[PTS Vol Vbh -] [\z Vibh /] [\f I /]
[PTS Page 122] [\q 122/]
[BJT Page 220] [\x 220/]
[BJT Vol Vbh 1] [\z Vibh /] [\w I /]

Abhidhammapiṭake

Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

5. Indriya vibhaṅgo

309. Bāvisatindriyāni, cakkhundriyaṃ: sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, jīvitindriyaṃ, itthindriyaṃ, purisindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.

310. Tattha katamaṃ cakkhundriyaṃ: yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo -pe- suñño gāmopeso. Idaṃ vuccati cakkhundriyaṃ.

311-314. Tattha katamaṃ sotindriyaṃ -pe- ghānindriyaṃ -pejivhindriyaṃ -pekāyindriyaṃ: yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo -pe- suñño gāmo peso. Idaṃ vuccati kāyindriyaṃ.

315. Tattha katamaṃ manindriyaṃ: ekavidhena manindriyaṃ: phassasampayuttaṃ.

Duvidhena manindriyaṃ: atthi sahetukaṃ, atthi ahetukaṃ.

Tividhena manindriyaṃ: atthi kusalaṃ, atthi akusalā, atthi avyākataṃ.

Catubbidhena manindriyaṃ: atthi kāmāvacaraṃ, atthi arūpāvaraṃ, atthi arūpāvacaraṃ, atthi apariyāpannaṃ.

Pañcavidhena manindriyaṃ: atthi sukhindriyasampayuttaṃ atthi dukkhindriyasampayuttaṃ, atthi somanassindriyasampayuttaṃ, atthi domanassindriyasampayuttaṃ, atthi upekkhindriyasampayuttaṃ.

Chabbidhena manindriyaṃ: cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāyaviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ chabbidhena manindriyaṃ.

Sattavidhena manindriyaṃ: cakkhuviññāṇaṃ, -pe- kāyaviññāṇaṃ, manodhātu manoviññāṇadhātu. Evaṃ sattavidhena manindriyaṃ.

Aṭṭhavidhena manindriyaṃ: cakkhuviññāṇaṃ, -pe- kāyaviññāṇaṃ, atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu manoviññāṇadhātu. Evaṃ aṭṭhavidhena manindriyaṃ.

Navavidhena manindriyaṃ: cakkhuviññāṇaṃ, -pe- kāyaviññāṇaṃ, manodhātu manoviññāṇadhātu. Atthi kusalā, atthi akusalā, atthi avyākatā. Evaṃ navavidhena manindriyaṃ.

Dasavidhena manindriyaṃ: cakkhuviññāṇaṃ, -pe- kāyaviññāṇaṃ, atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu manoviññāṇadhātu. Atthi akusalā atthi avyākatā evaṃ dasavidhena manindriyaṃ. (Yathā viññāṇakkhandho tathā vitthāro) -pe- evaṃ bahuvidhena manindriyaṃ. Idaṃ vuccati manindriyaṃ.

[BJT Page 222] [\x 222/]

316. Tattha katamaṃ jivindriyaṃ: jivinindriyaṃ duvidhena: atthi rūpajivinindriyaṃ, atthi arūpājivindriyaṃ.

Tattha katamaṃ rūpajīvitindriyaṃ: yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ vuccati rūpajīvitindriyaṃ.

Tattha katamaṃ arūpajīvitindriyaṃ: yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ vuccati arūpajīvitindriyaṃ. Idaṃ vuccati jīvitindriyaṃ.

317. Tattha katamaṃ itthindriyaṃ: yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthabhāvo, idaṃ vuccati itthindriyaṃ.

318. Tattha katamaṃ purisindriyaṃ: yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ [PTS Page 123] [\q 123/] purisākappo purisattaṃ purisabhavo, idaṃ vuccati purisindriyaṃ.

319. Tattha katamaṃ sukhindriyaṃ: yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajā sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā, idaṃ vuccati sukhindriyaṃ.

320. Tattha katamaṃ dukkhindriyaṃ: yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajā asātaṃ sukhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā, idaṃ vuccati dukkhindriyaṃ

321. Tattha katamaṃ somanassindriyaṃ: yaṃ cetasikaṃ sātaṃ cesikaṃ sukhaṃ cetosamphassajā sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ vuccati somanassindriyaṃ.

322. Tattha katamaṃ domanassindriyaṃ: yaṃ cetasikaṃ asātaṃ cetakaṃ dukkhaṃ ceto samphassajaṃ asātaṃ dukkhaṃ vedayitaṃ ceto samphassajā asātā dukkhaṃ vedayitaṃ, ceto sampassajā asātā dukkhā vedana, idaṃ vuccati domanassindriyaṃ.

323. Tattha katamaṃ upekkhindriyaṃ: yaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajā adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, idaṃ vuccati upekkhindriyaṃ.

324. Tattha katamaṃ saddhindriyaṃ: yā saddhā saddahanā okappanā abhippasado saddhā saddhindriyaṃ saddhābalaṃ, idaṃ vuccati saddhindriyaṃ.

325. Tattha katamaṃ viriyindriyaṃ: yo cetasiko viriyārambho, nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thamo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho [PTS Page 124] [\q 124/] viriyaṃ viriyindriyaṃ viriyabalaṃ, idaṃ vuccati viriyindriyaṃ.

[BJT Page 224] [\x 224/]

326. Tattha katamaṃ satindriyaṃ: yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpannatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati, idaṃ vuccati satindriyaṃ.

327. Tattha katamaṃ samādhindriyaṃ: yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ, sammāsamādhi, idaṃ vuccati samādhindriyaṃ.

328. Tattha katamaṃ paññindriyaṃ: yā paññā pajānanā vicayo pavicayo -pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati paññindriyaṃ.

329. Tattha katamaṃ anaññātaññassāminindriyaṃ: yā tesaṃ dhammānaṃ anaññātānaṃ adiṭṭhānaṃ apattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati anaññātaññassāmītindriyaṃ.

330. Tattha katamaṃ aññindriyaṃ: yā tesaṃ dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānatā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati aññindriyaṃ.

331. Tattha katamaṃ aññāvindriyaṃ: yā tesaṃ dhammānaṃ aññātāvīnaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānatā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati aññātāvindriyaṃ.

Abhidhammabhājaniyaṃ.

332. Bāvisatindriyāni, cakkhundriyaṃ: sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, jīvitindriyaṃ, itthindriyaṃ, purisindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, [PTS Page 125] [\q 125/] paññindriyaṃ, anaññātaññassāmītindriyaṃ, anaññātaññassāmatindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.

333. Bāvisatinaṃ indriyānaṃ kati kusalā, kati akusalā, kati avyākatā, -pekati saraṇā, kati araṇā:

Dasindriyā avyākatā. Domanassindriyaṃ akusalaṃ anaññātaññassamitindriyaṃ kusalaṃ. Cattārindriyā siyā kusalā, siyā avyātakā. Cha indriyā siyā kusalā, akusalā, siyā avyākatā.

[BJT Page 226] [\x 226/]

Dvāyindriyā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi, adukkhamasukhāya vedanāya sampayuttātipi. Cha indriyā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Tīṇindriyā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Jivinindriyaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ sukhāya vedanāya sampayuttanti"pi dukkhāya vedanāya sampayuttanti"pi, adukkhamasukhāya vedanāya sampayuttanti"pi.

Sattindriyā neva vipāka na vipākadhammadhammā, tīṇindriyā vipākā. Dvīndriyā vipākadhammadhammā. Aññindriyaṃ siyā vipākaṃ, siyā vipāka dhammadhammaṃ. Navindriyā siyā vipākā, siyā vipākadhammadhammā, siyā neva vipāka na vipākadhammadhammā.

Navindriyā upādinnupādāniyā. Domanassindriyaṃ anupādinnupādāniyaṃ, tīṇindriyā anupādinna anupādāniyā. Navindriyā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnupādāniyā.

Navindriyā asaṃkiliṭṭhasaṃkilesikā. Domanassindriyaṃ saṃkiliṭṭhasaṃkilesikaṃ. Tīṇindriyā asaṃkiliṭṭhaasaṃkilesikā, tīṇindriyā siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā. Cha indriyā siyā saṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭha saṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā.

Navindriyā avitakkaavicārā. Domanassindriyaṃ savitakkasavicāraṃ. Upekkhindriyaṃ siyā savitakkasavicāraṃ, siyā avitakkaavicāraṃ. Ekādasindriyā siyā savitakkasavicārā. Siyā avitakkavicāramattā, siyā avitakkaavicārā.

Ekādasindriyā na vattabbā pītisahagatāti"pi sukhasahagatāti"pi upekkhāsahagatāti"pi. Somanassindriyaṃ siyā pītisahagataṃ, na sukhasahagataṃ, na upekkhāsahagataṃ, [PTS Page 126] [\q 126/] siyā na vattabbaṃ pitisahagatanti. Cha indriyā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Cattārindriyā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā pītisahagatāti"pi sukhasahagatāti"pi upekkhāsahagatāti"pi.

Paṇṇarasindriyā neva dassanena na bhāvanāya pahātabbā. Domansindriyaṃ siyā dassanena pahātabbaṃ, siyā bhāvanā pahātabbaṃ cha indriyā siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā neva dassanena na bhāvanāya pahātabbā.

Paṇṇarasindriyā neva dassanena na bhāvanāya pahātabbahetukā. Domanassindriyaṃ siyā dassanena pahātabbahetukaṃ, siyā bhāvanāya pahātabbahetukaṃ. Cha indriyā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā, siyā nevadassanena na bhāvanāya pahātabba hetukā.

[BJT Page 228] [\x 228/]

Dasandriyā neva ācayagāmi nāpacayagāmino. Domanassindriyaṃ ācayagāmi. Anaññātaññassāmītindriyaṃ apacayagāmi. Aññindriyaṃ siyā apacayagāmi, siyā nevācayagāmi nāpacayagāmi. Navindriyā siyā ācayagāmino, siyā apacayagāmino, siyā neva ācayagāmi nāpacayagāmino.

Dasindriyā neva sekkhā nāsekkhā. Dvindriyā sekkhā. Aññātāvindriyaṃ asekkhaṃ navindriyā siyā sekkhā, siyā asekkhā, siyā neva sekkhā nāsekkhā.

Dasindriyā parittā. Tīṇindriyā appamāṇā: navindriyā siyā parittā, siyā mahaggatā, siyā appamāṇā.

Sattindriya anārammaṇā. Dvindriyā parittārammaṇā. Tīṇindriyā appamāṇārammaṇā. Domanassindriyaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇaṃ, na appamāṇārammaṇaṃ. Siyā na vattabbaṃ parittārammaṇanti"pi mahaggatārammaṇanti"pi. Navindriyā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā parittārammaṇāti"pi mahaggatārammaṇāti"pi appamāṇārammaṇāti"pi.

Navindriyā majjhimā. Domanassindriyaṃ hīnaṃ tiṇindriyaṃ paṇītā tīṇindriyā siyā majjhimā, siyā paṇītā. Cha indriyā siyā hīnā, siyā majjhimā. Siyā paṇītā.

Dasindriyā aniyatā anaññātaññassāmītindriyaṃ sammattiniyataṃ. Cattārindriyā siyā sammattaniyatā, siyā aniyatā. Domanassindriyaṃ siyā micchattaniyataṃ, siyā [PTS Page 127] [\q 127/] aniyataṃ. Cha indriyā siyā micchattiniyatā, siyā sammattiniyatā, siyā aniyatā.

Sattindriyā anārammaṇā. Cattārindriyā na vattabbā maggārammaṇāti"pi maggatekāti"pi maggādhipatinoti"pi anaññātaññassāmītindriyaṃ na maggārammaṇaṃ, siyā maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ maggahetukanti"pi maggādhipatiti"pi aññindriyaṃ na maggārammaṇaṃ, siyā maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ maggahetukanti"pi maggādhipatiti"pi navindriyā siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattbabā maggārammaṇāti"pi maggahetukāti"pi

Dāsindriyā siyā uppannā, siyā uppādino, na vattabbā anuppannāti. Dvindriyā siyā uppannā, siyā uppādino, na vattabbā anuppannāti. Dvindriyā siyā uppannā, siyā anuppannā, na vattbabā uppādinoti. Dasindriyā siyā uppannāsiyā anuppannā, siyā uppādino.

Siyā, atītā, siyā anāgatā, siyā paccuppannā.

Sattindriyā anārammaṇā. Dvindriyā paccuppannārammaṇā. Tīṇindriyā na vattabbā atītārammaṇātipi anāgatārammaṇāti"pi paccuppannārammaṇāti"pi dasindiyāsiyā atītārammaṇā. Siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbāatītārammaṇāti"pi anagatā rammaṇāti"pi paccuppannārammaṇāti"pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

[BJT Page 230] [\x 230/]

Sattindriyā anārammaṇā. Tīṇindriyā bahiddhārammaṇā. Cattārindriyā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā. Aṭṭhandriyā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā ajjhattārammaṇāti"pi bahiddhārammaṇāti"pi ajjhattabahiddhārammaṇāti"pi.

Pañcindriyā anidassanasappaṭighā. Sattarasindriyā anidassana appaṭighā.

334. Cattārindriyā hetu. Aṭṭhārasindriyā na hetu.

Sattindriyā sahetekā. Navindriyā ahetukā. Cha indriyā siyā sahetukā, siyā ahetukā.

Sattindriyā hetusampayuttā. Navindriyā hetuvippayuttā. Cha indriyā siyā hetusampayuttā, siyā hetuvippayuttā.

Cattārindriyā hetu ceva sahetukā ca navindriyā na vattabbā hetu ceva sahetukāti"pi, sahetukā ceva na ca hetūti"pi tīṇindriyā na vattabbā hetu ceva sahetukāti, sahetukā ceva na ca hetu. Cha indriyā na vattabbā hetu ceva sahetukāti, siyā sahetukā ceva na ca hetu, siyā na vattabbā sahetukāceva na cahetūti.

Cattārindriyā hetu ceva hetu sampayuttā [PTS Page 128] [\q 128/] ca. Navindriyā na vattabbā hetu ceva hetusampayuttāti"pi hetusampayuttā ceva na ca hetūti"pi tīṇindriyā na vattabbā hetucha indriyā na vattabbā hetu ceva hetu sampayuttāti. Siyā hetusampayuttā ceva na ca hetu. Siyā na vattabbā hetusampayuttā ceva na ca hetūti.

Navindriyā na hetu ahetukā. Tiṇindriyā na hetu sahetukā. Cattārindriyā na na vattabbā na hetu sahetukāti"pi na hetu ahetukati"pi. Cha indriyā siyā na hetu sahetukā, siyā na hetu ahetukā.

335. Sappaccayā, saṅkhatā, anidassanā.

Pañcindriyā sappaṭighā sattarasindriyā appaṭighā.

Sattindriyā rūpā. Cuddasindriyā arūpā. Jīvitindriyaṃ siyā rūpaṃ, siyā arūpaṃ.

Dasindriyā lokiyā tīṇindriyā lokuttarā. Navindriyā siyā lokiyā, siyā lokuttarā.

Kenaci viññoyyā kenaci na viññeyyā.

[BJT Page 232] [\x 232/]

336. No āsavā.

Dasindriyā sāsavā. Tīṇindriyā anāsavā navindriyā siyā sāsavā, siyā anāsavā.

Paṇṇarasindriyā āsavavippayuttā. Domanassindriyaṃ āsavasampayuttaṃ. Cha indriyā siyā āsavasampayuttā, siyā āsavavippayuttā.

Dasindriyā na vattabbā āsavā ceva sāsavāti, sāsavā ceva no ca āsavāti. Tīṇindriyā na vattabbā āsavā ceva sāsavāti"pi sāsavā ceva no ca āsavāti"pi. Navinduriyā na vattabbā āsavā ceva sāsavāti, siyā sāsavā ceva no ca āsavā. Siyā na vattabbā sāsavā ceva no ca āsavāti.

Paṇṇarasindriyā na vattabbā āsavā ceva āsavasampayuttā"pi, āsavasampayuttā cevano ca āsavāti"pi. Domanassindriyaṃ na vattabbaṃ āsavo ceva āsavasampayuttanti āsavasampayuttaṃ ceva no ca āsavo. Cha indriyā na vattabbā āsavā ceva āsavasampayuttāti, siyā āsavasampayuttā ceva no ca āsavā, siyā na vattabbā āsavasampayuttā ceva ne ca āsavāti.

Navindriyā āsavavippayuttasāsavā. Tīṇindriyā asavavippayuttaanāsavā. Domanassindriyaṃ na vattabbaṃ āsavavippayuttasāsavanti"pi āsavavippayuttaanāsavanti"pi. Tīṇindriyā siyā āsavavippayutta sāsavā, siyā āsavavippayutta anāsavā. Cha indriyā siyā āsavavippayuttasāsavā, siyā āsavavippayutta anāsavā, siyā na vattabbā āsavavippayutatsāsavāti"pi āsavavippayuttaanāsavāti"pi.

337. No saññojanā.

Dasindriyā saññojaniyā. Tīṇindriyā asaṃyojaniyā. Navindriyā siyā saṃyojaniyā, siyā asaṃyojaniyā.

Paṇṇarasindriyā saṃyojanavippayuttā. Domanassindriyaṃ saṃyojanasampayuttaṃ. Cha indriyā siyā [PTS Page 129] [\q 129/] saṃyojanasampayuttā, siyāsaṃyojanavippayuttā.

Dasindriyā na vattabbā saṃyojanā ceva saṃyojaniyāti, saṃyojaniyā ceva no ca saṃyojanā. Tīṇindriyā na vattabbā saññojanāceva saññojaniyātipi saññojaniyā ceva noca saṃyojanātipi. Navindriyā na vattabbā saṃyojanāceva saṃyojaniyāti, siyā saṃyojaniyā ceva no ca saṃyojanā, siyā na vattabbā saṃyojaniyā ceva no ca saṃyojanāti.

Paṇṇarasindriyā na vattabbā saṃyojanāce"va saṃyojanasampayuttā"pi saṃyojanasampayuttā ceva no ca saṃyojanātipi. Domanassindriyaṃ na vattabbaṃ saṃyojanaṃ ceva saṃyojanasampayuttanti, saṃyojanasampayuttaṃ ceva no ca saṃyojanaṃ. Cha indriyā na vattabbā saṃyojanā ceva saññojanasampayuttāti. Siyā saññojanasampayuttā ceva no ca saṃyojanā, siyā na vattabbā saṃyojanasampayuttā ceva no ca saṃyojanāti.

[BJT Page 234] [\x 234/]

Navindriyā saṃyojavippayuttasaṃyojaniyā, tīṇindriyā saṃyojana vippayuttaasaṃyojaniyā, domanassindriyaṃ na vattabbaṃ saṃyojana vippayuttasaṃyojaniyantipi saṃyojanavippayuttaasaṃyojaniyanti"pi. Tīṇindriyā siyā saṃyojanavippayuttasaṃyojaniyā, siyā saṃyojana vippayuttaasaṃyojaniyā cha indriyā siyā saṃyojanavippayutta saṃyojaniyā, siyā saṃyojanavippayuttaasaṃyojaniyā. Siyā na vattabbā saṃyojanavippasaṃyojaniyāti"pi saññojanavippayuttaasaṃyojaniyāti"pi.

338. No ganthā.

Dasindriyā ganthānīyā tīṇindriyā aganthanīyā. Navindriyā siyā ganthaniyā, siyā aganthanīyā.

Paṇṇarasindriyā ganthavippayuttā. Domanassindriyaṃ ganthasampayuttaṃ cha indriyā siyā ganthasampayuttā, siyā ganthavippayuttā

Dasindriyā na vattabbā ganthā ce"va ganthaniyāti, ganthaniyā ceva noca ganthā. Tiṇivdriyā na vattabbā ganthā ceva ganthanīyāti"pi ganthanīyā ceva no ca ganthā"pi. Navindriyā na vattabbā ganthā ceva ganthanīyāti, siyā ganthanīyā ceva no ca ganthā, siyā na vattabbā ganthanīyā ceva no ca ganthāti.

Paṇṇarasindriyā na vattabbā ganthā ceva ganthasampayuttā"pi gantha sampaputtā ceva no ca ganthāti"pi. Domanassindriyaṃ na vattabbaṃ gantho ceva ganthasampayuttanti, ganthasampayuttaṃ ceva no ca gantho. Cha indriyā na vattbbā ganthā ceva ganthasampayuttāti, siyā ganthasampayuttā ceva no ca ganthā, siyā na vattabbā ganthasampayuttā ceva no ca ganthāti.

Navindriyā ganthavippayuttaganthanīyā. Tīṇindriyā ganthavippayutta [PTS Page 130] [\q 130/] aganthaniyā. Domanassindriyaṃ na vattabbaṃ gavthavippayuttaganthaniyatti"pi ganthavippayuttaaganthaniyanti"pi tīṇindriyā siyā ganthavippayutataganthanīyā, siyā ganthavippayuttaaganthanīyā, siyā na vattabbā gantavippayutta gantanīyāti"pi ganthavippayuttaaganthaniyāti"pi.

339-341. No oghā -pe- no yogā -pe- no nīvaraṇā

Dasindriyā nīvaraṇiyā, tīṇindriyā anīvaraṇiyā navindriyā siyā nīvaraṇiyā, siyā aṇivaraṇiyā.

Dasindriyā nīvaraṇiyā, tīṇindriyā anīvaraṇiyā navindriyā siyā nīvaraṇiyā, siyā anīvaraṇiyā.

Paṇṇarasindriyā nīvaraṇavippayuttā domanassindriyaṃ nivaraṇa sampayuttaṃ. Cha indriyā siyā nīvaraṇasampayuttā siyā nīvaraṇavippayuttā.

Dasindriyā na vattabbā nivaraṇā ceva nīvaraṇiyāti, nīvaraṇiyā ceva no ca nīvaraṇā. Tīṇindriyā na vattabbā nīvaraṇā ceva nīvaṇiyāti"pi nīvaraṇiyā ceva no ca nīvaraṇāti"pi navindriyā na vattabbā nivaraṇā ceva nīvaraṇiyāti. Siya nīvaraṇiyā ceva no ca nīvaraṇā, siyā na vattbabā nīvaraṇiyā ceva no ca nīvaraṇāti.

[BJT Page 236] [\x 236/]

Paṇṇarasindriyā na vattabbā nivaraṇā ceva nīvaraṇisampayuttāti"pi nīvaraṇasampayuttā ceva no ca nīvaraṇāti"pi. Domanassindriyaṃ na vattabbaṃ nīvaraṇaṃ ceva nīvaraṇasampayuttanti, nīvaraṇasampayuttaṃ ceva no ca nīvaraṇaṃ. Cha indriyā na vattabbā nīvaraṇā ceva nīvaraṇasampayuttāti. Siyā nīvaraṇasampayuttā ceva no ca nīvaraṇā, siyā na vattabbā nīvaraṇasampayuttā ceva no ca nīvaraṇāti.

Navindriyā nīvaraṇavippayuttanīvaraṇiyā. Tiṇivdriyā nīvaraṇavippayutta anīvaraṇiyā. Domanassindriyaṃ na vattabbaṃ nīvaraṇavippayuttanīvaraṇiyanti"pi, nīvaraṇavippayuttaanīvaraṇiyanti"pi. Tīṇindriyā siyā nīvaraṇavippayuttanīvaraṇiyā, siyā nīvaraṇavippayutta anivaraṇiyā cha indriyā siyā nīvaraṇavippayuttanīvaraṇiyā. Siyā nīvaraṇavippayuttaanīvaraṇiyā, siyā nīvaraṇavippayutatanīvaraṇiyā, siyā na vattabbā, nīvaraṇavippayuttanīvaraṇiyā"pi nīvaraṇavippayuttaanīvaraṇiyāti"pi.

342. No parāmāsā.

Dasindriyā parāmaṭṭhā. Tīṇindriyā aparāmaṭṭhā navindriyā siyā parāmaṭṭhā, siyā aparāmaṭṭhā.

Soḷasindriyā parāmāsavippayuttā. Cha indriyā siyā parāmāsa sampayuttā, siyā parāmāsa vippayuttā.

Dasindriyāna vattabbā parāmāsā ceva parāmaṭṭhāti, parāmaṭṭhā ceva no ca parāmāsā. Tīṇindriyā na vattabbā parāmāsā ceva [PTS Page 131] [\q 131/] parāmaṭṭāti"pi, parāmaṭṭhā ceva no ca parāmāsāti"pi. Navindriyā na vattabbā parāmāsā ceva parāmaṭṭhāti, siyā parāmaṭṭhā ceva no ca parāmāsā, siyā na vattabbā parāmaṭṭhā ceva no ca parāmāsāti.

Dasindriyā parāmāsavippayuttaparāmaṭṭhā. Tīṇindriyā parāmāsavippayuttaaparāmaṭṭhā, tīṇindriyā siyā parāmāsavippayuttaparāmaṭṭhā siyā parāmāsavippayutta aparāmaṭṭhā cha indriyā siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā, siyā na vattabbā parāmāsavippayutta parāmaṭṭhāti"pi parāmāsavippayuttaaparāmaṭṭhāti"pi.

343. Sattindriyā anārammaṇā. Cuddasindriyā sārammaṇā. Jīvitindriyaṃ siyā sārammaṇaṃ, siyā anārammaṇaṃ.

Ekavisatindriyā no cittā. Manindriyaṃ cittaṃ.

Terasindriyā cetasikā aṭṭhindriyā acetasikā. Acetasikā. Jīvitindriyaṃ siyā cetasikaṃ, siyā acetasikaṃ.

Terasindriyā, cittasampayuttā. Sattindriyā cittavippayuttā. Jīvitindriyaṃ siyā cittasampayuttaṃ, siyā cittavippayuttaṃ. Manindriyaṃ na vattabbaṃ cittena sampayuttanti"pi cittena vippayuttanti"pi.

Terasindriyā citatsaṃsaṭṭhā sattindriyā cittavisaṃsaṭṭhā jīvitindriyaṃ siyā cittasaṃsaṭṭhaṃ, siyā cittavissaṃsaṭṭhaṃ manindriyaṃ na vattabbaṃ cittena saṃsaṭṭhanti"pi cittena visaṃsaṭṭhanti"pi.

[BJT Page 238] [\x 238/]

Terasindriyā cittasamuṭṭhānā. Aṭṭhindriyā no cittasamuṭṭhānā. Jīvitivdriyaṃ siyā cittasamuṭṭhānaṃ, siyā no cittasamuṭṭhānaṃ.

Terasindriyā cittasahabhuno. Aṭṭhindriyā no cittasahabhuno. Jīvitindriyaṃ siyā cittasahabhu siyā no cittasahabhu.

Terasindriyā cittānuparivattino aṭṭhindriyā no cittānuparivatatino jīvitindriyaṃ siyā cittānuparivatti, siyā no cittānuparivatti.

Terasindriyā cittasaṃsaṭṭhasamuṭṭhānā aṭṭhindriyā no cittasaṃsaṭṭhasamuṭṭhānā jīvitindriyaṃ siyā citatsaṃsaṭṭhasamuṭṭhānaṃ, siyā no cittasaṃsaṭṭhasamuṭṭhānaṃ.

Terasindriyā cittasaṃsaṭṭhasamuṭṭhānasahabhuno aṭṭhindriyā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno jīvitindriyaṃ siyā cittasaṃsaṭṭhasamuṭṭhānasahabhu, siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhu,

Terasindriyā cittasaṃsaṭṭhasamuṭṭhānānuparivattino aṭṭhindriyā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Jīvitindriyaṃ siyā cittasaṃsaṭṭhasamuṭṭhānānuparivatti, siyā no citatsaṃsaṭṭha samuṭṭānānuparivatti.

Cha indriyā ajjhattikā. Soḷasitdriyā bāhirā. [PTS Page 132] [\q 132/]

Sattindriyā upādā. Cuddasindriyā no upādā jīvitindriyaṃ siyā upādā, siyā no upadā.

Navindriyā upādinnā cattārindriyā anupādinnā. Navindriyā siyā upādinnā. Siyā anupādinnā.

344. No upādānā.

Dasindriyā upādāniyā tīṇindriyā anupādāniyā navindriyā siyā upādāniyā. Siyā anupādāniyā.

Soḷasindriyā upādānavippayuttā, cha indriyāsiyā upādānasampayuttā siyā upādāna vippayuttā.

Dasindriyā na vattabbā upādānā ceva upādāniyāti. Upādāniyā ceva no ca upādānā. Tīṇindriyā na vattabbā upādānā ceva upādāniyāti"pi, upādāniyā ceva no ca upādānāti"pi. Navindriyā na vattabbā upādānā ceva upādāniyāti, siyā upādāniyā ceva no ca upādānā, siyā na vattabbā upādāniyā ceva no ca upādānāti.

Soḷasindriyā na vattabbā upādānā ceva upādānasampayuttāti"pi upādānasampayuttā ceva no ca upādānāti"pi. Cha indriyā na vattabbā upādānā ceva upādānasampayuttāti, siyā upādānasampayuttā ceva no ca upādānā, siyā na vattabbā upādānasampayuttā ceva no ca upādānāti.

[BJT Page 240] [\x 240/]

Dasindriyā upādānavippayuttaupādāniyā. Tīṇindriyā upādānavippayutta anupādāniyā. Anupādāniyā. Tīṇindriyā siyā upādānavippayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā. Cha indriyā siyāupādānavippayuttaupādāniyā. Siyā upādānavippayuttaanupādāniyā, siyā na vattabbā upādānavippayutta upādāniyāti"pi upādānavippayuttaanupādāniyāti"pi.

345. No kilesā.

Dasindriyā saṃkilesikā, tīṇindriyā asaṃkilesikā, navindriyā siyā saṃkilesikā, siyā asaṃkilesikā.

Paṇṇarasindriyā asaṃkiliṭṭhā, domanassindriyaṃ saṃkiliṭṭhaṃ, cha indriyāsiyā saṃkiliṭṭhā siyā asaṃkiliṭṭhā.

Paṇṇarasindriyā kilesippayuttā, domanassindriyaṃ kilesampayuttaṃ, cha indriyā siyā kilesasampayuttā, siyā kilesavippayuttā.

Dasindriyā na vattabbā kilesā ceva saṃkilesikāti, saṃkilesikā ceva no ca kilesā tīṇindriyā na vattabbā kilesā ceva saṃkilesikāti"pi saṃkilesikā ceva no ca kilesāti"pi. Navindriyā na vattabbā kilesā ceva saṃkilesikāti, siyā saṃkilesikā ceva no ca kilesā siyā na vattabbā saṃkilesikā ceva no ca kilesāti. .

Paṇṇarasindriyā na vattabbā kilesā ceva saṃkiliṭṭhāti"pi saṃkiliṭṭhā ceva no ca kilesāti"pi domanassindriyaṃ na vattabbaṃ [PTS Page 133] [\q 133/] kileso ceva saṃkiliṭṭhanti, saṃkiliṭṭhañceva no ca kileso cha indriyā na vattabbā kilesā ceva saṃkiliṭṭhāti, siyā saṃkiliṭṭhā ceva no ca kilesā. Siyā na vattabbā saṃkiliṭṭhā ceva no cakilesāti.

Paṇṇarasindriyāna vattabbā kilesā ceva kilesasampayuttāti"pi kilesasampayuttā ceva no ca kilesāti"pi. Domanassindriyaṃ na vattabbaṃ kileso ceva kilesasampayuttanati, kilesasampayuttaṃ ceva no ca kileso cha indriyā na vattabbākilesā ceva kilesasampayuttāti, siyā kilesasampayuttā ceva no ca kilesā, siyā na vattabbā kilesasampayuttā ceva no ca kilesāti.

Navindriyā kilesavippayutta saṃkilesikā. Tīṇindriyā kilesavippayuttaasaṃkilesikā. Domanassiindriyaṃ na vattabbaṃ kilesavippayuttasaṃkilesikanti"pi kilesavippayuttaasaṃkilesikanti"pi tīṇindriyā siyā kilesavippayutatsaṅkilesikā, siyā ki lesavippayuttaasaṃkilesikā. Cha indriyā siyālesavippayutkilesavippayuttasaṃkilesikā, siyā kilesavippayuttaasaṃkilesikā, siyā na vattabbā kilesavippayuttasaṅki. Lesikāti"pi kilesavippayutta asaṅkilesikāti"pi.

346. Paṇṇarasindriyā na dassanena pahātabbā. Sattindriyā siyā dassanena pahātabbā siyā na dassanena pahātabbā.

Paṇṇarasindriyā na bhāvanāya pahātabbā sattindriyā siyā bhāvānāya pahātabbā, siyā na bhāvānāya pahātabbā.

[BJT Page 242] [\x 242/]

Paṇṇarasindriyā na dassanena pahātabbahetukā. Sattindriyā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

Paṇṇarasindriyā na bhāvanāya na bhāvanāya pahātabbahetukā. Sattindriyā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

Navindriyā avitakkā. Domanassindriyaṃ savitakkaṃ dvādasindriyā siyā savitakkā, siyā avitakkā.

Navindriyā avicārā. Domanassindriyaṃ savicāraṃ. Dvādasindriyā siyā savicārā, siyā avicārā.

Ekādasindriyā appītikā ekādasindriyā siyā sappītikā siyā appītikā.

Ekādasindriyā na pītisahagatā ekādasitdriyā siyā pītisahagatā, siyā na pītisahagatā.

Dvādasindriyā na sukhasahagatā. Dasindriyā siyā sukhasahagatā, siyā na sukhasahagatā.

Dvāsindriyā na upekkhāsahagatā. Dasindriyā siyā upekkhāsahagatā siyā na upekkhāsahagatā.

Dasindriyā kāmāvacarā. Tīṇindriyā na kamāvacarā navindriyā siyā kāmāvacarā, siyā na kāmāvacarā.

Dasindriyā na rūpāvacarā. Navindriyā na rūpāvacarā navindriyā siyā rūpāvacarā, siyā na rūpāvacarā.

Cuddasindriyā arūpāvacarā. Aṭṭhindriyā siyā arūpāvacarā siyā na arūpāvacarā,

Dasindriyā pariyāpannā. Tīṇindriyā apariyapannā navindriyā siyā pariyāpannā siyā apariyāpannā siyā apariyāpannā. [PTS Page 134] [\q 134/]

Ekādasindriyā aniyyānikā anaññātaññassāmītindriyaṃ niyyānikaṃ dasindriyā siyā niyyānikā, siyā aniyyānikā.

Dasindriyā aniyatā anaññātaññassāmītindriyaṃ niyataṃ ekādasindriyā siyā niyatā. Siyā aniyatā.

Dasindriyā sauttarā tīṇindriyā anuttarā. Navindriyā siyā sauttarā, siyā anuttarā.

Paṇṇarasindriyā araṇā domanassindriyaṃ saraṇaṃ cha indriyā siyā saraṇā, siyā araṇāti.

Pañhapucchakaṃ.

Indriya vibhaṅgo niṭṭhito.

[PTS Page 135] [\q 135/]