahetukātipi na hetu ahetukātipi.

268. Sattarasa dhātuyo sappaccayā. Dhammadhātu siyā sappaccayā, siyā appaccayā.

Sattarasa dhātuyo saṅkhatā. Dhammadhātu siyā saṅkhatā, siyā asaṅkhatā.

Rūpādhātu sanidassanā. Sattarasa dhātuyo anidassanā.

Dasa dhātuyo sappaṭighā. Aṭṭha dhātuyo appaṭighā.

Dasa dhātuyo rūpā. Sattadhātuyo arūpā. Dhammadhātu siyā rūpā siyā arūpā.

Soḷasa dhātuyo lokiyā. Dve dhātuyo siyā lokiyā, siyā lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

269. Sattarasa dhātuyo no āsavā. Dhammadhātu siyā āsavā, siyā no āsavā.

Soḷasa dhātuyo sāsavā dve dhātuyo siyā sāsavā. Siyā anāsavā,

Soḷasa dhātuyo āsavavippayuttā. Dve dhātuyo siyā āsava sampayuttā, siyā āsavavippayuttā.

Soḷasa dhātuyo na vattabbā āsavā ceva sāsavāti, sāsavā [PTS Page 094] [\q 94/] ce va no ca āsavā. Manoviññāṇadhātu na vattabbā āsavo ceva sāsavāti, siyā sāsavā ce va no ca āvo siyā na vattabbā sāsavā ceva no ca āsavoti. Dhammadhātu siyā āsavo ceva sāsavo ceva no ca āsavo, siyā na vattabbā āsavo ceva sāsavā tipi, sāsavā no ca āsavo"tipi.

[BJT Page 170] [\x 170/]

Soḷasa dhātuyo na vattabbā āsavā ceva āsavasampayuttātipi, āsavasampayuttā no ca āsavotipi. Manoviññāṇadhātu na vattabbā āsavo ceva āsavasmpayuttā ti, siyā asavasampayuttā ceva no ca āsavo, siyā na vattabbā āsavasmpayuttā no ca āsāvo ti. Dhammadhātu siyā āsavo ceva āsavasampayuttā ca, siyā āsasampayuttā ceva no ca āsavo, siyā na vattabbā āsavo ceva āsavasampayuttātipi āsavasampuyattā ceva no ca āsavotipi.

Soḷasa dhātuyo āsavavippayuttasāsavā. Dve dhātuyo siyā āsavavippayuttasāsavā, siyā āsavavippayuttaanāsavā. Siyā na vattabbā āsavavippayu ttasāsavātipi āsavavippayuttaanāsavātipi.

170. Sattarasa dhātuyo no saññojanaṃ. Dhammadhātu siyā saññojanaṃ, siyā no saññojanaṃ

Soḷasa dhātuyo saññojaniyā. Dve dhātuyo siyā saññojaniyā, siyā asaññoniyā.

Soḷasa dhātuyo saññojanavippayuttā dve dhātuyo siyā saññojanasampayuttā, siyā saññojanavippayuttā.

Soḷasa dhātuyo na vattabbā saññojanā ceva saññojaniyā ti, saññojaniyā ceva no ca saññojanā. Manoviññaṇadhātu na vattabbā saññojanaṃ ce va saññojaniyā ti, siyā sasuññājaniyā ce va no ca saññojanaṃ, siyā na vattabbā, saññojaniyā ce va no ca saññejananti, dhammadhātu siyā saññojanaṃ ce va saññojaniyā ca, siyā saññojaniyā ce va no ca saññojanaṃ, siyā na vattabbā saññojanaṃ ceva saññojaniyātipi saññoniyā ce va no ca saññojananti.

Soḷasa dhātuyo na vattabbā saññojanā ceva saññojana sampayuttātipi, saññojanasampayuttā ceva no ca saññojanātipi. Manoviññāṇadhātu na vattabbā saññojanaṃ ceva saññojanasampayuttāti, siyā saññojana sampayuttā ceva no ca saññojanaṃ, siyā na vattabbā saññojanasampayuttā ceva no ca saññojananti. Dhammadhātu siyā saññojanaṃ ceva saññojanasampayuttā ca, siyā saññojanaṃ ceva saññojanasampayuttāpi, saññojanasampayuttā ceva no ca saññojanantipi.

Soḷasa dhātuyo saññojanavippayuttasaññojaniyā. [PTS Page 095] [\q 95/] dve dhātuyo siyā saññojanavippayuttasaññojaniyā siyā saññojanavippayuttaasaññojaniyā. Siyā na vattabbā saññojanavippayuttasaññojaniyā"tipi, saññojanavippayuttaaasaññojaniyā tipi.

271. Sattarasa dhātuyo - no ganthā. Dhammadhātu siyā gantho, siyā no gantho.

Soḷasadhātu ganthanīyā. Dve dhātuyo siyā ganthaniyā, siyā aganthanīyā.

Soḷasa dhātuyo ganthavippayuttā. Dve dhātuyo siyā ganthasampayuttā, siyā ganthavippayuttā.

[BJT Page 172] [\x 172/]

Soḷasa dhātuyo na vattabbā ganthā ceva ganthanīyāti, ganthanīyā ceva no ca ganthā. Manoviññāṇadhātu na vattabbā na vattabbā gantho ceva ganthaniyāti, siyā ganthanīyā ceva no ca gantho, siyā na vattabbā ganthaniyā ceva no ca ganthoti. Dhammadhātu siyā gantho ceva ganthanīyā ca, siyā ganthanīyā ceva no ca gantho, siyā na vattabbā, gantho ceva ganthanīyātipi. Ganthanīyā ceva no ca ganthotipi.

Soḷasa dhātuyo vattabbā ganthā, ceva ganthasampayuttāpi, ganthasampayuttā ceva no ca ganthāti"pi. Manoviññāṇadhātu na vattabbā gantho ceva ganthasampayuttāti, siyā ganthasampayuttā ceva no ca gantho, siyā na vattabbā ganthasampayuttā ceva no ca gatthiti. Dhammadhātu siyā gantho ceva ganthasampayuttā ca, siyā ganthasampayuttā ceva no ca gantho, siyā na vattabbā gantho ceva ganthasampayuttāti"pi ganthasampayuttā ceva no ca ganthoti"pi.

Soḷasa dhātuyo ganthavippayuttaganthaniyā. Dve dhātuyo siyā ganthavippayuttaganthanīyā, siyā ganthavippayuttaaganthanīyā, siyā na vattabbā gavthavippayuttaganthaniyātipi, ganthavippayuttaaganthanīyāti"pi.

272 - 274. Sattarasadhātuyo no oghā -pe- no yogā -pe- no nīvaraṇā dhammadhātu siyā nivaraṇaṃ, siyā no nīvaraṇaṃ.

Soḷasadhātuyo nīvaraṇiyā dve dhātuyo siyā nīvaraṇiyā siyā anīvaraṇiyā.

Soḷasa dhatuyo nīvaraṇavippayuttā. Dve dhātuyo siyā nīvaraṇā sampayuttā, siyānīvaraṇavippayuttā.

Soḷasa dhātuyo na vattabbā nīvaraṇā ceva nīvaraṇiyāti, nīvaraṇiyā ceva no ca nīvaraṇā. Manoviññāṇadhātu na vattabbā nīvaraṇañceva nivaraṇiyāti, siyā nīvaraṇiyā ceva no ca nīvaraṇaṃ, siyā na vattabbā nīvaraṇiyā ceva no ca nīvaraṇanti. Dhammadhātu siyā nīvaraṇaṃ ceva nīvaraṇiyā ca, siyā nivaraṇiyā ceva no ca nīvaraṇaṃ, siyā na vattabbā nīvaraṇañce va nīvaraṇiyātipi, nīvaraṇiyā ceva no ca nīvaraṇantipi.

Soḷasa dhātuyo na vattabbā nīvaraṇā ceva nīvaraṇasampayuttātipi, nīvaraṇasampayuttā ceva no ca nīvaraṇātipi. Manoviññāṇadhātu na vattbbā nīvaraṇañceva nīvaraṇasampayuttāti, siyā nīvaraṇa sampayuttā ceva no ca nīvaraṇaṃ. Siyā na vattabbā nīvaraṇa sampayuttā ceva no ca nīvaraṇanti. Dhammadhātu siyā nīvaraṇañcava nivaraṇasampayuttā ca, nivaraṇasampayuttā ceva no ca nīvaraṇaṃ, siyā na vattabbā nīvaraṇañceva nīvaraṇasampayuttātipi, nīvaraṇa sampayuttā ceva no ca nīvaraṇantipi.

Soḷasa dhātuyo nīvaraṇavippayuttanīvaraṇiyā. Dve dhātuyo siyā nīvaraṇavippayuttanīvaraṇiyā. Siyā nīvaraṇavippayuttaanīvaraṇiyā. Siyā na vattabbā nīvaraṇavippayuttanīvaraṇiyātipi nīvaraṇavippayuttaanīvaraṇiyātipi.

[BJT Page 174] [\x 174/]

275. Sattarasa dhātuyo no parāmāsā. Dhammadhātu siyā parāmāsā, siyā noparāmāsā.

Soḷasa dhātuyo parāmaṭṭhā. Dve dhātuyo siyā parāmaṭṭhā, siyā aparāmaṭṭhā.

Soḷasa dhātuyo parāmāsavippayuttā. Manoviññāṇadhātu siyā parāmāsasampayuttā, siyā parāmāsavippayuttā. Dhammadhātu siyā parāmāsasampayuttā. Siyā parāmāsavippayuttā, siyā na vattabbā parāmāsasampayuttātipi paramāsavippayuttatipi

Soḷasa dhātuyo na vattabbā parāmāsā ceva parāmaṭṭhāti, parāmaṭṭhā ceva no ca parāmāsā. Manoviññāṇadhātu na vattabbā parāmāso ceva parāmaṭṭhāti, siyā parāmaṭṭhā ceva no ca parāmāso, siyā na vattabbā parāmaṭṭhā ceva no ca parāmāsoti. Dhammadhātu siyā parāmāso ceva parāmaṭṭhā ca, siyā parāmaṭṭhā ceva no ca parāmāso, siyā na vattabbā parāmāso ceva parāmaṭṭhātipi parāmaṭṭhā ceva no ca parāmāsotipi.

Soḷasa dhātuyo parāmāsavippayuttaparāmaṭṭhā. Dve dhātuyo siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā, siyā na vattabbā parāmāsavippayuttaparāmaṭṭhātipi parāmāsavippayutta aparāmaṭṭhātipi.

276. Dasa dhātuyo anārammaṇā. Satta dhātuyo sārammaṇā dhammadhātu siyā sārammaṇā, siyā anārammaṇā.

Satta dhātuyo cittā. Ekādāsa dhātuyo no cittā.

Sattarasa dhātuyo acetasikā dhammadhātu siyā cetasikā, siyā acetasikā.

Dasa dhātuyo cittavippayuttā. Dhammadhātu siyā cittasampayuttā, siyā cittavippayuttā. Satta dhātuyo na vattabbā cittena sampayuttā ti"pi cittena vippayuttāti"pi.

Dasa dhātuyo cittavisaṃsaṭṭhā. Dhammadhātu siyā cittasaṃsaṭṭhā siyā cittavisaṃsaṭṭhā. Satta dhātuyo na vattabbā cittena saṃsaṭṭhāti"pi cittena visaṃsaṭṭhātipi.

Dvādasa dhātuyo no cittasamuṭṭhānā. Cha dhātuyo siyā cittasamuṭṭhānā, siyā no cittasamuṭṭhānā. [PTS Page 096] [\q 96/]

Sattarasa dhātuyo no cittasahabhuno dhammadhātu siyā cittasahabhu, siyā no cittasahabhu.

Sattarasa dhātuyo no cittānuparivattino. Dhammadhātu siyā cittānuparivatti, siyāno cittānuparivatti.

Sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānā dhammadhātu siyā cittasaṃsaṭṭhasamuṭṭhānā, siyā no cittasaṃsaṭṭhasamuṭṭānā.

Sattarasa dhātuyo no cittasaṃṭṭhasamuṭṭānasahabhuno. Dhammadhātu siyā cittasaṃsaṭṭhasamuṭṭhānasahabhu, siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhu.

[BJT Page 176] [\x 176/]

Sattarasa dhātuyo no cittasaṃsaṭṭasamuṭṭhānānuparivattino. Dhammadhātu siyā cittasaṃsaṭṭhasamuṭṭānānuparivatti, siyā no citta saṃsaṭṭhasamuṭṭhānānuparivatti.

Dvādasa dhātuyo ajjhattakā. Cha dhātuyo bāhirā.

Na va dhātuyo upādā. Aṭṭhadhātuyo no upādā. Dhammadhātu siyā upādā, siyā no upādā.

Dasa dhātuyo upādinnā saddadhātu anupādinnā sattadhātuyo siyā upādinnā.

277. Sattarasa dhātuyo no upādānā. Dhammadhātu siyā upādānaṃ, siyā no upādānaṃ.

Soḷasa dhātuyo upādānīyā. Dve dhātuyo siyā upādānīyā, siyā anupādāniyā.

Soḷasa dhātuyo upādānavippayuttā. Dve dhātuyo siyā upādānasampayuttā, siyā upādānavippayuttā.

Soḷasa dhātuyo na vatabbā upādāna ceva upādāniyāti, upādāniyā ceva no ca upādānā. Manoviññāṇadhātu na vattabbā upādānañce upādāniyāti, siyā upādāniyā ceva no upādānaṃ, siyā na vattabbā upādāniyo ceva no upādānanti. Dhammadhātu siyā upādānañce upādāniyā ca, siyā upādāniyā ceva no ca upādāyā ca, siyā upādāniyā ceva no ca upādānaṃ, siyā na vattbbā upādānañceva upādāniyātipi upādāniyā ceva no ca upādānantipi.

Soḷasa dhātuyo na vattabbā upādānā ceva upādānasampayuttāti"pi upādānasampayuttā ceva no ca upādānati"pi manoviññāṇadhātu na vattabbā upādānañce upādānasampayuttāti, siyā upādānapampayuttā ceva no upādānaṃ, siyā na vattabbā upādānasampayuttā ceva no upādānanti. Dhammadhātu siyā upādānañce upādānasampayuttā ca, siyā upādānasampayuttā ceva no ca upādānaṃ, siyā na vattbbā upādānañceva upādānasampayuttāti"pi upādānasampayuttā ceva no ca upādānantipi.

278. Sattarasadhātuyo no kilesā dhammadhātu siyā kilesā siyā no kilesā

Soḷasa dhātuyo saṃkilesikā. Dve dhātuyo siyā saṃkilesikā, siyā asaṃkilesikā

Soḷasa dhātuyo asaṃkiliṭṭhā dve dhātuyo siyā saṃkiliṭṭhā, siyā asaṃkiliṭṭhā.

[BJT Page 178] [\x 178/]

Soḷasa dhātuyo kilesavippayuttā. Dve dhātuyo siyā kilesa sampayuttā, siyā kilesavippayuttā.

Soḷasa dhātuyo na vattabbā kilesā ceva saṃkilesikāti, saṃkilesikā ceva no ca kilesā. Manoviññāṇadhātu na vattabbā kileso ceva saṃkilesikāti, siyā saṃkilesikā ceva no ca kileso, siyā na vattabbā saṃkilesikā ceva no ca kilesoti. Dhammadhātu siyā kileso ceva saṃkilesikā ca, siyā saṃkilesikā ceva no ca kileso, siyā na vattabbā kileso ceva saṃkilesikātipi saṃkilesikā ceva no ca kilesotipi.

Soḷasa dhātuyo na vattabbā kilesā ceva saṃkiliṭṭhātipi saṃkiliṭṭhā ceva no cakilesātipi. Manoviññāṇadhātu na vattabbā kileso ceva saṃkiliṭṭhāti, siyā saṃkiliṭṭhā ceva no ca kileso, siyā na vattabbā saṃkiliṭṭā ceva no ca kilesotipi. Dhammadhātu siyā kileso, siyā na vattabbā kileso ceva saṃkiliṭhātipisaṃkiliṭṭhā ceva no ca kilesotipi.

Soḷasa dhātuyo na vattabbā kilesā ceva kilesasampayuttāpi kilesasampayuttā ceva no ca kilesātipi. Manoviññāṇadhātu [PTS Page 097] [\q 97/] na vattabbā kileso ceva kilesasampayuttāti kilesasampayuttā ceva no ca kileso, siyā na vattabbā kilesasampayuttā ceva no ca kilesoti. Dhammadhātu siyā kileso ceva kilesasampayuttā ca siyā kilesasampayuttā ceva no ca kileso, siyā na vattabbā kileso ceva kilesasampayuttātipi kilesasampayuttā ceva no ca kilesotipi.

Soḷasa dhātuyo kilesavippayuttasaṃkilesikā, dve dhātuyo siyā kilesavippayuttasaṃkilesikā, siyā kilesavippayuttaasaṃkilesikā, siyā na vattabbā kilesavippayuttasaṃkilesikātipi kilesavippayuttaasaṃkilesikātipi.

279. Soḷasa dhātuyo na dassanena pahātabbā dve dhātuyo siyā dassanena pahātabbā, siyā na dassanena pahātabbā.

Soḷasa dhātuyo na bhāvanāya pahātabbā. Dve dhātuyo siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

Soḷasa dhātuyo na dassanena pahātabbahetukā. Dve dhātuyo piyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

Soḷasa dhātuyo na bhāvanāya pahātabbahetukā. Dve dhātuyo siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

Paṇṇarasa dhātuyo avitakkā. Manodhātu savitakkā. Dve dhātuyo siyā savitakkā siyā avitakkā.

[BJT Page 180] [\x 180/]

Paṇṇarasa dhātuyo avicārā. Manodhātu savicārā. Dve dhātuyo siyā savicārāsiyā avicārā.

Soḷasa dhātuyo appītikā dvedhātuyo siyā sappītikā siyā appītikā.

Soḷasa dhātuyo na pītisahagatā. Dve dhātuyo siyā pītisahagatā siyā na pītisahagatā.

Paṇṇarasa dhātuyo na sukhasahagatā. Tisso dhātuyo siyā sukhasahagatā, siyā na sukhasahagatā.

Ekādasa dhātuyo na upekkhāsahagatā. Pañca dhātuyoupekkhāsahagatā. Dve dhātuyo siyā upekkhāsahagatā, siyā na upkhosahagatā.

Soḷasa dhātuyo kāmāvacarā. Dve dhātuyo siyā kāmāvacarā, siyā na kāmāvacarā.

Soḷasa dhātuyo na rūpavacāro dve dhātuyo siyā rūpāvacaro. Siyā na rūpāvacarā.

Soḷasa dhātuyo na arūpavacāro dve dhātuyo siyā arūpāvacaro. Siyā na arūpāvacarā.

Soḷasa dhātuyo pariyāpannā dve dhātuyo siyā pariyāpannā, siyā na apariyāpannā.

Soḷasa dhātuyo aniyyātikā dve dhātuyo siyā niyyānikā siyā na aniyyānikā.

Soḷasa dhātuyo aniyatā dve dhātuyo siyā niyatā siyā aniyatā.

Soḷasa dhātuyo sauttarā. Dve dhātuyo siyā sauttarā. Siyā anuttarā. [PTS page 097]

Soḷasa dhātuyo araṇā. Dve dhātuyo siyā saraṇā. Siyā araṇāti.

Pañhapucchakaṃ.

Dhātuvibhaṅgo niṭṭhito