[PTS Vol Vbh -] [\z Vibh /] [\f I /]
[PTS Page 099] [\q 99/]
[BJT Page 182] [\x 182/]
[BJT Vol Vbh 1] [\z Vibh /] [\w I /]

Abhidhammapiṭake

Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

4. Saccavibhaṅgo

280. Cattāri ariyasaccāni: dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāmini paṭipadā ariyasaccaṃ.

281. Tattha katamaṃ dukkhaṃ ariyasaccaṃ: jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassapupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā.

Tattha katamā jāti: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati jāti.

Tattha katamā jarā: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jiraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati jarā.

Tattha katamā maraṇaṃ: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye cuti vacanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa nikkhepo jīvitindriyassa upacchedo, idaṃ vuccati maraṇaṃ.

Tattha katamo soko: ñātivyasanena vā phuṭṭhassa bhogavyasanena vā phuṭṭhassa rogavyāsanena vā phuṭṭhassa silavyāsanena vā [PTS Page 100] [\q 100/] phuṭṭhassa diṭṭhivyāsanena vā phuṭṭhassaaññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ anto soko anto parisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ, ayaṃ vuccati soko.

Tattha katamo paridevo: ñātivyasanena vā phuṭṭhassa bhogavyasanena vā phuṭṭhassa rogavyāsanena vā phuṭṭhassa silavyāsanena vā phuṭṭhassa diṭṭhivyāsanena vā phuṭṭhassaaññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa adovā paridevitattaṃ vacā pālāpo vippalāpo lālappo lālappanā lālappitattaṃ, ayaṃ vuccati paridevo.

Tattha katamaṃ dukkhaṃ: yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāya samphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, kāyasamphassajā asātā dukkhā vedanā, idaṃ vuccati dukkhaṃ.

[BJT Page 184] [\x 184/]

Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā, idaṃ vuccati domanassaṃ.

Tattha katamo upāyāso: ñātivyasanena vā phuṭṭhassa bhogavyasanena vā phuṭṭhassa rogavyāsanena vā phuṭṭhassa silavyāsanena vā phuṭṭhassa diṭṭhivyāsanena vā phuṭṭhassa aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyaso upāyāso āyāsitattaṃ, ayaṃ vuccati upāyāso.

Tattha katamo appiyehi sampayogo dukkho: idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti anatthakāmā abhitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saṅgati samāgamo samodhānaṃ missibhāvo, ayaṃ vuccati appiyehi sampayogo dukkho.

Tattha katamo piyehi vippayogo dukkho: idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti anatthakāmā abhitakāmā aphāsukakāmā ayogakkhemakāmā, mātā vā pitā vā bhātā vā bhagini vā bhagini vā mittāmaccā vā ñātisālohitā vā, yā tehi asaṅgati asamāgamo asamodhānaṃ amissibhāvo, ayaṃ vuccati piyehi vippayogo dukkho. [PTS Page 101] [\q 101/]

Tattha katamaṃ yaṃpicchaṃ na labhati tampi dukkhaṃ: jātidhammānaṃ sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyāti, na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ, jarādhammānaṃ sattānaṃ -pevyādhidhammānaṃ sattānaṃ -pemaraṇadhammāṇaṃ sattānaṃ -pesokaparidevadukkhadomanassupāyāsadhammānaṃ sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsa dhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyunti, na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

Tattha katame saṃkhittena pañcupādānakkhandhā dukkhā. Seyyathīdaṃ: rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārūpādānakkhandho, viññāṇupādānakkhandho, ime vuccanti saṃkhittena pañcupādānakkhandhā dukkhā.

Iduṃ vuccati dukkhaṃ ariyasaccaṃ.

[BJT Page 186] [\x 186/]

282. Tattha katamaṃ dukkhasamudayo ariyasaccaṃ: taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaṃ: kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati. Yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Kiñca loke piyarūpaṃ sātarūpaṃ: cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthe taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke -pe- ghānaṃ loke -pejihhā loke -pe- kāyo loke -pe- mano loke -pe- piyarūpaṃ sātarūpaṃ, ettha"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpā1- loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddā loke -pe- gandhā loke -perasā loke -pe- phoṭṭhabbā leke -pe- dhammā [PTS Page 102] [\q 102/] loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaviññāṇaṃ loke -pe- ghānaviññāṇaṃ loke -pe- jivhāviññāṇaṃ loke -pe- kāyaviññāṇaṃ loke -pemanoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphasso loke -pe- ghānasamphasse loke -pejivhāsampasso loke -pe- kāyasampasso loke -pemanosampasso loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhusamphasso vedanā loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphasso vedanā loke -pe- ghānasamphasse vedanā loke -pe- jivhāsampasso vedanā loke -pekāyasampasso vedanā loke -pe- manosampasso vedanā loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpaññā loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasaññā loke -pe- ghandhasaññā loke -perasasaññā loke -pephoṭṭabbasaññā loke -pe- dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpaṃ - kattha ci,

[BJT Page 188] [\x 188/]

Rūpasañcetanaṃ loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasañcetanā loke -pe- gandhasañcetanā loke -pe- rasasañcetanā loke -pe- phoṭṭhabbasañcetanā loke -pedhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddataṇhā loke -pe- gandhataṇhā loke -perasataṇhā loke -pephoṭṭhabbataṇhā loke -pe- dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpavitakko loke piyarūpaṃ sātarūpaṃ, etthe"sā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddacitakko loke -pe- gandhavitakko loke -pe- rasavitakko loke -pe- phoṭṭhabbavitakko loke -pedhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. [PTS Page 103] [\q 103/]

Rūpavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddavicāro loke piyarūpaṃ, sātarūpaṃ etthesā taṇhā uppajamāna uppajjati, ettha nivisamānānivisati. Gandhevicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasavicāro loke piyarūpaṃ, sātarūpaṃ etthesā taṇhā uppajamāna uppajjati, ettha nivisamānānivisati. Phoṭṭhabbavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Idaṃ vuccati dukkhasamudayo ariyasaccaṃ.

283. Tattha katamaṃ dukkhanirodho ariyasaccaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

Sā kho panesā taṇhā kattha pahiyamānā pahiyati, kattha nirujjhamānā nirujjhati, yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahiyamānā pahiyati. Ettha nirujjhamānā nirujjhati.

Kiñca loke piyarūpaṃ sātarūpaṃ: cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesātaṇhā pahīyamānā pahīyati. Ettha nirujjhamānā nirujjhati. Sotaṃ loke -pe- ghānaṃ loke -pe- jivhā loke kāyo loke -pemano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

[BJT Page 190] [\x 190/]

Rūpā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddaṃ loke -pegandhaṃ loke -pe- rasā loke phoṭṭhabbā loke -pedhammā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhuviññāṇa loke piyarūpaṃ sātarūpaṃ, ettha sā haṇhā pahīyamānā pahīyati. Ettha nirujjhamānā nirujjhati. Sotaviññāṇaṃ ghānaviññāṇaṃ loke -pejivhāviññāṇaṃ loke kāyaviññāṇaṃ loke -pe- manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotasamphasso loke -pe-ghānasamphasso loke -pejivhāsamphasso loke kāyasampaphasso loke-pemanosamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhusamphasso vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotasamphasso vedanā loke -peghānasamphasso vedanā loke -pejivhāsamphasso vedanā loke kāyasampaphasso vedanā loke-pe- manosamphasso vedanā [PTS Page 104] [\q 104/] loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpasaññā loke -pe- saddāsaññā loke -pe- gandhasaññā loke -perasa saññā loke -pe- phoṭṭhabbasaññā loke -pe- dhammasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpasaññāñcetanā loke -pe- saddāsaññāññecatanā loke -pegandhasaññāñcetanā loke -pe- rasasañcetanā loke -pephoṭṭhabbasañcetanā loke -pe- dhammasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpataṇhā loke -pe- saddataṇhā loke -pe- gandhataṇhā loke -perasataṇhā loke -pe- phoṭṭhabbataṇhā loke -pedhammataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpavitakko loke -pe- saddavitakko loke -pegandhavitakko loke -pe- rasa vitakko loke -pephoṭṭhabbavitakko loke -pe-dhammavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpavicāroloke -pe- saddavicāro loke -pegandhavicāro loke-perasa vicāro loke -pephoṭṭhabbavicāro loke-pe- dhammavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Idaṃ vuccati dukkhānirodho ariyasaccaṃ.

[BJT Page 192] [\x 192/]

284. Tattha katamaṃ dukkhanirodhagāminipaṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: dammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi: dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammāsaṅkappo: nekkhammasaṅkappo avyāpādasaṅkappo avihiṃsāsaṃkappo, ayaṃ vuccati sammāsaṅkappo. [PTS Page 105] [\q 105/]

Tattha katamā sammāvācā: musāvādā veramaṇī pisunāvācā veramaṇī pharusāvācā veramaṇī samphappalāpā veramaṇī, ayaṃ vuccati sammāvācā.

Tattha katamo sammākammatto: pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī, ayaṃ vuccati sammā kammanto.

Tattha katamo sammā ājivo: idha ariyasāvako micchā ājivaṃ pahāya sammā ājivena jivikaṃ kappeti, ayaṃ vuccati sammā ājivo.

Tattha katamo sammā vāyāmo: idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti, vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti, vāyamati viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati, uppannaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati, ayaṃ vuccati sammā vāyāmo.

Tattha katamā sammā sati: idha bhikkhu kāye kāyānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ, vedanāsu -pe- citte -pedhammesu dhammānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ, ayaṃ vuccati sammāsati.

Tattha katamo sammāsamādhi: idha bhikkhu vivicce"va kāmehi vicicca akulehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, vitakkavicārānaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ sāmādhijaṃ pitisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, pitiyā ca vihāragā upekkhako ca viharati sato"ca sampajāno sukhañca kāyena paṭisaṃvedati yaṃ taṃ ariyā ācikkhanti upekkhako ca satimā sukhavihāriti taṃ tatiyaṃ jhānaṃ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbe"va somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ayaṃ vuccati sammāsamādhi. [PTS Page 106] [\q 106/]

Idaṃ vuccati dukkhanirodhagāminī paṭipadā ariyasaccaṃ.

Suttantabhājaniyaṃ.

1. Atthagamā - [PTS]

[BJT Page 194] [\x 194/]

285. Cattāri saccāti: dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.

Tattha katamo dukkhasamudayo: taṇhā, ayaṃ vuccati dukkhasamudayo.

Tattha katamaṃ dukkhaṃ: avasesā ca kilesā, avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā ca kamamvipākā, sabbañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya pahānaṃ, ayaṃ vuccati dukkanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo heti: sammādiṭṭhi -pesammā samādhi.

Tattha katamā sammā diṭṭhi: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ. Ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammāsaṅkappo: yo takko vitakko -pesammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammā saṅkappo.

Tattha katamā sammācācā: yā catūhi vaciduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggaṃpariyāpananaṃ, ayaṃ vuccati sammavācā.

Tattha katamo sammākammanto: yā tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velā anatikkamo setughāto [PTS Page 107] [\q 107/] sammākammanto maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati smākammanto.

Tattha katamo sammā ājivo: yā micchāājivā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati smākammanto.

Tattha katamo sammāvāyāmo: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāvāyāmo.

Tattha katamā sammāsati: yā sati anussati -pe- sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsati.

Tattha katamo sammāsamādhi: yā cittassa ṭhiti saṇṭhiti -pesammāsamādhi, samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsamādhi, ayaṃ vuccati dukkhanirodhagāminī paṭipādā, avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

[BJT Page 196] [\x 196/]

286. Tattha katamo dukkhasamudayo: taṇhā ca avasesā ca kilesā ayaṃ vuccati dukkhasamudayo.

Tattha katamaṃ dukkhaṃ: avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbaṃ ca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya avasesānañca kilesāṃ pāhānaṃ, ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo heti: sammādiṭṭhi -pesammā samādhi, ayaṃ vuccati dukkhanirodhagāminī paṭipadā, [PTS Page 108] [\q 108/] avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

287. Tattha katamo dukkhāsamudayo: taṇhā ca, avasesā ca kilesā, avasesā caakusalā dhammā, ayaṃ vuccati dukkha samudayo.

Tattha katamaṃ dukkhaṃ: tiṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā ne"ca kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya ca, avasesānañca kilesānaṃ, avasesānañcaakusalānaṃ dhammānaṃ pahānaṃ, ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo heti: sammādiṭṭhi -pesammā samādhi, ayaṃ cuccati dukkhanirodhagāminī paṭipadā, avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

288. Tattha katamo dukkhasamudayo: taṇhā ca, avasesā ca kilesā avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāni, ayaṃ vuccati dukkhasamudayo.

Tattha katamaṃ dukkhaṃ: avasesā ca sāsavā kusalā dhammā sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā ne"va kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ, idaṃ vuccati dukkhaṃ. [PTS Page 109] [\q 109/]

Tattha katamo dukkhanirodho: taṇhāya ca, avasesānañca kilesānaṃ, avasesānañca kilesāsanaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalamulānaṃ sāsavānaṃ pahānaṃ, ayaṃ vuccati dukkhanirodho.

[BJT Page 198] [\x 198/]

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo heti: sammādiṭṭhi -pesammā samādhi, ayaṃ vuccati dukkhanirodhagāminī paṭipadā, avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

289. Tattha katamo dukkhāsamudayo: taṇhā ca. Avasesā ca kilesā avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.

Tattha katamaṃ dukkhaṃ: sāsavā kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā ne"va kusalā nākusalā na kammavipākā, sababañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya ca avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalāmulānaṃ sāsavānaṃ, avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ, ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo heti: sammādiṭṭhi -pesammā samādhi ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkanirodhagāminiyā paṭipadāya sampayuttā.[PTS Page 110] [\q 110/]

290. Cattāri saccāni: dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.

Tattha katamo dukkhasamudayo: taṇhā, ayaṃ vuccati dukkaṣamudayo.

Tattha katamaṃ dukkhaṃ: avasesā ca kilesā, avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāti, avasesā ca sāsava kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya pahānaṃ ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye pañcaṅgiko maggo heti: sammādiṭṭhi sammā saṅkappo, vāyāmo, sammā sati, sammā samādhi

Tattha katamā sammādiṭṭhi: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭiṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ magga pariyāpannaṃ, ayaṃ vuccati sammādiṭṭhi.

[BJT Page 200] [\x 200/]

Tattha katamo sammāsaṅkappo: yo takko -pesammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsaṅkappo.

Tattha katamo sammāvāyāmo: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāvāyāmo.

Tattha katamā sammāsati: yā sati anussati anussati -pe- sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ - ayaṃ vuccati sammāsati.

Tattha katamo sammāsamādhi: yā cittassa ṭhiti -pe- smamāsati samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ. Ayaṃ vuccati sammāsamādhi. Ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā. [PTS Page 111] [\q 111/]

291. Tattha katamo dukkhāsamudayo: taṇhā ca. Avasesā ca kilesā avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.

Tattha katamaṃ dukkhaṃ: sāsavā kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na kammavipākā, sababañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya ca avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalāmulānaṃ sāsavānaṃ, avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ, ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo heti: sammādiṭṭhi sammā saṅkappo sammācāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkanirodhagāminiyā paṭipadāya sampayuttā.

292. Cattāri saccāni: dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.

Tattha katamo dukkhasamudayo: taṇhā, ayaṃ vuccati dukkaṣamudayo.

Tattha katamaṃ dukkhaṃ: avasesā ca kilesā, avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāti, avasesā ca sāsava kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya pahānaṃ ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti [PTS Page 112] [\q 112/] niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti -peavikkhepo hoti, ayaṃ vuccati dukkhanirodhagāminī paṭipadā.

[BJT Page 202] [\x 202/]

293. Tattha katamo dukkhāsamudayo: taṇhā ca. Avasesā ca kilesā avasesā ca akusalā dhammā, tiṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.

Tattha katamaṃ dukkhaṃ: sāsavā kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā ne"va kusalā nākusalā na kammavipākā, sababañca rūpaṃ, idaṃ vuccati dukkhaṃ.

Tattha katamo dukkhanirodho: taṇhāya ca avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalāmulānaṃ sāsavānaṃ, avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ, ayaṃ vuccati dukkhanirodho.

Tattha katamā dukkhanirodhagāminī paṭipadā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vicicce"va kāmehi -pe paṭhamaṃ jhanaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti -pe- avikkhepo hoti. Ayaṃ vuccati dukkhanirodhagāminī paṭipadā

Abhidhammabhājaniyaṃ.

294. Cattāri ariyasaccāni: dukkhaṃ, ariyasaccaṃ, dukkhasamudayo, ariyasaccaṃ, dukkhanirodho, ariyasaccaṃ, dukkhanirodhagāmini paṭipadā ariyasaccaṃ.

295. Catunnaṃ ariyasaccānaṃ kati kusalā, kati akusalā, kati avyākatā, -pekati saraṇā, kati araṇā:

Samudayasaccaṃ akusalaṃ. Maggasaccaṃ kusalaṃ. Nirodhasaccaṃ avyākataṃ dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ siyā abyākataṃ.

Dve saccā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya [PTS Page 113] [\q 113/] vedanāya sampayuttā. Nirodhasaccaṃ na vattabbaṃ sukhāya vedanāya sampayuttanti"pi dukkhāya vedanāya sampayuttanti"pi adukkhamasukhāya vedanāya sampayuttanti"pi dukkhasaccaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ sukhāya vedanāya sampayuttanti"pi dukkhāya vedanāya sampayuttanti"pi adukkhamasukhāya vedanāya sampayuttanti"pi.

Dve saccā vipākadhmadhammā nirodhasaccaṃ neva vipākanavipākadhammadhammaṃ. Dukkhasaccaṃ siyā vipākaṃ, siyā vipākadhammadhammaṃ, siyā nevavipākanavipākadhammadhammaṃ.

Samudayasaccaṃ anupādinnupādāniyāṃ. Dve saccā anupādinnaanupādāniyā. Dukkhāsaccaṃ siyā upādinnupādāniyaṃ, anupādinnu pādāniyaṃ.

Samudayasaccaṃ saṃkiliṭṭhasaṃkilesikā dve saccā asaṃkiliṭṭha asaṃkilesikā. Dukkhasaccaṃ siyā saṃkiliṭṭhasaṃkilesikaṃ, siyā asaṃkiliṭṭhasaṃkilesikaṃ.

[BJT Page 204] [\x 204/]

Samuyasaccaṃ savitakkasavicāraṃ. Nirodhasaccaṃ avitakkaavicāraṃ. Maggasacca siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ. Dukkhasaccaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ, siyā na vattabbaṃ savitakkasavicāranti"pi avitakkavicāramattanti"pi avitakkaavicāranti"pi.

Dve saccā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhā sahagatā. Nirodhasaccaṃ na vattabbaṃ pitasahagatanti"pi, sukhasahagatanti"pi, upekkhāsahagatanti"pi dukkhasaccaṃ siyā pītisahagataṃ siyā sukhasahagataṃ, siyā upekkhāsahagataṃ. Siyā na vattabbaṃ pitisahagatanti"pi sukhasahagatanti"pi upekkhāsahagatanti"pi.

Dve saccā nevadassanena na bhāvanāya pahātabbā. Samudayasaccaṃ siyā dassanena pahātabbā, siyā bhāvanāya pahātabbaṃ. Dukkhasaccaṃ siyā dassanena pahātabbaṃ, siyā bhāvanāya pahātabbaṃ, siyā bhāvanāya pahātabbaṃ, siyā neva dassena na bhāvanāya pahātabbaṃ.

Dve saccā neva dassanena na bhāvanāya pahātabbāhetukā. Samudayasaccaṃ siyā dassanena pahātabbāhetukaṃ, siyā bhāvanāya pahātabbaṃhetukaṃ. Dukkhasaccaṃ siyā dassanena pahātabbaṃhetukaṃ, siyā bhāvanāya pahātabbahetukaṃ, siyā neva dassanena na bhāvanāya pahātabbahetukaṃ.

Samudayasaccaṃ ācayagāmi. Maggasaccaṃ apacayagāmi. [PTS Page 114] [\q 114/] nirodhasaccaṃ nevācayagāmināpacayagāmi. Dukkhasaccaṃ siyā ācayagāmi, siyā neva ācayagāmi nāpacayagāmi.

Maggasaccaṃ sekkhaṃ. Tiṇi saccāni neva sekkhā nāsekkhā.

Samudaya saccaṃ parittaṃ. Dve saccā appamāṇā, dukkhasaccaṃ siyā parittaṃ, siyā mahaggataṃ.

Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ appamāṇārammaṇaṃ. Samudayasaccaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇaṃ, na appamāṇārammaṇaṃ, siyā na vattabbaṃ parittārammaṇanti"pi mahaggatā rammaṇanti"pi dukkhasaccaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇaṃ, siyā appamāṇārammaṇaṃ, siyā na vattabbaṃ parittārammaṇanti"pi mahaggatārammaṇanti"pi appamāṇārammaṇanti"pi.

Samudayasaccaṃ hīnaṃ dve saccā paṇītā. Dukkhasaccaṃ siyā hīnaṃ, siyā majjhimaṃ.

Nirodhasaccaṃ aniyataṃ maggasaccaṃ sammattaniyataṃ. Dve saccā siyā micchattiniyatā. Siyā aniyatā.

Nirodhasaccaṃ anārammaṇaṃ. Samudayasaccaṃ na vattabbaṃ maggārammaṇanti"pi maggahetukanti"pi maggādhipatiti"pi maggasaccaṃ na maggārammaṇaṃ maggahetukaṃ, siyā maggādhipati. Siyā na vattabbaṃ maggādhipatīti. Dukkasaccaṃ siyā maggārammaṇaṃ na maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ maggārammaṇanti"pi maggādhipatīti"pi.

[BJT Page 206] [\x 206/]

Dve saccā siyā uppannā, siyā anuppannā, na vattabbā uppādinoti. Nirodhasaccaṃ na vattabbaṃ uppannanti"pi anuppannanti"pi uppādīti"pi dukkhasaccaṃ siyā uppannaṃ, siyā anuppannaṃ, siyā uppādi.

Tiṇi saccāni siyā anitā, siyā anāgatā, siyā paccuppannā. Nirodhasaccaṃ na vattabbaṃ atītanti"pi anāgatanti"tipi paccuppannanti"pi.

Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ na vattabbaṃ atītārammaṇanti"pi anāgatārammaṇanti"pi paccuppannārammaṇanti"pi dve saccā siyā atitārammaṇā, siyāanāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā atitārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇāti"pi. [PTS Page 115] [\q 115/]

Nirodhasaccaṃ bahiddhā. Tīṇi saccāni siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ bahiddhārammaṇaṃ. Samudayasaccaṃ siyā ajjhattārammaṇaṃ, siyā bahiddhārammaṇaṃ. Siyā ajjhatta bahiddhārammaṇaṃ. Dukkhasaccaṃ siyā ajjhattārammaṇaṃ, siyā bahiddhārammaṇaṃ, siyā ajjhattabahiddhārammaṇaṃ, siyā na vattbbaṃ ajjhattārammaṇānti"pi bahiddhārammaṇanti"pi ajjhattabahiddhārammaṇanti"pi.

Tiṇi saccāni anidassanaappaṭighā. Dukkhasaccaṃ siyā sanidassana sappaṭighaṃ, siyā anidassanasappaṭighaṃ, siyā anidassanaappaṭighaṃ.

296. Samudayasaccaṃ hetu. Nirodhasaccaṃ na hetu. Dve saccā siyā hetu, siyā na hetu.

Dve saccā sahetukā. Nirodhasaccaṃ ahetukaṃ. Dukkhasaccaṃ siyā sahetukaṃ, siyā ahetukaṃ.

Dve saccā hetusampayuttā. Nirodhasaccaṃ hetuvippayuttaṃ. Dukkhasaccaṃ siyā hetusampayuttaṃ, siyā hetuvippayuttaṃ.

Samudayasaccaṃ hetu ceva sahetukañca nirodhasaccaṃ na vattabbaṃ hetu ceva sahetukanti"pi sahetukañce"va na ca hetūti"pi. Maggasaccaṃ siyā hetu ceva sahetukañca. Siyā sahetukañceva na ca hetu. Dukkhasaccaṃ siyā hetuce"va sahetukañca siyā sahetukañceva na ca hetu, siyā na vattabbaṃ hetuce"va sahetukanti"pi sahetukañceva na ca hetūti"pi.

Samudayasaccaṃ hetuce"va hetusampayuttañca nirodhasaccaṃ na vattabbaṃ hetu ceva hetusampayuttanti"pi hetusampayuttañceva na ca hetūti"pi. Maggasaccaṃ siyā hetuce"va hetusampayuttañca. Siyā hetusampayuttañceva na ca hetu. Dukkhasaccaṃ siyā hetuce"va hetusampayuttañca, siyā hetusampayuttañca na ca hetu, siyā na vattabbaṃ hetuce"va hetusampayuttanti"pi hetusampayuttañceva na ca hetūti"pi.

Nirodhasaccaṃ na hetuahetukaṃ. Samudayasaccaṃ na vattabbā na hetu sahetukanti"pi na hetu ahetukanti"pi. Maggasaccaṃ siyā na hetu sahetukaṃ, siyā na vattabbaṃ na hetu sahetukanti"pi na hetu ahetukanti"pi. Dukkhasaccaṃ siyā na hetu sahetukaṃ, siyā na hetu ahetukaṃ. Siyā na vattabbaṃ na hetu sahetukanti"pi na hetu ahetukanti"pi. [PTS Page 116] [\q 116/]

[BJT Page 208] [\x 208/]

297. Tiṇi saccāni sappaccayā. Nirodhasaccaṃ appaccayaṃ.

Tiṇi saccani saṅkhatā. Nirodhasaccaṃ asaṅkhataṃ.

Tiṇi saccāni anidassanā dukkhasaccaṃ siyā sanidassanaṃ, siyā anidassanaṃ.

Tiṇi saccāni appaṭighā. Dukkhasaccaṃ siyā sappaṭighaṃ siyā appaṭighaṃ.

Tiṇi saccani arūpāni dukkhasaccaṃ siyā rūpaṃ, siyā arūpaṃ.

Dve saccā lokiyā dve saccā lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

298. Samudayasaccaṃ āsavo. Dve saccā no āsavā dukkhasaccaṃ siyā āsavo, siyā no āsavo.

Dve saccā sāsavā. Dve saccā anāsavā.

Samudayasaccaṃ āsavasampayuttaṃ. Dve saccā āsavavippayuttā. Dukkhasaccaṃ siyā āsavasampayuttaṃ, siyā āsava vippayuttaṃ.

Samudayasaccaṃ āsavo ceva sāsavañca. Dve saccā na vattabbā āsavāceva sāsavāti"pi sāsavā ceva no ca āsavāti"pi. Dukkhasaccaṃ siyā āsavo ceva sāsavañca, siyā sāsavañce"va no ca āsavo.

Samudayasaccaṃ āsavo ceva āsavasampayuttañca. Dve saccā na vattabbā āsavā ceva āsavasampayuttāti"pi dukkhasaccaṃ siyā āsavo ceva āsavasampayuttañca, siyāāsavasampayuttañceva no ca āsavo, siyā na vattabbaṃ āsāvo ceva āsavasampayuttanti"pi āsavasampayuttañce"va no ca āsavoti"pi.

Dve saccā āsavavippayuttaanāsavā. Samudayasaccaṃ na vattabbaṃ āsavavippayutta sāsavantipi āsavavippayuttaanāsavantipi. Dukkhasaccaṃ siyā āsavavippayuttasāsavaṃ, siyā na vattabbaṃ āsavavippayuttasāsavanti"pi āsavavippayuttaanāsavantipi.

299. Samudayasaccaṃ saṃyojanaṃ dve saccā no saṃyonā dukkhasaccaṃ siyā saññojanaṃ, siyā no saññojanaṃ.

Dve saccā saññojanasampayuttaṃ. Dve saccā saññojanavippayuttā. Dukkhasaccaṃ siyā saññojanasampayuttaṃ, siyā saññojanavippayuttaṃ.

Samudayasaccaṃ saññojanañceva saññoniyañca. Dve saccā na vattabbā saññojanāceva saññojaniyāti"pi saññojaniyā ceva no ca saññojanāti"pi dukkhasaccaṃ siyā saññojanañceva saññojaniyañca, siyā saññojaniyaṃceva no ca saññojanaṃ.

[BJT Page 210] [\x 210/]

Samudayasaccaṃ saññojanañce"va saññojanasampayutataññca dve [PTS Page 117] [\q 117/] saccā na vattabbā saññojanā ceva saññejanasampayuttā"pi, saññojanasampayuttā ceva no ca saññojanāti"pi dukkhasaccaṃ siyā saññojanañceva saññojanasampayuttañca, siyā saññojanasampayuttañce"va no ca saññojanaṃ, siyā na vattabbaṃ saññojanañceva saññojanasampayutatnti"pi, saññojanasampayutatañce"va no ca saññojananti"pi.

Dve saccā saññojanavippayutta asaññojaniyā. Samudayasaccaṃ na vattabbaṃ saññojanavippayuttasaññojaniyanti"pi, saññejanavippayuttaasaññojaniyantipi. Dukkhasacacaṃ siyā saññojanavippayuttasaṃyojaniyaṃ, siyā na vattabbaṃ saññejanavippayuttasaññoniyanti"pi, saññojanavippayutta asaññojaniyanti"pi.

300. Samudayasaccaṃ gantho. Dve saccā no ganthā. Dukkhasaccaṃ siyā gantho, siyā no gantho.

Dve saccā ganthaniyā. Dve saccā aganthaniyā.

Dve saccā ganthavippayuttā. Dve saccā siyā ganthasampayuttā, siyā ganthavippayuttā.

Samudayasaccaṃ gantho ceva ganthaniyañca. Dve saccā na vattabbā ganthā ce"va ganthaniyāti"pi ganthaniyā ce"va no ca ganthāni"pi. Dukkhasaccaṃ siyā gantho ce"va ganthaniyañca, siyā ganthaniyañceva no ca gantho.

Samudayasaccaṃ gantho ceva ganthasampayuttañca, siyā na vattabbaṃ gantho ceva ganthasampayuttantipi, ganthasampayuttañceva no ca ganthotipi. Dve saccā na vattabbā ganthā ceva ganthasampayuttāti"pi, ganthasampayuttā ceva no ca ganthātipi. Dukkhasaccaṃ siyā gantho ceva ganthasampayuttañca, siyā ganthasampayuttañceva no ca gantho, siyā na vattabbaṃ gantho ceva ganthasampayuttantipi, ganthasampayuttañceva no ca ganthotipi.

Dve saccā ganthavippayuttaaganthaniyā. Dve saccā siyā ganthavippayuttaganthaniyā, siyā na vattabbā ganthavippayuttaganthaniyā tipi ganthavippayutataaganthaniyātipi.

301-302-303. Samudayasaccaṃ ogho -pe- yogo -pe nīvaraṇaṃ dve saccā no nīvaraṇā dukkhasaccaṃ siyā nīvaraṇaṃ, siyā no nīvaraṇaṃ.

Dve saccā nīvaraṇiyā dve saccā anīvaraṇiyā.

Samudayasaccaṃ nīvaraṇasampayuttaṃ. Dve saccā nīvaraṇavippayuttā. Dukkhasaccaṃ siyā nīvaraṇasampayuttaṃ, siyā nīvaraṇavippayuttaṃ.

Samudayasaccaṃ [PTS Page 118] [\q 118/] nīvaraṇaṃ ceva nīvaraṇiyañca. Dve saccā na vattabbā nīvaraṇā ceva nīvaraṇiyātipi, nīvaraṇiyāceva no ca nīvaraṇātipi. Dukkhasaccaṃ siyā nīvaraṇañceva nīvaraṇiyañca, siyā nīvaraṇiyañceva no ca nīvaraṇaṃ.

[BJT Page 212] [\x 212/]

Samudayasaccaṃ nīvaraṇañce va nīvaraṇasampayuttañca dve saccā na vattabbā nīvaraṇāceva nīvaraṇasampayuttāti"pi, nīvaraṇasampayuttā ceva no ca nīvaraṇātipi. Dukkhasaccaṃ siyā nivaraṇaṃ ceva nīvaraṇa sampayutta ca, siyā nīvaraṇasampayuttaṃ ceva no ca nīvaraṇaṃ, siyā na vattabbaṃ nīvaraṇaṃ ceva nivaraṇasampayuttantipi nīvaraṇasampayuttaṃ ceva no ca nīvaraṇantipi.

Dve saccā nīvaraṇavippayutta anīvaraniyā. Samudayasaccaṃ na vattabbaṃ nīvaraṇavippayuttanīvaraṇiyantipi nīvaraṇavippayuttaanīvaraṇiyantipi. Dukkhasaccaṃ siyā nīvaraṇavippayuttanīvaraṇiyaṃ, siyā na vattabbaṃ nīvaraṇavippayuttanīvaraṇiyanti"pi nīvaraṇavippayuttaanīvaraṇiyantipi.

304. Tiṇi saccāni no parāmāsā. Dukkhasaccaṃ siyā parāmāso, siyā no parāmaso.

Dve saccā parāmaṭṭhā. Dve saccā aparāmaṭṭhā.

Dve saccā parāmāsavippayuttā. Samudayasaccaṃ siyā parāmāsa sampayuttaṃ, siyā parāmāsavippayuttaṃ. Dukkhasaccaṃ siyā parāmāsa sampayuttaṃ, siyā parāmāsavippayuttaṃ, siyā na vattabbaṃ parāmāsa sampayuttanti"pi parāmāsavippayuttanti"pi.

Samudayasaccaṃ na vattabbaṃ parāmāso ceva parāmaṭṭhanti parāmaṭṭhaṃce va no ca parāmāso. Dve saccā na vattabbā parāmāsā ceva parāmaṭṭhātipi parāmaṭṭhāceva no ca parāmāsāti"pi. Dukkhasaccaṃ siyā parāmāso ceva parāmaṭṭhaṃ ca, siyā parāmaṭṭhaṃ ceva no ca parāmāso.

Dve saccā parāmāsavippayuttaaparāmaṭṭhā. Dve saccā siyā parāmāsavippayuttaparāmaṭṭhā, siyā na vattabbā parāmāsavippayutta parāmaṭṭhāti"pi parāmāsavippayutta aparāmaṭṭhāti"pi.

305. Dve saccā sārammaṇā. Nirodhasaccaṃ anārammaṇaṃ. Dukkhasaccaṃ siyā sārammaṇaṃ, siyā anārammaṇaṃ.

Tiṇi saccāni no cittā. Dukkhasaccaṃ siyā cittaṃ, siyā no cittaṃ.

Dve saccā cetasikā. Nirodhasaccaṃ acetasikaṃ. Dukkakhasaccaṃ siyā cetasikaṃ, siyā acetasikaṃ.

Dve saccā [PTS Page 119] [\q 119/] cittasampayuttā. Nirodhasaccaṃ cittavippayuttaṃ dukkhasaccaṃ siyā cittasampayuttaṃ, siyā cittavippayuttaṃ, siyā na vattabbaṃ cittena sampayuttanti"pi cittenavippayutatnti"pi.

Dve saccā cittasaṃsaṭṭhā. Nirodhasaccaṃ cittavisaṃsaṭṭhaṃ. Dukkhasaccaṃ siyā cittasaṃsaṭṭhaṃ, siyā cittavisaṃsaṭṭhaṃ, siyā na vattabbaṃ cittena saṃsaṭṭhanti"pi, cittena visaṃsaṭṭhanti"pi.

[BJT Page 214] [\x 214/]

Dve saccā cittasamuṭṭhānā. Nirodhasaccaṃ no cittasamuṭṭhānaṃ. Dukkhasaccaṃ siyā cittasamuṭṭhānaṃ, siyā no cittasamuṭṭhānaṃ.

Dve saccā cittasahabhuno. Nirodhasaccaṃ no cittasahabhu. Dukkhasaccaṃ siyā cittasahabhu, siyā no citatasahabhu.

Dve saccā cittānuparivattino, nirodhasaccaṃ no cittānuparivatti. Dukkhasaccaṃ siyā cittānaparivatti, siyā no cittānaparivanti.

Dve saccā cittasaṃsaṭṭhasamuṭṭhānā. Nirodhasaccaṃ no cittasaṃsaṭṭhasamuṭṭhānaṃ. Dukkhasaccaṃ siyā cittasaṃsaṭṭhasamuṭṭhānaṃ, siyā no cittasaṃsaṭṭhasamuṭṭhānaṃ.

Dve saccā cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Nirodhasaccaṃ no cittasaṃsaṭṭhasamuṭṭhānasahabhu. Dukkhasaccaṃ siyā citatasaṃsaṭṭhasamuṭṭhāna sahabhu, siyā nocittasaṃsaṭṭhasamuṭṭhānasahabhu.

Dve saccā cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Nirodhasaccaṃ no cittasaṃsaṭṭhasamuṭṭhānānuparivakti. Dukkhasaccaṃ siyā cittasaṃsaṭṭhasamuṭṭhānānuparivatti, siyā no cittasaṃsaṭṭhasamuṭṭhānānuparavatti.

Tiṇi saccāni bāhirā. Dukkhasaccaṃ siyā ajjhattikaṃ siyā bāhiraṃ

Tiṇi saccāni no upādā. Dukkhasaccaṃ siyā upadā siyā no upādā.

Tīṇi saccāni anupādinnā dukkhasaccaṃ siyā upādinnaṃ, siyā anupādinnaṃ.

306. Samudayasaccaṃ upādānaṃ. Dve saccā no upādānaṃ dukkha saccaṃ siyā upādānaṃ, siyā no upādānaṃ.

Dve saccā upādāniyā. Dve saccā anupādāniyā.

Dve saccā upādānavippayuttā. Dve saccā siyā upādānasampayuttā, siyā upādānavippayuttā.

Samudayasaccaṃ upādānaṃ ceva upādāniyañca. Dve saccā na vattabbā upādānā ceva upādāniyātipi, upādāniyā ceva no ca upādānāti"pi. Dukkhasaccaṃ siyā upādānaṃ ceva upādāniyañca, siyā upādāniyaṃ ceva no ca upādānaṃ.

Samudayasaccaṃ siyā upādānaṃ ceva upādānasampayuttañca, siyā na vattabbaṃ [PTS Page 120] [\q 120/] upādānaṃ ceva upādānasampayuttanti"pi, upādānaspa yuttañceva no ca upādānantipi. Dve saccā na vattabbā upādānā ceva upādānasampayutatātipi upādānasampayuttā ceva no ca upādānātipi. Dukkhasaccaṃ siyā upādānaṃ ceva upādānasampayuttaṃ ca, siyā upādānasampayuttaṃ ceva no ca upādānaṃ, siyā na vattabbaṃ upādānaṃ ceva upādānasampayuttantipi, upānasampayuttaṃ ceva no ca upādānanantipi.

Dve saccā upādānavippayuttaanupādāniyā, dve saccā siyā upādānavippayuttaupādāniyā, siyā na vattabbā upādānavippayuttaupādāniyātipi. Upādānavippayuttaanupādāniyātipi.

[BJT Page 216] [\x 216/]

307. Samudayasaccaṃ kileso. Dve saccā no kilesā. Dukkhasaccaṃ siyā kileso. Siyā no kileso.

Dve saccā saṃkilesikā. Dve saccā asaṃkilesikā.

Samudayasaccaṃ saṃkiliṭṭhaṃ dve saccā asaṃkiliṭṭhā. Dukkhasaccaṃ siyā saṃkiliṭṭhaṃ, siyā asaṃkiliṭṭhaṃta

Samudayasaccaṃ kilesasampayuttaṃ dve saccā kilesavippayuttā. Dukkhasaccaṃ siyā kilesasampayuttaṃ, siyā kilesavippayuttaṃ.

Samudayasaccaṃ kileso ceva saṃkilesikañca. Dve sacca na vattabbā kilesā ceva saṃkilesikātipi saṃkilesikā ceva no ca kilesātipi. Dukkhasaccaṃ siyā kileso ceva saṃkilesikañca, siyā saṃkilesikaṃ ceva no ca kileso.

Samudayasaccaṃ kileso ceva saṃkiliṭṭhaṃ ca. Dve saccā na vattabbā kilesā cevasaṃkiliṭṭhātipi saṃkiliṭṭhāce no ca kilesātipi. Dukkhasaccaṃ siyā kileso ceva saṃkiliṭṭhañca, siyā saṃkiliṭṭhañceva no ca kileso, siyā na vattabbaṃ kileso ceva saṃkiliṭṭhantipi saṃkiliṭṭhaṃ ceva no ca kilesotipi.

Samudayasaccaṃ kileso ceva kilesasampayuttañca. Dve saccā na vattabbā kilesā ceva kilesasampayuttātipi kilesasampayuttātipi kilesasampayuttā ceva no ca kilesātipi. Dukkhasaccaṃ siyā kileso ceva kilesasampayuttaṃ ca, siyā kilesasampayuttaṃ ceva no ca kileso, siyā na vattabbaṃ kileso ceva kilesasampayuttantipi kilesasampayuttaṃ ceva no ca kilesoti"pi.

Dve saccā kilesampayuttaasaṃkilesikā. Samudayasacca na vattabbaṃ kilesavippayuttasaṃkilesikanati"pi kilesavippayuttaasaṃkilesikanati"pi. Dukkhasaccaṃ siyā kilesavippayutta saṃkilesikaṃ, siyā na vattabbaṃ kilesavippayuttasaṃkilesikantapi kilesavippayuttaasaṃkilesikantipi. [PTS Page 121] [\q 121/]

308. Dve saccā na dassanena pahātabbā na dve saccā siyā dassanena pahātabbā. Siyā na dassanena pahātabbā.

Dve saccā na bhāvanāya pahātabbā dve saccā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

Dve saccā na dassanena pahātabbahetukā. Dve saccā siyā dassanena pahātabbāhetukā, siyā na dassanena pahātabbahetukā.

Dve saccā na bhāvanāya pahātabbahetukā. Dve saccā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

Samudayasaccaṃ savitakkaṃ. Nirodhasaccaṃ avitakkaṃ dve saccā siyā savitakkā, siyā avitakkā.

[BJT Page 218] [\x 218/]

Samudaya saccaṃ savicāraṃ. Nirodhasaccaṃ avicāraṃ. Dve saccā siyā savicārā, siyā avicārā.

Nirodhasaccaṃ appītikaṃ tiṇi saccāni siyā sappītikā, siyā appītikā

Nirodhasaccaṃ na pītisahagataṃ. Tiṇi saccāni siyā pītisahagatā, siyā na pītisahagatā.

Nirodhasaccaṃ na sukhasahagataṃ tiṇi saccāni siyā sukhasahagatā, siyā na sukhasahagatā.

Nirodhasaccaṃ na upekkhāsahagataṃ tiṇi saccāni siyā upekkhā sahagatā, siyā na upekkhāsahagatā.

Samudayasaccaṃ kāmāvacaraṃ. Dve saccā na kāmāvacarā. Dukkhasaccaṃ siyā kāmāvacaraṃ, siyā na kāmāvacaraṃ.

Tiṇi saccāni na rūpāvacaraṃ. Dukkhasaccaṃ siyā rūpāvacaraṃ, siyā na rūpāvacaraṃ.

Tiṇi saccāni na arūpāvacaraṃ. Dukkhasaccaṃ siyā arūpāvacaraṃ, siyā na arūpāvacaraṃ

Dve saccā pariyāpannā dve saccā apariyāpannā.

Maggasaccaṃ niyyānikaṃ. Tiṇi saccāni aniyyānikā.

Maggasaccaṃ niyataṃ. Nirodhasaccaṃ aniyataṃ dve saccā siyā niyatā, siyā aniyatā.

Dve saccā sauttarā dve saccā anuttarā.

Samudayasaccaṃ saraṇaṃ dve saccā araṇaṃ dukkhasaccaṃ siyā saraṇaṃ siyā araṇānti.

Pañhapucchakaṃ.

Saccavibhaṅgo niṭṭhito