[PTS Vol Vbh -] [\z Vibh /] [\f I /]
[BJT Page 244] [\x 244/]
[BJT Vol Vbh 1] [\z Vibh /] [\w I /]

Abhidhammapiṭake

Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

6. Paṭiccasamuppādavibhaṅgo

347. Avijjā paccayā saṃkhārā, saṃkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanā paccayā, taṇhā, taṇhāpaccayā upadānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

348. Tattha katamā avijjā: dukkhe aññāṇaṃ, dukkhasamudayo aññāṇaṃ, dukkanirodhe aññāṇaṃ, dukkanirodhagāminiyā paṭipadāya aññāṇaṃ, ayaṃ vuccati avijjā.

Tattha katame avijjā paccayā saṅkhārā: puññābhisaṅkhāro apuññābhisaṅkhāro āneñjāśisaṅkhāro kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro.

Tattha katamo puññābhisaṅkhāro: kusalācetanā kāmāvacarā rūpāvacarā dānamayā sīlamayā bhāvanāmayā, ayaṃ vuccati puññābhisaṅkhāro.

Tattha katamo apuññābhisaṅkhāro: akusalā cetanā kāmāvacarā ayaṃ vuccati apuññābhisaṅkhāro.

Tattha katamo āneñajābhisaṅkhāro: kusalācetanā kāmāvacarā arūpāvacarā ayaṃ vuccati āneñjābhisaṅkhāro.

Tattha katamo kāyasaṅkhāro: kāyasañcetanā kāyasaṅkhāro, vacisañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro. Ime vuccanti avijjāpaccayā saṅkhārā. [PTS Page 136] [\q 136/]

349. Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.

350. Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ: atthi nāmaṃ, atthi rūpaṃ.

Tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: cattāro ca mahābhūtā catunnaṃ ca mahā bhātānaṃ upādāya rūpaṃ, idaṃ vuccati rūpaṃ. Iti idaṃ ca nāmaṃ idaṃ ca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ.

351. Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ, idaṃ vuccati nāmarūpapaccayā saḷāyatanaṃ.

[BJT Page 246] [\x 246/]

352. Tattha katamo saḷāyatanapaccayā phasso: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, ayaṃ vuccati saḷāyatanapaccayā phasso.

353. Tattha katamā phassapaccayā vedanā: cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasampassajā vedanā jivhāsamphassajā vedanā kāyasampassajā vedanā manosamphassajā vedanā, ayaṃ vuccati phassapaccayā vedanā.

354. Tattha katamā vedanāpaccayā taṇhā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ayaṃ vuccati vedanāpaccayā taṇhā.

355. Tattha katamaṃ taṇhāpaccayā upādānaṃ: kāmupādānaṃ diṭṭhupādānaṃ silabbatupādānaṃ attavādupādānaṃ, idaṃ vuccati taṇhā paccayā upādānaṃ.

356. Tattha katamo upādānapaccayā bhavo: [PTS Page 137] [\q 137/] bhavo duvidhena atthi kammabhavo atthiupapatibhavo

Tattha katamo kammabhavo: puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro, ayaṃ vuccati kammabhavo. Sabbampi bhavagāmikammaṃ kammabhāvo.

Tattha katamo upapattibhavo: kāmabhavo rūpabhavo arūpabhavo saññābhavo asaññābhavo nevasaññānāsaññā bhavo eka vokakārabhavo catuvokārabhavo pañcavokārabhavo, ayaṃ vuccati uppattibhavo. Ayaṃ vuccati upādānappaccayā bhavo.

257. Tattha katamā bhavapaccayā jāti: yā tesaṃ tesaṃ sattānaṃ tambhi tamhi sattanikāye jāti sañjāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Ayaṃ vuccati bhavapaccayā jāti.

258. Tattha katamaṃ jātipaccayā jarāmaraṇaṃ: atthi jarā, atthi maraṇaṃ.

Tattha katamā jarā: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye rajā jiraṇatā khanḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ piripāko. Ayaṃ vuccati jarā.

Tattha katamā maraṇaṃ: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye cuti vacanatā bhedo antaradhānaṃ antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa nikkhepo jīvitindriyassa upacchedo idaṃ vuccati maraṇaṃ. Iti ayaṃ ca jarā idaṃ ca maraṇaṃ, idaṃ vuccati jātipaccayā jarāmaraṇaṃ.

[BJT Page 248] [\x 248/]

359. Tattha katamo soko: ñātivyasanena vā phuṭṭhassa, bhogavyasanena vā phuṭṭhassa, rogavyasanena vā phuṭṭassa. Sīlavyasanena vā phuṭṭhassa, diṭṭivyasanena vā phuṭṭhassa, aññataraññatarena vyasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko anto parisoko cetaso parijjhāyanā domanassaṃ sokapallaṃ, ayaṃ vuccati soko.

360. Tattha katamo paridevo: ñātivyasanena vā phuṭṭhassa, bhogavyasanena vā phuṭṭhassa, [PTS Page 138] [\q 138/] rogavyasanena vā phuṭṭassa. Sīlavyasanena vā phuṭṭhassa, diṭṭivyasanena vā phuṭṭhassa, aññataraññatarena vyasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādecitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappanā lālappitattaṃ, ayaṃ vuccati paridevo.

361. Tattha katamaṃ dukkhaṃ: yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, kāyasamphassajā asātā dukkhā vedanā, idaṃ vuccati dukkhāṃ.

362. Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ ceto samphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, ceto samphassajā asātā dukkhā vedanā, idaṃ vuccati domanassaṃ.

363. Tattha katamo upāyāso: ñātivyasanena vā phuṭṭhassa, bhogavyasanena vā phuṭṭhassa, rogavyasanena vā phuṭṭassa. Sīlavyasanena vā phuṭṭhassa, diṭṭivyasanena vā phuṭṭhassa, aññataraññatarena vyasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccati upāyāso

364. Evametassa kevalassa dukkhakkhandhassa samudayo hotīti: evametassa kevalassa dukkhakkhandhassa saṅgati hoti. Samāgamo hoti. Samodhānaṃ hoti pātubhāvo hoti, tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

Suttantabhājanīyaṃ.

365. Avijjā paccayā saṃkhāro, saṃkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ paccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanā paccayā, taṇhā, taṇhāpaccayā upadānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 250] [\x 250/]

Avijjāpaccayā saṃkhāro, saṃkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā, taṇhā, taṇhāpaccayā upadānaṃ, [PTS Page 139] [\q 139/] upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṃkhāro, saṃkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanā paccayā, taṇhā, taṇhāpaccayā upadānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṃkhāro, saṃkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭaṭhāyatanapaccayā1phasso, phassapaccayā vedanā, vedanā paccayā, taṇhā, taṇhāpaccayā upadānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Paccayacatukkaṃ.

366. Avijjāpaccayā saṃkhāro, avijjāhetuko, saṃkhārapaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso, chaṭṭhāyatanahetuko, phassapaccayā vedanā, vedanā paccayā, phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upadānaṃ, taṇhāhetukaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṃkhāro, avijjāhetuko, saṃkhārapaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso, nāmahetuko, phassapaccayā vedanā, vedanā phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upadānaṃ, taṇhāhetukaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṃkhāro, avijjāhetuko, saṃkhārapaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ [PTS Page 140] [\q 140/] viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso, chaṭṭhāyatanahetuko, phassapaccayā vedanā, vedanā phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upadānaṃ, taṇhāhetukaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

1. Saḷāyatanapaccayā - sirimu, syā.

[BJT Page 252] [\x 252/]

Avijjāpaccayā saṃkhāro, avijjāhetuko, saṃkhārapaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, 1phassapaccayā vedanā, vedanā phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upadānaṃ, taṇhāhetukaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Hetuvatukkaṃ.

367. Avijjāpaccayā saṃkhāro, avijjāsampayutto, saṃkhārapaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso, chaṭṭhāyatanasampayutto, phassapaccayā vedanā, phassasampayuttā, vedanāpaccayā, taṇhā vedanāsampayuttā, taṇhāpaccayā upadānaṃ, taṇhāsampayuttaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṃkhāro, avijjāsampayutto, saṃkhārapaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā phasso, nāmasampayutto, phassapaccayā vedanā, phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā taṇhāpaccayā upadānaṃ, taṇhāsampayuttaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṃkhāro, avijjāsampayutto, saṃkhārapaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ [PTS Page 141] [\q 141/] viññāṇasampayuttaṃ, nāmaṃ, 2nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, 3- chaṭṭhanayatanapaccayā phassosampayuttā, vedanāpaccayā taṇhā, vedanāsampayuttā, taṇhāpaccayā upadānaṃ, taṇhāsampayuttaṃ upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

1. Saḷāyatanahetuko - syā 2. Viññāṇasampayuttaṃ - sirimu 3. Nāmarūpasampayuttaṃ - sirimu, machasaṃ.

[BJT Page 254] [\x 254/]

Avijjāpaccayā saṃkhāro, avijjāsampayutto, saṃkhārapaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, 1nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ 2- chaṭṭhāyatanapaccayā phasso, chaṭṭhāyatanasampayutto, phassapaccayā vedanā, phassasampayuttā, vedanāpaccayā taṇhā, vedanāsampayuttā taṇhāpaccayā upadānaṃ, taṇhāsampayuttaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Sampayuttacatukkaṃ.

368. Avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhāra paccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmaṃ nāmapaccayā"pi viññāṇaṃ, nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatana paccayāpi nāmaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayāpi chaṭṭhāyatanaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā, taṇhāpaccayā"pi vedanā, taṇhāpaccayā upādānaṃ upādānapaccayā"pi taṇhā, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhāra paccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmaṃ nāmapaccayā"pi viññāṇaṃ, nāmapaccayā phasso phassapaccayā"pi nāmaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā, taṇhāpaccayā"pi vedanā, taṇhāpaccayā upādānaṃ upādānapaccayā"pi taṇhā, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. [PTS Page 142] [\q 142/]

Avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhāra paccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā"pi viññāṇaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayāpi nāmarūpaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayāpi chaṭṭhāyatanaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā, taṇhāpaccayā"pi vedanā, taṇhāpaccayā upādānaṃ upādānapaccayā"pi taṇhā, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

1. Viññāṇasampayuttaṃ - sīp_vi. 2. Nāmarūpasampayuttaṃ saḷāyatanaṃ - sirimu.

[BJT Page 256] [\x 256/]

Avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhārapaccayā viññaṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmarūpaṃ nāmarūpaccayā"pi viññāṇaṃ nāmarūpapaccā saḷāyatanaṃ saḷāyatana paccayā"pi nāmarūpaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā"pi chaṭṭhāyatanaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanā paccayā taṇhā taṇhāpaccayāpi vedanā, taṇhāpaccayā upādānaṃupādānapaccayā"pi taṇhā, upādānapaccayā bhavo bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Aññamaññacatukkaṃ.

369. Saṅkhārapaccayā [PTS Page 143] [\q 143/]

Avijjā -pe- viññāṇapaccayā avijjā -pe nāmapaccayā avijjā -pe- chaṭṭhāyatanapaccayā avijjā -pephassapaccayā avijjā -pevedanāpaccayā avijjā -petaṇhā paccayā avijjā -peupādānapaccayā avijjā -peavijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāma paccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Mātikā. [PTS Page 144] [\q 144/]

370. Katame dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpāramamṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā. Yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādanapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakhkhandhassa samudayo hoti.

371. Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhaṇā apariyogāhaṇā asamapekkhaṇā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā vecatayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro.

[BJT Page 258] [\x 258/]

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākakhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphasanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā. [PTS Page 145] [\q 145/]

Tattha katamā vedanāpaccayā taṇhā: yo rāgo sārāgo anunayo anurodho nandri nandrirāgo cittassa sārāgo, ayaṃ vuccati vedanāpaccayā taṇhā.

Tattha katamaṃ taṇhāpaccayā upādānaṃ: yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ diṭṭhivipphandritaṃ diṭṭhisaññojanā gaho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, idaṃ vuccati taṇhāpaccayā upādānaṃ.

Tattha katamo upādānapaccayā bhavo: ṭhapetthā upādānaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati upādānapaccayā bhavo.

Tattha katamā bhavapaccayā jāti: yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbanti pāhatubhāvo, ayaṃ vuccati bhavapaccayā jāti.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ: atthi jarā atthi maraṇaṃ.

Tattha katamā jarā: yā tesaṃ tesaṃ dhammānaṃ jarā jiraṇatā āyuno saṃhāti, ayaṃ vuccati jarā.

Tattha katamaṃ maraṇaṃ: yo tesaṃ tesaṃ dhammanaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ, idaṃ vuccati maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ, idaṃ vuccati jāti paccayā jarāmaraṇaṃ. .

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti, tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotitī.

[BJT Page 260] [\x 260/]

372. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārā paccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhā paccayā [PTS Page 146] [\q 146/] upādānaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ.

Nāmapaccayā phassoti, tattha katamaṃ nāmaṃ: ṭhapetthā phassaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho idaṃ vuccati nāmaṃ.

Tattha katamo nāmapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati nāmapaccayā phasso -petena vuccati evametassa kevalasasa dukkhakkhandhassa samudayo hotīti.

373. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārā paccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhā paccayā upādānaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā saṃcetanā cetayitatataṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ. [PTS Page 147] [\q 147/]

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ: atthināmaṃ, atthirūpaṃ. Tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: cakkhāyatanassa upacayo. Sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo kāyāyatanassa upacayo, yaṃ va panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ.

[BJT Page 262] [\x 262/]

Nāmarūpaccayā chaṭṭhāyatananti atthi nāmaṃ, atthi rūpaṃ, tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: yaṃ nissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃ vuccati nāmarūpapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso -petena vuccati evametassa kevalasasa dukkhakkhandhassa samudayo hotīti.

374. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārā paccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhā paccayā upādānaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ. [PTS Page 148] [\q 148/]

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ: atthi nāmaṃ, rūpaṃ, tattha katamaṃ nāmaṃ. Vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ.

Tattha katamaṃ rūpaṃ: cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ.

Nāmarūpapaccayā saḷāyatananti atthi nāmaṃ, atthi rūpaṃ.

Tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccatināmaṃ.

[BJT Page 264] [\x 264/]

Tattha katamaṃ rūpaṃ: cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivahāyatanaṃ kāyāyatanaṃ mānāyatanaṃ, idaṃ vuccati nāmarūpapaccayā saḷāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso -petena vuccati evametassa kevalasasa dukkhakkhandhassa samudayo hotīti.

Paccayacatukkaṃ.

375. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārāpaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ, viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmahatukaṃ, chaṭṭhāyatapaccayā phasso chaṭṭhāyatanahetukā phassapaccayā vedanā, phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upādānaṃ, taṇhāhetukaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [PTS Page 149] [\q 149/]

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāhetuko.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārahetukaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukā.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ viññāṇahetukā.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko.

Tattha katamā phassapaccayā vedanā phassahetukā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā phassahetukā.

[BJT Page 266] [\x 266/]

Tattha katamā vedanāpaccayā taṇhā vedanāhetukā: yo rāgo sārāgo -pe-cittassa sārāgo, ayaṃ vuccati vedanāpaccayā taṇhā vedanāhetukā.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ: yā diṭṭhi diṭṭhigataṃ -pe vipariyesagāho, idaṃ vuccati taṇhāpaccayā upādānaṃ taṇhāhetukaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [PTS Page 150] [\q 150/]

376. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārāpaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ, viññāṇahetukaṃ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upādānaṃ, taṇhāhetukaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāhetuko.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārahetukaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukā.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ viññāṇahetukā.

Nāmapaccayā phasso nāmahetukoti tattha katamaṃ nāmaṃ: ṭhapetvā phassaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamo nāmapaccayā phasso nāmahetuko: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati nāmapaccayā phasso nāmahetuko -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

377. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārāpaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ, viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatapaccayā phasso chaṭṭhāyatanahetukā phassapaccayā vedanā, phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upādānaṃ, taṇhāhetukaṃ, upādāna paccayā bhavo, [PTS Page 151] [\q 151/] bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 268] [\x 268/]

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāhetuko.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārahetukaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukā.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ: atthi nāmaṃ, atthi rūpaṃ, tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃidaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ.

Nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukanti: atthi nāmaṃ. Atthi rūpaṃ tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho - idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukā.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso chaṭṭhāyatana hetuko -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [PTS Page 152] [\q 152/]

378. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārāpaccayā viññāṇaṃ, khārahetukaṃ, viññāṇapaccayā nāmarūpaṃ, viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatapaccayā phasso chaṭṭhāyatanahetukā phassapaccayā vedanā, phassahetukā, vedanāpaccayā taṇhā, vedanāhetukā, taṇhāpaccayā upādānaṃ, taṇhāhetukaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāhetuko.

[BJT Page 270] [\x 270/]

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārahetukaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukā.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ: atthi nāmaṃ. Atthi rūpaṃ katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ itiidañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ.

Nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukanti: atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: cattāro ca mahābhūtā, yaṃ ca rūpaṃ nissāya manoviññāṇadhātu vatatti. Idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ, idaṃ, vuccati nāmarūpaṃ.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ: [PTS Page 153] [\q 153/] cakkhāyatanaṃ -pemanāyatanaṃ, idaṃ vuccati nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko: yo phasso phusanā phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko.

Tattha katamā phassapaccayā vedanā phassahetukā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā phassahetukā.

Tattha katamā vedanāpaccayā taṇhā vedanāhetukā: yo rāgo sārāgo -pe-cittassa sārāgo, ayaṃ vuccati vedanāpaccayā taṇhā vedanāhetukā.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ: yā diṭṭhi diṭṭhigataṃ -petitthāyatanaṃ vipariyesagāho, idaṃ vuccati taṇhāpaccayā upādānaṃ taṇhāhetukaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

Hetuvatukkaṃ.

[BJT Page 272] [\x 272/]

379. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārāpaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ, viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatapaccayā phasso chaṭṭhāyayatanasampayutto, phassapaccayā vedanā, phassasampayuttā, vedanāpaccayā taṇhā, vedanāsampayutta taṇhāpaccayā upādānaṃ, taṇhāsmapayuttaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayāsaṅkhāroavijjāsampayutto: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāsampayutto.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārasampayuttaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttā.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ: [PTS Page 154] [\q 154/] yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto.

Tattha katamā phassapaccayā vedanā phassasampayuttā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā phassasampayutto.

Tattha katamā vedanāpaccayā taṇhā vedanāsampayuttā: yo rāgo sārāgo -pe- cittassa sārāgo, ayaṃ vuccati vedanāpaccayā taṇhā vedanāsampayuttā.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhā sampayuttaṃ: yā diṭṭhi diṭṭhigataṃ -petitthātanaṃ vipariyesagāho, idaṃ vuccati taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

[BJT Page 274] [\x 274/]

380. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārāpaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ, viññāṇasampayuttaṃ, nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā, phassasampayutto, vedanāpaccayā taṇhā, vedanāsampayuttā, taṇhāpaccayā upādānaṃ, taṇhāsampayuttaṃ, upādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto: [PTS Page 155] [\q 155/] yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāsampayutto.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārasampayuttaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ viññāṇasampayutataṃ.

Nāmapacacyā phasso nāmasampayuttoti tattha katamaṃ nāmaṃ: ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, idaṃ vuccati nāmaṃ. Tattha katamo nāmapaccayā nāmasampayutto: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati nāmapaccayā phasso nāmasampayutto -pe- tena vuccati

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

381. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārāpaccayā viññāṇaṃ, saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ, viññāṇasampayuttaṃ, nāmaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā, phassasampayuttā, vedanāpaccayā taṇhā, vedanāsampayuttā, taṇhāpaccayā upādānaṃ, taṇhāsampayuttaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāsampayutto. [PTS Page 156] [\q 156/]

[BJT Page 276] [\x 276/]

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārasampayutataṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārayuttaṃ.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ: viññāṇasampayuttaṃ nāmaṃ atthi nāmaṃ atthi rūpaṃ tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ

Tattha katamaṃ rūpaṃ: cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo. Yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ.

Nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttanti: atthi nāmaṃ, atthi rūpaṃ tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ. Idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ.

Tattha katamo chaṭṭhāyatana paccayā phasso chaṭṭhāyatananasampayutto: yo phasso phusanā samphusanā samaphusitattaṃ ayaṃ vuccati chaṭṭhāyatana paccayā phasso chaṭṭhāyatanasampayutto -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

382. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārāpaccayā viññāṇaṃ, saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ, viññāṇasampayuttaṃ, nāmaṃ, nāmarūpapaccayā saḷāyatanaṃ nāma sampayuttaṃ chaṭṭhāyatanaṃ, chaṭṭhāyatapaccayā phasso chaṭṭhāyatana sampayutto, phassapaccayā [PTS Page 157] [\q 157/] vedanā, phassasampayuttā, vedanā paccayā taṇhā, vedanāsampayuttā, taṇhāpaccayā upādānaṃ, taṇhāsampayuttaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāsampayutto.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārasampayutataṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ.

[BJT Page 278] [\x 278/]

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ: viññāṇasampayuttaṃ nāmaṃ atthi nāmaṃ atthi rūpaṃ tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ

Tattha katamaṃ rūpaṃ: cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo. Yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ.

Nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttanti: chaṭṭhāyatananti: atthi nāmaṃ, atthi rūpaṃ tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ.

Tattha katamaṃ rūpaṃ: cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ. Idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ: cakkhāyatanaṃ -pe- manāyatanaṃ, idaṃ vuccati nāma rūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ [PTS Page 158] [\q 158/] chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatana paccayā phasso chaṭṭhāyatananasampayutto: yo phasso phusanā samphusanā samaphusitattaṃ ayaṃ vuccati chaṭṭhāyatana paccayā phasso chaṭṭhāyatanasampayutto -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

Sampayuttacatukkaṃ.

383. Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijajā, saṅkhārāpaccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmaṃ nāmapaccayā"pi viññāṇaṃ, nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā"pi nāmaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā"pi chaṭṭhāyatanaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā taṇhāpaccayā"pi vedanā, taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro tattha katamaṃ saṅkhārapaccayā "pi avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati saṅkhārapaccayā"pi avijjā.

[BJT Page 280] [\x 280/]

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṃkhārasampayutataṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ tattha katamo viññāṇapaccayā"pi saṅkhāro. Yā cetanā sañcetanā cetasitattaṃ, ayaṃ vuccati viññāṇapaccayā"pi saṅkhāro.

Tattha katamaṃ viññāṇapaccayā nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ. Tattha katamaṃ nāmapaccayā"pi viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā mano viññāṇadhātu, idaṃ vuccati nāmapaccayā"pi viññāṇaṃ. [PTS Page 159] [\q 159/]

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe-tajjā manoviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ. Tattha katamaṃ chaṭṭhāyatanapaccayā"pi nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati chaṭṭhāyatanapaccayā"pi.

Tattha katamaṃ chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso tattha katamaṃ phassapaccayā"pi chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ-pe-tajjā manoviññāṇadhātu, idaṃ vuccati phassapaccayā"pi chaṭṭhāyatanaṃ.

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā. Ayaṃ vuccati phassapaccayā vedanā. Tattha katamo vedanāpaccayā"pi phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati vedanāpaccayā"pi phasso.

Tattha katamā vedanāpaccayā taṇhā: yo rāgo sārāgo -pecittassa sārago, ayaṃ vuccati vedanāpaccayā taṇhā. Tattha katamā taṇhā paccayā"pi vedanā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati taṇhāpaccayā"pi vedanā.

Tattha katamaṃ taṇhāpaccayā upādānaṃ: yā diṭṭhi diṭṭhigataṃ -petitthāyatanaṃ vipariyesagāho, idaṃ vuccati taṇhāpaccayā upādānaṃ. Tattha katamā upādānapaccayā"pi taṇhā, yo rāgo -pe- cittassa sārāgo, ayaṃ vuccati upādānapaccayā"pi taṇhā.

Tattha katamo upādānapaccayā bhavo: ṭhapetthā upādānaṃ, vedanakkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati upādānapaccayā bhavo.

Tattha katamā bhavapaccayā jāti: yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo, ayaṃ vuccati bhavapaccayā jāti.

[BJT Page 282] [\x 282/]

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ: atthi jarā atthi maraṇaṃ. Tattha katamā jarā: yā tesaṃ tesaṃ dhammānaṃ jarā jiraṇatā āyuno saṃhāni, ayaṃ [PTS Page 160] [\q 160/] vuccati jarā. Tattha katamaṃ maranaṃ: yo tesaṃ tesaṃ dhammānaṃ khayo vāyo bhedo paribhedo aniccatā antaradhānaṃ, idaṃ vuccati maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ, idaṃ vuccati jātipaccayā jarāmaraṇaṃ.

Evametassa kevalassa dukkhakkandhassa samudayo hotīti evametassa kevalassa dukkhakkhandhassa saṅgati hoti. Samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti, tena vuccati "evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

384. Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmaṃ nāmapaccayā"pi viññāṇaṃ, nāmapaccayā phasso phassapaccayā"pi nāmaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā taṇhāpaccayā"pi vedanā. Taṇhāpaccayā upādānaṃ upādānapaccayā"pi taṇhā, upādānapaccayā bhatvā, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjāṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro: tattha katamā saṅkhārapaccayā"pi avijjā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati saṅkhārapaccayā"pi avijjā.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajja mano viññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ tattha katamo viññāṇapaccayā"pi saṅkhāro, yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati viññāṇapaccayā"pi saṅkhāro.

Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ. Tattha katamaṃ nāmapaccayā"pi viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccatināmapaccayā"pi viññāṇaṃ

[PTS Page 161] [\q 161/]

Nāmapaccayā phassoti: tattha katamaṃ nāmaṃ: ṭhapetvā phassaṃ vedanākkhandho saññākakhandho saṅkhārakkhandho viññāṇakkhandho, idaṃ vuccati nāmaṃ. Tattha katamo nāma paccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ. Ayaṃ vuccati nāmapaccayā phasso tattha katamaṃ phassapaccayā"pi nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, idaṃ vuccati phassapaccayā"pi nāmaṃ -pe- tena vuccati "evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

[BJT Page 284] [\x 284/]

385. Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā"pi viññāṇaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā"pi nāmarūpaṃ, chaṭṭhāyayatanapaccayā phasso phassapaccayā"pi chaṭṭhāyatanaṃ phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā taṇhāpaccayā"pi vedanā. Taṇhāpaccayā upādānaṃ upādānapaccayā"pi taṇhā, upādānapaccayā bhatvā, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjāṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro: tattha katamā saṅkhārapaccayā"pi avijjā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati saṅkhārapaccayā"pi avijjā.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajja mano viññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ tattha katamo viññāṇapaccayā"pi saṅkhāro, yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati viññāṇapaccayā"pi saṅkhāro.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ: atthi nāmaṃ, atthi rūpaṃ. Tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ. Cakkhāyatanassa [PTS Page 162] [\q 162/] upacayo -pe- kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idaṃca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayāpi viññāṇanti, atthi nāmaṃ, atthi rūpaṃ, tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ, tattha katamaṃ rūpaṃ: yaṃ rūpaṃ tissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ: tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -petajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayā"pi viññāṇaṃ.

Nāmarūpaccayā jaṭṭhāyatananti, atthi nāmaṃ, atthi rūpaṃ. Tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ: yaṃ rūpaṃ tissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ: tattha katamaṃ nāmarūpapaccayāpi chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayā chaṭṭhāyatanaṃ. Tattha katamaṃ chaṭṭhāyatanapaccayā"pi nāmarūpaṃ: atthi nāmaṃ, atthi rūpaṃ. Tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ. Cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idaṃ ca rūpaṃ, idaṃ vuccati chaṭṭhāyatanapaccayāpi nāmarūpaṃ. Nāmarūpapaccayāpi viññāṇanti, atthi nāmaṃ, atthi rūpaṃ, tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ, tattha katamaṃ rūpaṃ: yaṃ rūpaṃ tissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ: tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayā"pi viññāṇaṃ.

[BJT Page 286] [\x 286/]

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso: tattha katamaṃ phassapaccayā"pi chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃ vuccati phassapaccayā"pi chaṭṭhāyatanaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti. [PTS Page 163] [\q 163/]

386. Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā"pi avijjā, saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā"pi viññāṇaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā"pi nāmarūpaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā"pi chaṭṭhāyatanaṃ, 1phassapaccayā vedanā vedanāpaccayā"pi phasso, vedanāpaccayā taṇhā taṇhāpaccayā"pi vedanā. Taṇhāpaccayā upādānaṃ upādānapaccayā"pi taṇhā, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjāṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā saṃcetanā cetayitattaṃ, 2ayaṃ vuccati avijjāpaccayā saṅkhāro: tattha katamā saṅkhārapaccayā"pi avijjā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati saṅkhārapaccayā"pi avijjā.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajja mano viññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ tattha katamo viññāṇapaccayā"pi saṅkhāro, yā cetanā sañcetanā cetayitattaṃ, 2- ayaṃ vuccati viññāṇapaccayā"pi saṅkhāro.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ: atthi nāmaṃ, atthi rūpaṃ. Tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ. Cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idaṃca rūpaṃ, idaṃ vuccati viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayāpi viññāṇanti, atthi nāmaṃ, atthi rūpaṃ, tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ, tattha katamaṃ rūpaṃ: yaṃ rūpaṃ tissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ: [PTS Page 164] [\q 164/] tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -petajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayā"pi viññāṇaṃ.

1. Saḷāyatanaṃ - simu. Syā 2. Sañcetayitattaṃ - syā, machasaṃ.

[BJT Page 288] [\x 288/]

Nāmarūpaccayā saḷāyatananti, atthi nāmaṃ, atthi rūpaṃ. Tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ: cattāro ca mahābhūtā. Yañca rūpaṃ tissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ: tattha katamaṃ nāmarūpapaccayāpi saḷāyatanaṃ: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyayatanaṃ manāyatanaṃ, idaṃ vuccati nāmarūpapaccayā saḷāyatanaṃ. Tattha katamaṃ chaṭṭhāyatanapaccayā"pi nāmarūpaṃ: atthi nāmaṃ, atthi rūpaṃ. Tatthi katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ. Cakkhāyatanassa upacayo -pe- kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idaṃ ca rūpaṃ, idaṃ vuccati chaṭṭhāyatanapaccayāpi nāmarūpaṃ. Nāmarūpapaccayāpi viññāṇanti, atthi nāmaṃ, atthi rūpaṃ, tattha katamaṃ nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati nāmaṃ, tattha katamaṃ rūpaṃ: yaṃ rūpaṃ tissāya manoviññāṇadhātu vattati, idaṃ vuccati rūpaṃ, iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpaṃ: tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayā"pi viññāṇaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso: tattha katamaṃ phassapaccayā"pi chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃvuccati phassapaccayā"pi chaṭṭhāyatanaṃ

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosampassaṃ sātaṃ sukhaṃ vedayitaṃ ceto samphassajā sātā sukā vedanā. Ayaṃ vuccati phassapaccayā vedanā -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

Aññamaññacatukkaṃ.

387. Katame dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena -pe somanassasahagataṃ diṭṭhigatavippayuttaṃ [PTS Page 165 [\q 165/] -@]pa somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā adimokkho, 1adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

388. Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati avijjāpaccayā saṅkhāro -pe-

[BJT Page 290] [\x 290/]

Tattha katamo taṇhāpaccayā adhimokkho: yo cittassa adhimokkho1- adhimuccanā tadadhimuttatā, ayaṃ vuccati taṇhāpaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

389. Katame2- dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃvā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

390. Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā -petattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ neva sātaṃ nāsātaṃ ceto smapassajaṃ adukkamasukaṃ vedayitaṃ ceto sampasasjā adukkhamasukhā vedanā, ayaṃ vuccati phassapaccayā vedanā -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

391. Katame dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ diṭṭhigatavippayuttaṃ -pe- upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā adimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

392. Katame dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ -pedomanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā paṭighaṃ, paṭighapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti. [PTS Page 166] [\q 166/]

1. Adhimokho - sip_vi. 2. Tattha katame - sip_vi.

[BJT Page 292] [\x 292/]

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā. -Pe-

Tattha katamā phassapaccayā vedanā: [PTS Page 167] [\q 167/] yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ ceto samphassajā asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamaṃ vedanāpaccayā paṭighaṃ: yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadosocittassa vyāpatti manepadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivarodho caṇḍikkaṃ asuropo anattamanatā cittassa, idaṃ vuccati vedanāpaccayā paṭighaṃ.

Tattha katamo paṭighapaccayā adhimokkho: yo cittassa adhimokkho adhimuccanā tadadhimuttatā, ayaṃ vuccati paṭighapaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati adhimokkhapaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

393. Katame dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā vicikicchā, vikicchāpaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā. -Pe-

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ neva sātaṃ nāsataṃ ceto samphassajā adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamadukkhā vedanā, ayaṃ vuccati phassapaccayā vedanā. [PTS Page 168] [\q 168/]

Tattha katamaṃ vedanāpaccayā vicikicchā: yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho, ayaṃ vuccati vedanāpaccayā vicikicchā.

Tattha katamo vicikicchāpaccayā bhavo: ṭhapetvā vicikichāṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati vicikicchāpaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

[BJT Page 294] [\x 294/]

394. Katame dhammā akusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā uddhaccaṃ, uddhaccapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -pe- avijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati avijjā. -Pe-

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ nevasātaṃ nāsataṃ cetosampaphassajaṃ adukkhamasukkhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamaṃ vedanāpaccayā uddhaccaṃ: yaṃ cittassa uddhaccaṃ avupasamo cetaso vikkhepo bhantattaṃ vittassa, idaṃ vuccati vedanāpaccayā uddhaccaṃ.

Tattha katamo uddhaccapaccayā adhimokkho: [PTS Page 169] [\q 169/] yo cittassa adhimokkho adhimuccanā tadadhimuttatā, ayaṃ vuccati uddhaccapaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati adhimokkhapaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

Akusala niddeso.

395. Katame dhammā kusalā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā -pe- dhammārammāṃ vā yaṃ yaṃ vā panārambha tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā pāsādo, pāsādaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

396. Tattha katame kusalamula: alobho adoso amoho

Tattha katamo alobho: aloho alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ, ayaṃ vuccati alobho.

[BJT Page 296] [\x 296/]

Tattha katamo adoso: yo adoso adussanā adussitattaṃ vyāpādo avyāpajjo adoso kusalamūlaṃ, ayaṃ vuccati adoso.

Tattha katamo amoho: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭaṭhi, ayaṃ vuccati amoho, ime vuccanti kusalamulā. [PTS Page 170] [\q 170/]

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ -pe- viññāṇapaccayā nāmaṃ -pe nāmapaccayā chaṭṭhāyatanaṃ -pe- chaṭṭhāyatanapaccayā phasso -pephassapaccayā vedanā -pe-

Tattha katamo vedanā paccayā pasādo: yā saddhā saddahanā okappanā abhippasādo, ayaṃ vuccati vedanāpaccayā pasādo.

Tattha katamo pasādapaccayā adhimokkho: yo cittassa adhimokkho adhimuccanā tadadhimuttatā, ayaṃ vuccati pasādapaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetthā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkandho, ayaṃ vuccati adhimokkhapaccayā bhavo- petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

397. Katame dhammā kusalā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ saṅkhārena -pe somanassasahagataṃ ñāṇavippayuttaṃ somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārmaṇaṃ vā dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamula: alobho adoso.

Tattha katamo alobho: yo aloho alubbhitattaṃ alubhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ, ayaṃ vuccati alobho.

Tattha katamo adoso: yo adoso adussanā adussitattaṃ avyāpādo avyāpajjo adoso kusalamūlaṃ, ayaṃ vuccati adoso ime vuccanti kusalamulā

[BJT Page 298] [\x 298/]

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe-

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

398. Katame dhammā kusalā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhasahagataṃ ñāṇasampayuttaṃ -pe upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārmaṇaṃ vā dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti. [PTS Page 171] [\q 171/]

Tattha katame kusalamula: alobho adoso amoho-pe ime vuccanti kusalamulā

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe-

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ, ceto cetosamphassajā adukkhamasukhā vedanā, ayaṃ vuccati phassapaccayā vedanā -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

399. Katame dhammā kusalā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ -pe upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārmaṇaṃ vā dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamula: alobho adoso -pe- ime vuccanti kusalamulā.

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

[BJT Page 300 [\x 300/] 400.] Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ1upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃsamaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā. [PTS Page 172] [\q 172/] viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho1-, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamula: alobho adoso amoho -pe ime vuccati kusalamulā

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

401. Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vitakkavicārānaṃ vupasamā -pe- dutiyaṃ jhānaṃ -pe tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe- pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā. Viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -pe- evametassa kevalassa dukkhakkhandhassa samudayo hoti.

402-403. Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ [PTS Page 173] [\q 173/] jhānaṃ upasampajja viharati dukkhapaṭipadaṃ. Dandhābhiññaṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā. Viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamula: alobho adoso amoho

Tattha katamo alobho -pe- adoso -pe- tattha katamo amoho: yā paññā pajānatā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojajhegā maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati amoho. Ime vuccanti kusalamulā

1. Paṭhamajjhānaṃ - sīmu 2. Adhimokho - sīp_vi.

[BJT Page 302] [\x 302/]

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe-

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanā paccayā pasādo: yā saddā saddahanā okappanā abhippasādo, ayaṃ vuccati vedanā paccayā pasādo.

Tattha katamo pasādapaccayā adhimokkho: yo citassa adhimokkho adhimuccanā tadadhimuttatā. Ayaṃ vuccati pasādapaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati adhimokkhapaccayā bhavo -pe-

Evametesaṃ dhammānaṃ samudayo hoti"ti: evametesaṃ dhammānaṃ saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti, tena vuccati evametesaṃ dhammānaṃ samudayo hotī"ti.

Kusala niddeso.

404. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇā. Tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā. Viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho1-, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā cakkhuviññāṇadhātu. Idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ: [PTS Page 174] [\q 174/] vedanākkhandho saññākkandho saṅkārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā cakkhuviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.

[BJT Page 304] [\x 304/]

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajā adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā bhavo: ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati vedanā paccayā bhavo.

Tattha katamā bhavapaccayā jāti: yā tesaṃ1- dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo, ayaṃ vuccati bhavapaccayā jāti.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ: atthi jarā atthi maraṇaṃ. Tattha katamā jarā: tesaṃ dhammānaṃ jarā jiraṇatā āyuno saṃhāni, ayaṃ vuccati jarā. Tattha katamaṃmaraṇaṃ: yo tesaṃ dhammānaṃ khayo vayo bhedo paribhodo aniccatā antaradhānaṃ, idaṃ vuccati maraṇaṃ. Iti ayañca idañca maraṇaṃ. Idaṃ vuccati jātipaccayā jarāmaraṇaṃ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti"ti: evametassa kevalassa dukkhakkhandhassa saṅgati hoti samāgamo hoti samodhānaṃ hoti pātubhavo hoti. Tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

405. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phasasapaccayā vedanā phassahetukā. Vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti"ti.

406. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phasasapaccayā vedanā phassasmapayattā. Vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti"ti.

407. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā saṅkhāro viññāṇapaccā nāmaṃ nāmapaccayā [PTS Page 175] [\q 175/] viññāṇaṃ, nāmapaccayā, chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā nāmaṃ chaṭṭhāyatapaccayā phasso phassapaccāyā"pi chaṭṭhāyatanaṃ phassapaccayā vedanā vedanāpaccayā"pi phasso vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti"ti.

1. Tesaṃ tesaṃ - sirimu, machasaṃ.

[BJT Page 306 [\x 306/] 408.] Katame dhammo avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddadārammaṇaṃ -pe- ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ ghandhārammaṇaṃ -pe- vijāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ -pekāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā kāyaviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ

Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ,

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjākāyaviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.

Tattha katamā phassapaccayā vedanā: yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃsātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā bhavo: ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ayaṃ vuccati vedanāpaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

409. Katame dhammo avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manodhātu uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ vā-pephoṭṭhabbārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā [PTS Page 176] [\q 176/] viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi mokkha paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manodhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ

Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ,

[BJT Page 308] [\x 308/]

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanodhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

410. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manoviññāṇadhātu uppannā hoti somanassasahagataṃ rūpārammaṇaṃ vā-pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi mokkha paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo [PTS Page 177] [\q 177/]

Hoti.

411. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi mokkha paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati "evametassa kevalassa dukkhakkhandhassa samudayo hoti.

412. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manoviññāṇadhātu uppannā hoti somanassa sahagatā ñāṇasampayuttā rūpārammaṇaṃ vā-pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo pādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati "evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 310 [\x 310/] 413.] Katame dhammo avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā saṅkhārena -pe- somanassasahagatā ñāṇavippayuttā -pesomanassasahagatā ñāṇasampayuttā sasaṅkhārena -pe upekkhāsahagatā ñāṇasampayuttā upekkhāsahagatā ñāṇavippayuttā -pe- upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ -pe-

Tattha katamo vedanāpaccayā pasādo: [PTS Page 178] [\q 178/] yā saddhā saddahanā okappanā abhippasādo, ayaṃ vuccati vedanāpaccayā pasādo.

Tattha katamo pasāda paccayā adhimokkho: yo cittassa adhimokkhe adhimuccanā tadadhimuttā, ayaṃ vuccati pasādapaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati adhimokkhapaccayā bhavo -petena vuccati: evametassa kevalassa dukkhakkhandhassa hotī"ti.

414. Katame dhammā avyākatā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassopaccayā vedanā, vedanāpaccayā pasādo pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇassa -pe- tena vuccati: evametassa kevalassa dukkhakkhandhassa samudayo hoti"ti.

Phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho1-, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamula: alobho adoso amoho -pe ime vuccati kusalamulā

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

[BJT Page 312] [\x 312/]

415. Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vitakkavicārānaṃ vupasamā -pe- dutiyaṃ jhānaṃ -pe tatiyaṃ jhānaṃ -pecatutthaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upavitattā vipākaṃ sukhassa ca pahānā -pe- pañcamaṃ jhānaṃ upasampajja vihārati paṭhavikasiṇaṃ tasmiṃ samaye saṅkhārapaccayāviññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā [PTS Page 179] [\q 179/] bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -peevametassa kevalassa dukkhakkhandhassa samudayo hoti.

416. Katame dhammā kusalā: yasmiṃ samaye arūpupapattiyā maggaṃ bhāveti -pesabbeso ākiñcaññāyatanaṃ samatikkamma nevasaññā nāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti -pe avikkhepo hoti. Ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassa katattā upavitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pecatutthaṃjhānaṃ upasampajja vihārati tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -pe- evametassa kevalassa dukkhakkhandhassa samudayo hoti.

417. Katame dhammā avyākatā: yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva kāmehi paṭhamaṃ jhānaṃ -peupasampajja viharati dukkhayāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti -pe avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi kusalassa jhānassa katattā bhāvitattā vipākaṃ vivacceva kāmehi paṭhamaṃ jhānaṃ upasampajja vihārati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, [PTS Page 180] [\q 180/] bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa dhammānaṃ samudayo hoti.

Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ -pe-

[BJT Page 314] [\x 314/]

Tattha katamo vedanāpaccayā pasādo: yā saddhā saddahanā okappanā abhippasādo, ayaṃ vuccati vedanāpaccayā pasādo.

Tattha katamo pasāda paccayā adhimokkho: yo cittassa adhimokkho adhimuccanā tadadhimuttā, ayaṃ vuccati pasādapaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho viññāṇakkhandho, ayaṃ vuccati adhimokkhapaccayā bhavo -pe- evametassa dhammānaṃ samudayo hotī"tī evametesaṃ dhammānaṃ saṅgati hoti samāgamo hoti, samodhānaṃ hoti pātubhāvo hoti. Tena vuccati evametassa dhammānaṃ samudayo hotī"ti.

Kusalavipākasaṅkhāramulakaṃ niṭṭhitaṃ.

418. Katame dhammā avyākatā: yasmiṃ samaye akusalassa kammassa katattā upacittā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā cakkhuviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

419. Katame dhammā avyākatā: yasmiṃ samaye akulassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddadārammaṇaṃ -peghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ ghandhārammaṇaṃ -pe- jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ -pekāyaviññāṇaṃ uppannaṃ hoti dukakhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: -pe- ayaṃ vuccati saṅkhāro.

[BJT Page 316] [\x 316/]

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ -pe-

Tattha katamā phassapaccayā vedanā, yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā bhavo: ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati vedanāpaccayā bhavo -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa hoti"ti.

420. Katame dhammā avyākatā: [PTS Page 181] [\q 181/] yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇaṃ vā -pephoṭṭhabbārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

421. Katame dhammo avyākatā: yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagataṃ rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Saddadārammaṇaṃ -peghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ ghandhārammaṇaṃ -pevijāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ -pe- tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Akusalavipākasaṅkhāramulakaṃ niṭṭhitaṃ. [PTS Page 182] [\q 182/]

422. Katame dhammo avyākatā: yasmiṃ samaye manodhātu uppannaṃ hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇa vā -pephoṭṭhabbarammaṇaṃ vā, yaṃ yaṃ vā panārambha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manodhātu, idaṃ vuccati saṅkhārapaccayā viññāṇaṃ -pe-

[BJT Page 318] [\x 318/]

Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ,

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjākāyaviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.

Tattha katamā phassapaccayā vedanā: yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃsātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā bhavo: ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ayaṃ vuccati vedanāpaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

Saṅkhārakkhandho, idaṃ vuccati viññāṇapaccayā nāmaṃ,

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjākāyaviññāṇadhātu, idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ, ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.

Tattha katamā phassapaccayā vedanā: yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃsātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā bhavo: ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ayaṃ vuccati vedanāpaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

[BJT Page 318] [\x 318/]

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā adhimokkho: yo cittassa adhimokkho adhimuccanātadadhimuttatā, ayaṃ vuccati vedanāpaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ayaṃ vuccati adhimokkhapaccayā bhavo -petena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

423. Katame dhammā avyākatā: yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanasassahagatā rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, [PTS Page 183] [\q 183/] bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

424. Katame dhammā avyākatā: yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhasahagatā rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

425. Katame dhammā avyākatā: yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanasassahagatā ñāṇasampayuttā rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 320] [\x 320/]

426. Katame dhammā avyākatā: yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanasassahagatā ñāṇasampayuttā saṅkhārena -pesonassasahagatā ñāṇasampayuttā -pe- somanassasahagatā -peñāṇasampayuttā sasaṅkhārena -pe- upekkhāsahagatā ñāṇasampayuttā -pe upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena -pe upekkhāsahagatā ñāṇavippayuttā -pe- upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

427. Katame dhammā avyākatā: yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ nevakusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhamma sukhavihāraṃ, vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo. Pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

428. Katame dhammāavyākatā: yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ nevakusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhidhamma sukhavihāraṃ, vitakkavicārānaṃ vupasamā -pe- dutiyaṃ jhānaṃ -pecatutthaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe-pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

429. Katame dhammā avyākatā: yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ nevakusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhidhammasukhavihāraṃ, sabbaso akiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pecatutthaṃ jhānaṃ upasampajja vihārati. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo, pasādapaccayā adhimokkho, 1adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

1. Adhimokho - sip_vi,

[BJT Page 322] [\x 322/]

430. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ. Viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā vedanāpaccayā pāsādo pasādapaccayā adhimokkho, 1- adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

431. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā pāsādo pasādapaccayā adhimokkho, 1adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

432. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ [PTS Page 184] [\q 184/] viññāṇapaccayā"pi saṅkhāro, viññāṇapaccayā nāmaṃ nāmapaccayā"pi viññāṇaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā"pi nāmaṃ chaṭṭhāyatanapaccayā, phasso passapapaccayā"pi chaṭṭhāyatanaṃ, phassapaccayā vedanā vedanāpaccayā"pi phasso vedanāpaccayā pāsādo pasādapaccayā"pi vedanā, pasādapaccayā adhimokkho, 1adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Kiriyāsaṅkhāramulakaṃ niṭṭhitaṃ

Avyākataniddeso.

433. Katame dhammā kusalā: yasmiṃ kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagatā ñāṇasampayuttaṃ rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, 1- adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

1. Adhimokho - sip_vi.

[BJT Page 324] [\x 324/] tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti. [PTS Page 185] [\q 185/]

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatana paccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

434. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanasassahagataṃ ñāṇasampayuttaṃ saṅkhārena -pe- sonassasahagataṃ ñāṇasampayuttaṃ -pe somanassasahagataṃ -peñāṇasampayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ ñāṇasampayuttaṃ -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ ñāṇavippayuttaṃ -pe- upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccaya viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

435. Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vivacceva [PTS Page 186] [\q 186/] kāmehi -pe- paṭhamaṃ jhānaṃ -peupasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -pe- evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 326] [\x 326/]

436. Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vitakkavicārānaṃ vupasamā -pe- dutiyaṃ jhānaṃ -pe tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe- pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -peevametassa kevalassa dukkhakkhandhassa samudayo hoti.

437. Katame dhammā kusalā: yasmiṃ samaye arūpupapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānāya -pecatutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye avijjāpaccayā saṅkharo, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -peevametassa kevalassa dukkhakkhandhassa samudayo hoti.

438. Katame dhammā kusalā: yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahāya paṭhamāsaya bhumiyā pattiyā vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ avijjāpaccayā saṅkharo, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā [PTS Page 187] [\q 187/] vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa dhammānaṃ samudayo hoti.

Tattha katamo avijjāpaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro -peeemetesaṃ pātubhāvo hoti. Tena vuccati evametesaṃ dhammānaṃ samudayo hotī"ti.

439. Katame dhammā kusalā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye kusala mulapaccayā saṅkharo, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa dukkhakkhandhassa samudayo hoti.

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe- tena vuccati evametesaṃ kevalassa dukkhandhassa samudayo hotī"ti.

[BJT Page 328 [\x 328/] 440.] Katame dhammo avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddadārammaṇaṃ -pe- ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ ghandhārammaṇaṃ -pe- vijāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ -pekāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā [PTS Page 188] [\q 188/] vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

441. Katame dhammo avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manodhātu uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ vā-pephoṭṭhabbārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

442. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manoviññāṇadhātu uppannā hoti somanassasahagataṃ rūpārammaṇaṃ vā-pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi mokkha paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

443. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhi mokkha paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ "evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ ayaṃ vuccati kusalamūlapaccayā saṅkhāro -pe- tena vuccati "evametassa kevalassa dukkhakkhandhassa samudayo hetī"ti.

[BJT Page 330] [\x 330/]

444. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manoviññāṇadhātu uppannā hoti somanassa sahagatā ñāṇasampayuttā rūpārammaṇaṃ vā-pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo pādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati "evametassa kevalassa dukkhakkhandhassa samudayo hoti.

445. Katame dhammo avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā saṅkhārena -pesomanassasahagatā ñāṇavippayuttā -pesomanassasahagatā ñāṇasampayuttā sasaṅkhārena -pe- upekkhāsahagatā ñāṇasampayuttā upekkhāsahagatā ñāṇavippayuttā -pe upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pāsādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

446. Katame dhammā avyākatā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassopaccayā vedanā, vedanāpaccayā pasādo pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā [PTS Page 189] [\q 189/] jarāmaraṇaṃ -pe- tena vuccati: evametassa kevalassa dukkhakkhandhassa samudayo hoti"ti.

[BJT Page 332] [\x 332/]

447. Katame dhammā kusalā: yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vitakkavicārānaṃ vupasamā -pe- dutiyaṃ jhānaṃ -pe tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe- pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upavitattā vipākaṃ sukhassa ca pahānā -pe- pañcamaṃ jhānaṃ upasampajja vihārati paṭhavikasiṇaṃ tasmiṃ samaye kusalasamulapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

448. Katame dhammā kusalā: yasmiṃ samaye arūpupapattiyā maggaṃ bhāveti sabbeso ākiñcaññāyatanaṃ samatikkamma nevasaññā nāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti -pe avikkhepo hoti. Ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassa katattā upavitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pecatutthaṃjhānaṃ upasampajja vihārati tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, -pe- evametassa kevalassa dukkhakkhandhassa samudayo hoti.

449. Katame dhammā avyākatā: yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhayāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti -pe avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja vihārati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa dhammānaṃ samudayo hoti.

[BJT Page 334] [\x 334/]

Tattha katamo kusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati kusalamūlapaccayā saṅkhāro -peevametesaṃ dhammānaṃ samudayo hotī"ti. Evametesaṃ dhammānaṃ saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti tena vuccati evametesaṃ dhammānaṃ samudayo hotī"ti.

Kusalavipākamulakaṃ niṭṭhitaṃ. [PTS Page 190] [\q 190/]

450. Katame dhammā avyākatā: yasmiṃ samaye akusalassa kammassa katattā upacittā vipākaṃ cakkhuviññāṇā uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ. Tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo akusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ ayaṃ vuccati akusalamūlapaccayā saṅkhāro -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

451. Katame dhammā avyākatā: yasmiṃ samaye akulassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddadārammaṇaṃ -peghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ ghandhārammaṇaṃ -pe- jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ -pekāyaviññāṇaṃ uppannaṃ hoti dukakhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo akusalamūlapaccayā saṅkhāro: yā cetanā sañcetanā cetayitattā ayaṃ vuccati akusalamūlapaccayā saṅkhāro -pe-tattha katamā phassapaccayā vedanā: yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamaphassajā asātaṃ dukkhā vedanā ayaṃ vuccati phassapaccayā vedanā

Tattha katamo vedanāpaccayā bhavo: ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho viññāṇakkhandho ayaṃ vuccati vedanāpaccayā bhavo -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa hoti"ti.

[BJT Page 336] [\x 336/]

452. Katame dhammā avyākatā: yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti rūpārammaṇaṃ vā -pephoṭṭhabbārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

453. Katame dhammo avyākatā: yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagataṃ rūpārammaṇaṃ vā-pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārambha. Tasmiṃ samaye akusalamulapaccā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ. Nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā [PTS Page 191] [\q 191/] jāti, jātipaccayā jarāmaraṇaṃ -pe- tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo akusalamupaccayā saṅkhāro: yā cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati akusalamūlapaccayā saṅkhāro.

Tattha katamaṃ saṅkharapaccayā viññāṇaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviññāṇadhātu. Idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ: vedanākkhandho saññākkhandho saṅkhārakkhandho. Idaṃ vuccati viññāṇapaccayā nāmaṃ.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviññāṇadhātu idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ.

Tattha katamo chaṭṭhāyatanapaccayā phasso: yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso

Tattha katamā phassapaccayā vedanā: yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajā adukkhamasukhaṃ vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā.

Tattha katamo vedanāpaccayā adhimokkho: yo cittassa adhimokkho adhimuccanā tadadhimuttā. Ayaṃ vuccati vedanāpaccayā adhimokkho.

Tattha katamo adhimokkhapaccayā bhavo: ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ayaṃ vuccati adhimokkhapaccayā bhavo.

Tattha katamā bhavapaccayā jāti: yā tesaṃ dhammānaṃ jāti sañajāti nibbatti abhinibbatti pātubhavo ayaṃ vuccati bhavapaccayā jāti.

[BJT Page 338] [\x 338/]

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ: atthi jarā, maraṇaṃ. Tattha katamā jarā: tesaṃ dhammānaṃ jarā jiraṇatā āyuno saṃhāni. Ayaṃ vuccati jarā. Tattha katamaṃ maraṇaṃ: yo tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ. Idaṃ vuccati maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ. Idaṃ vuccati jātipaccayā jarāmaraṇaṃ.

Evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti evametassa kevalassa dukkhakkhandhassa saṅgatī hoti, samāgamo hoti, samodhānaṃ hoti, pātubhavo [PTS Page 192] [\q 192/] hoti. Tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

Akusalavipākamulakaṃ niṭṭhitaṃ.

Abhidhammabhājanīyaṃ niṭṭhitaṃ.

Paṭiccasamuppādavibhaṅgo niṭṭhito chaṭṭho

[PTS Page 193] [\q 193/]

Sīhaḷa potthakesu:

Kusalākulasā soḷasikā samulā tesaṃ paccayā

Tesaṃ vipākā saṃvaḍḍhitā - tehi saṅkhārapaccayā

Paṭhamacatukkakusala - avijjā tassa paccayā

Ekanālo vipākasmiṃ - tehi kusalākusalamulakā.

Vicikicchā dasaviññāṇo - adhimokkho na labbhati.

Ahetuke vā kusale - pasādo nupalabbhati.