[PTS Vol Vbh -] [\z Vibh /] [\f I /]
[BJT Page 340] [\x 340/]
[BJT Vol Vbh 1] [\z Vibh /] [\w I /]

Abhidhammapiṭake

Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

7. Satipaṭṭhānavibhaṅgo

454. Cattāro satipaṭṭhānā: idha bhikkhu ajjhattaṃ kāyekāyānupassī viharati, bahiddhā kāye kāyānupassī viharati, ajjhattabahiddhā kāye kāyānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ajjhattaṃ vedanāsu vedanānupassī viharati, bahiddhā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyyaloke abhijjhādomanassaṃ. Cittena viharati, ajjhattabahiddhā cittena cittānupassī viharati, viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ.

455. Kathañca bhikkhu ajjhattaṃ kāyekāyānupassī viharati: idha bhikkhu ajjhattaṃ kāyaṃ uddhaṃ pādatalā adho kesamatthākā tacapariyantaṃ puraṃ nānappakārassa asucino paccavekkhati: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo modo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ. So taṃ nimittaṃ āsevati. Bhāveti, bahulīkaroti, svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā kāye cittaṃ upasaṃharati. [PTS Page 194] [\q 194/]

Kathañca bhikkhu bahiddhā kāye kāyānupassī viharati: idha bhikkhu bahiddhā kāyaṃ uddhaṃ pādatalā adho kesamatthākā tacapariyantaṃ puraṃ nānappakārassa asucino paccavekkhati: atthissa kāye1kesā nānappakārassa asucino paññavekkhati: atthissa kāye1kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo modo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ. So taṃ nimittaṃ āsevati. Bhāveti, bahulīkaroti, svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā ajjhattabahiddhā kāye cittaṃ upasaṃharati.

1. Atthi imasmiṃ - kāye sīmu.

[BJT Page 342] [\x 342/]

Kathañca bhikkhu ajjhattabahiddhā kāye kāyānupassī viharati: idha bhikkhu ajjhattabahiddhā kāyaṃ uddhaṃ pādatalā adho kesamatthākā tacapariyantaṃ puraṃ nānappakārassa asucino paccavekkhati: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo modo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ. Evaṃ bhikkhu ajhattabahiddhā kāye kāyānupassi viharati ātāpī sampajāno satimā vineyayya loke abhijjhādomanassaṃ.

456. Anupassi"ti tattha katamā anupassanā: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati anupassanā. Imāya anupassanāya upeto hoti samupeto upagato1samupagato2- uppanno samuppanno3samannāgato. Tena vuccati anupassī"ti.

"Viharati"ti irīyata. Vattati pāleti yapeti yāpeti carati viharati tena vuccati viharatī"ti.

Atāpī"ti tattha katamaṃ ātappaṃ4- yo cetasiko viriyārambho -pe sammāvāyāmo, idaṃ vuccati ātappaṃ4- iminā ātappena upeto hoti samupeto upagato1samupagato2uppanno samuppanno3- samannāgato tenavuccati ātāpī"ti.

Smapajāno"ti tattha katamaṃ sampajaññaṃ: yā paññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iminā sampajaññena upeto hoti samupeto upagato samupagato uppanno hoti samupeto upagato samupagato [PTS Page 195] [\q 195/] uppanno samuppanno samannāgato tena vuccati sampajāno"ti.

"Satimā" tattha katamā sati: yā sati anussati -pe- sammasati ayaṃ vuccati sati. Imāya satiyā upeto hoti samupeto upagato samupagato uppanno samuppanno samappanno samannāgato tena vuccati satimā"ti.

Vineyya loke abhijjhādomanassa"nti tattha katamo loko: sve"va kāyo loko, pañca"pi upādānakkhandhā loko ayaṃ vuccati loko.

Tattha katamā abhijjhā: yo rāgo sārāgo -pe- cittassa sārāgo. Ayaṃ vuccati abhijjhā.

1. Upāgato - sirimu, machasaṃ. 2. Samupāgato - sirimu. Machasaṃ 3. Sampanno - sirimu, machasaṃ 4. Ātāpaṃ - sirimu ātāpo - machasaṃ

[BJT Page 344] [\x 344/]

Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃasātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā, idaṃ vuccati domanassaṃ. Iti ayañca abhijjhā idañca domanassaṃ, imamhi loke vinītā honti paṭivinītā santā samitā vupasantā atthaṅgatā abbhatthaṃgatā appitā byappitā sositā visositā byantikatā tena vuccati vineyya loke abhijjhādosamanassa"nti.

Kāyānupassanā niddeso.

457. Kathañca bhikkhu ajjhattaṃ vedanāsu vedanānupsasī viharati: idha bhikkhu sukhaṃ vedanaṃ vediyamāno1- sukhaṃ vedanaṃ vediyami"ti pajānāti dukkhaṃ vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyamī"ti pajānāti. Adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmī"ti2- pajānāti. Sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno sāmisaṃ sukhaṃ vedanaṃ vediyāmī"ti pajānāti nirāmisaṃ vā sukhaṃ vedanaṃ vediyamāno nirāmisaṃ sukhaṃ vedanaṃ vediyāmi"ti pajānāti. Sāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno sāmisaṃ dukkhaṃ vedanaṃ vediyāmī"ti pajānāti. Nirāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno nirāmisaṃ dukkhaṃ vedanaṃ vediyāmi"ti pajānāti. Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno sāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāmī"ti pajānāti. Nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno nirāmisaṃ adukkhamasukhaṃ vedanaṃ [PTS Page 196] [\q 196/] vediyāmi"ti pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā vedanāsu cittaṃ upasaṃharati.

Kathañca bhikkhu bahiddhā vedanāsu vedanānupsasī viharati: idha bhikkhu sukhaṃ vedanaṃ vediyamānaṃ sukhaṃ vedanaṃ vediyati"ti pajānāti dukkhaṃ vedanaṃ vediyamānaṃ dukkhaṃ vedanaṃ vediyati"ti pajānāti. Adukkhamasukhaṃ vedanaṃ vediyamānaṃ adukkhamasukhaṃ vedanaṃ vediyāti"ti pajānāti. Sāmisaṃ vā sukhaṃ vedanaṃ vediyamānaṃ sāmisaṃ sukhaṃ vedanaṃ vediyāti"ti pajānāti nirāmisaṃ vā sukhaṃ vedanaṃ vediyamānaṃ nirāmisaṃ sukhaṃ vedanaṃ vediyati"ti pajānāti. Sāmisaṃ vā dukkhaṃ vedanaṃ vediyamānaṃ sāmisaṃ dukkhaṃ vedanaṃ vediyāti"ti pajānāti. Nirāmisaṃ vā dukkhaṃ vedanaṃ vediyamānaṃ nirāmisaṃ dukkhaṃ vedanaṃ vediyāta"ti pajānāti. Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamānaṃ sāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāta"ti pajānāti. Nirāmisaṃ vā

Adukkhamasukhaṃ vedanaṃ vediyamānaṃ nirāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāti"ti pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā ajjhabahiddhā vedanāsu cittaṃ upasaṃharati.

1. Vedayamāno - sirimu, machasaṃ 2. Vedayāmiti sirimu.

[BJT Page 346] [\x 346/]

Katha ca bhikkhu ajjhattabahiddhā vedanāsu vedanānupsasī viharati: idha bhikkhu sukhaṃ vedanaṃ sukhaṃ vedanaṃ vedanā"ti pajānāti dukkhaṃ vedanaṃ dukkhā vedanā"ti pajānāti. Adukkhamasukhaṃ vedanaṃ vedanā pajānāti. Sāmisaṃ vā sukhaṃ vedanaṃ sāmisaṃ sukhā vedanā"ti pajānāti nirāmisaṃ vā sukhaṃ vedanaṃ nirāmisaṃ sukhā vedanā"ti pajānāti. Sāmisaṃ vā dukkhaṃ vedanaṃ sāmisaṃ dukkhā vedanā"ti pajānāti. Nirāmisaṃ vā dukkhaṃ vedanaṃ nirāmisaṃ dukkhā vedanā"ti pajānāti. Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ sāmisaṃ adukkhamasukhaṃ vedanā"ti pajānāti. Nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ nirāmisaṃ adukkhamasukhaṃ vedanā"ti pajānāti. Evaṃ bhikkhu ajjhattabahiddhā vedanāsu vedanānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

458. Anupassī"ti -pe- viharati"ti -pe- ātāpī"ti -pesampajano"ti [PTS Page 197 [\q 197/] -@]pasatimā"ti -pe- vineyya loke abhijjhādomanassanti tattha katamo loko: sā"va vedanā loko, pañca"pi upādānakkhandhā loko. Ayaṃ vuccati loko.

Tattha katamā abhijjhā: yo rāgo sārāgo -pe- cittassa sārāgo ayaṃ vuccati abhijhā. Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosampassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedayitaṃ cetosamphassajā asātā dukkā vedanā. Idaṃ vuccati domanassaṃ iti ayañca abhijjhā idañca domanassaṃ, immahi loke vinītā honti paṭivinītā santā samitā vupasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantikatā tena vuccati vineyya loke abhijjhādomanassanti.

Vedanānupassanā niddeso.

459. Kathañca bhikkhu ajjhattaṃ cittena viccānupassī viharati: idha bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ me cittanti pajānāti. Vitarāgaṃ vā cittaṃ vitarāgaṃ me cittantipajānāti. Sadosaṃ vā cittaṃ sadosaṃ me cittanti pajanāti vitadosaṃvā cittaṃ vitadosaṃ me vittanti pajānāti samohaṃ vā cittaṃ samohaṃ me cittanti pajānāti. Vitamohaṃ vā cittaṃ vitamohaṃ me cittanti pajānāti. Saṃkhittaṃ vā cittaṃ saṃkhittaṃ me cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ me vittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ me cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ me cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ me cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ me cittanti pajānāti samābhitaṃ vā cittaṃ samāhitaṃ me cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ me cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ me cittantipajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ me cittanti pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā citte cittaṃ upasaṃharati.

[BJT Page 348] [\x 348/]

Kathañca bhikkhu bahiddhā cittena viccānupassī viharati: idha bhikkhu sarāgaṃ vāssa cittaṃ sarāgamassa cittanti pajānāti. Vitarāgaṃ vāssa cittaṃ vitarāgamassa cittanti pajānāti. Sadosaṃ vāssa cittaṃ sadosamassa cittanti [PTS Page 198] [\q 198/] pajanāti vitadosaṃ cittaṃ vitadosamassa vittanti pajānāti samohaṃ vāssa cittaṃ samohamasa cittanti pajāttanni. Pajānāti vitamohaṃ vāssa cittaṃ vitamohamassa cittanti pajānāti. Saṃkhittaṃ vāssa cittaṃ saṃkhittamassa cittanti pajānāti. Vikkhittaṃ vāssa cittaṃ vikkhittamassa vittanti pajānāti. Mahaggataṃ vāssa cittaṃ mahaggatamassa cittanti pajānāti. Amahaggataṃ vāssa cittaṃ amahaggatamassa cittanti pajānāti. Sauttaraṃ vāssa cittaṃ sauttaramsasa cittanti pajānāti anuttaraṃ vāssa cittaṃ anuttaramassa

Cittanti pajānāti samābhitaṃ vāssa cittaṃ samāhitamassa cittanti pajānāti. Asamāhitaṃ vāssa cittaṃ asamāhitamassa cittanti pajānāti. Vimuttaṃ vāssa cittaṃ vimuttamassa cittanti pajānāti. Avimuttaṃ vā"ssa cittaṃ avimuttamassa cittanti pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā citte cittaṃ upasaṃharati.

Kathañca bhikkhu ajjhattabahiddhā citte viccānupassi viharati: idha bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vitarāgaṃ vā cittaṃ vitarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ vā cittaṃ vitadosaṃ vittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vitamohaṃ vā cittaṃ vitamohaṃ cittanti pajānāti. Saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittaṃ asamāhitaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. Evaṃ bhikkhu ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā cineyya loke abhijjhādomanassaṃ.

460. Anupassī"ti -pe- viharati"ti -pe- ātāpī"ti -pesampajano"ti -pesatimā"ti -pe- vineyya loke abhijjhādomanassanti tattha katamo loko: taṃ yeva cittaṃ loko, pañca"pi upādānakkhandhā loko.

Tattha katamā abhijjhā: [PTS Page 199] [\q 199/] yo rāgo sārāgo -pe- cittassa sārāgo ayaṃ vuccati abhijhā.

[BJT Page 350] [\x 350/]

Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosampassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā. Idaṃ vuccati domanassaṃ iti ayañca abhijjhā idañca domanassaṃ, immahi loke vinītā honti paṭivinītā santā samitā vupasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantikatā tena vuccati vineyya loke abhijjhā domanassanti.

Vedanānupassanā niddeso.

461. Kathaṃ ca bhikkhu ajjhattaṃ dhammesu dhammānupassī viharati: idha bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ atthi me ajjhattaṃ kāmacchando"ti pajānāti. Asantaṃvā ajjhattaṃ kāmacchandaṃ natthi me ajjhattaṃ kāmacchando"ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti. Tañca pajānāti yathā ca uppannassa kāmacchandassa upāhanaṃ hoti tañca pajānāti yathā ca pahīnassa kāmacchandassa āyatiṃ anuppado hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ vyāpādaṃ -pe- santaṃ vā ajjhattaṃ thinamiddhaṃ -pesantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ -pesantaṃ vā ajjhattaṃ vicikicchā atthi me ajjhattaṃ vicikicchā"ti pajānāti asantaṃ vā ajjhattaṃ vicikicchaṃ natthi me ajjhattaṃ vicikicchaṃ natthi me ajjhattaṃ vicikicchā"ti pajānāti yathā ca pajānāti yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti. Yathā ca pahināya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti.

462. Santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ atthi me ajjhattaṃ satisambojjhaṅgo"ti pajānāti. Asantaṃ vā ajjhattaṃ vā ajjhattaṃ satisambojjhagaṃ natthi me ajjhattaṃ satimbojakaṃdhaṅgo"ti pajānāti. Yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripuri hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ -pe- santaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ -pe- santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ [PTS Page 200 [\q 200/] -@]pasantaṃvā ajjhattaṃ passaddhisambojjhaṅgaṃ -pe- santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ -pe- santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ atthi me ajjhattaṃ upekkhāsambojjhaṅgoti pajānāti. Asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ natthi me ajjhattaṃ upekkhāsambojdhaṅgo"ti pajānāti. Yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripuri hoti. Tañca pajanāti. So taṃ nimittaṃ bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā dhammesu cittaṃ upasaṃharati.

[BJT Page 352] [\x 352/]

463. Kathañca bhikkhu bahiddhā dhammesu dhammānupassī viharati: idha bhikkhu santaṃ vāssa kāmacchandaṃ atthi"ssa kāmacchando"ti pajānāti. Asantaṃ vāssa kāmacchandaṃ natthissa kāmacchando"ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti. Tañca pajānāti yathā ca uppannassa kāmacchandassa upāhanaṃ hoti tañca pajānāti yathā ca pahīnassa kāmacchandassa āyatiṃ anuppado hoti tañca pajānāti.

Santaṃ vāssa vyāpādaṃ -pe- santaṃ vāssa thinamiddhaṃ -pesantaṃ vāssa uddhaccakukkuccaṃ -pe- santaṃ vāssa vicikicchā atthi"ssa vicikicchā"ti pajānāti asantaṃ vā"sasa vicikicchaṃ natthi"ssa vicikicchā"ti pajānāti yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti. Yathā ca pahināya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti.

Santaṃ vā"ssa satisambojjhaṅgaṃ atthi"ssa satisambojjhaṅgo"ti pajānāti. Asantaṃ vā"ssa satisambojjhaṅgaṃ natthi"ssa satisambojjhaṅgo"ti pajānāti. Yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti. Yathāca uppannassa satisambojjhaṅgassa bhāvanāya pāripuri hoti tañca pajānāti. Sattaṃ vā"ssa dhammavicayasambojjhaṅgaṃ -pe- santaṃ vā"ssa viriyasambojjhaṅgaṃ -pe- santaṃ vā"ssa pitisambojjhaṅgaṃ -pe- santaṃ vā"ssa passaddhisambojjhaṅgaṃ -pe- santaṃ vā"ssa samādhisambojjhaṅgaṃ -pe- santaṃ vā"ssa upekkhāsambojjhaṅgaṃ atthi"ssa upekkhāsahambojjhaṅgo"ti pajānāti asantaṃ vā"ssa upekkhāsamambojjhaṅgaṃ [PTS Page 201] [\q 201/] natthi"ssa upekkhāsambojjhaṅgo"tipajānāti yathā ca anuppannasasa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripuri hoti tañca pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti, so taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā ajjhattabahiddhā dhammesu cittaṃ upasaṃharati.

464. Kathañca bhikkhu ajjhattabahiddhā dhammesu dhammānupassī viharati: idha bhikkhu santaṃ vā kāmacchandaṃ atthi kāmacchando"ti pajānāti. Asantaṃ vā kāmacchandaṃ natthi kāmacchando"ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti. Tañca pajānāti yathā ca uppannassa kāmacchandassa upāhanaṃ hoti tañca pajānāti yathā ca pahīnassa kāmacchandassa āyatiṃ anuppado hoti tañca pajānāti.

Santaṃ vā vyāpādaṃ -pe- santaṃ vāthinamiddhaṃ -pe- santaṃ vā uddhaccakukkuccaṃ -pe- santaṃvā vicikicchaṃ atthi vicikicchā"ti pajānāti asantaṃ vā vicikicchaṃ natthi vicikicchā"ti pajānāti yathā ca anuppannāya vicikicchāya uppādo hoti taṃ ca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti. Yathā ca pahināya vicikicchāya āyatiṃ anuppādo hoti taṃ ca pajānāti.

[BJT Page 354] [\x 354/]

465. Sattaṃ vā satisambojjhaṅgaṃ atthi satisambojjhā"ti pajānāti, asantaṃ vā satisambojjhaṅgaṃ natthi satisambojjhaṅgo"ti pajānāti. Yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripuri hoti tañca pajānāti.

Santaṃ vā dhammavicayasambojjhaṅgaṃ -pe- santaṃ vā viriyasambojjhaṅgaṃ -pesantaṃ vā pītisambojjhaṅgaṃ -pesantaṃ vā passaddhi sambojhaṅgaṃ -pesantaṃ vā samādhisambojjhaṅgaṃ -pe- santaṃ vā upekkhāsambojjhaṅgaṃ atthi upekkhāsambojjhaṅgo"ti pajānāti. Asantaṃ vā upekkhāsahambojjhaṅgaṃ natthi upekkhāsambojjhaṅgo"ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripuri hoti tañca pajānāti evaṃ bhikkhu ajjhattabahiddhā dhammesu dhammānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

466. Anupassi"ti tattha katamā anupassanā: [PTS Page 202] [\q 202/] yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati anupassanā. Imāya anupassanāya upeto hoti samupeto upagato samupagato uppanno samuppanno samannāgato. Tena vuccati anupassī"ti.

"Viharati"ti irīyati vattati pāleti yapeti yāpeti carati viharati tena vuccati viharatī"ti.

Atāpī"ti tattha katamaṃ ātappaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo, idaṃ vuccati ātappaṃ iminā ātappena upeto hoti -pesamannāgato tena vuccati ātāpī"ti.

Smapajāno"ti tattha katamaṃ sampajaññaṃ: yā paññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iminā sampajaññena upeto hoti samupeto -pesamannāgato tena vuccati sampajāno"ti.

"Satimā" tattha katamā sati: yā sati anussati -pe- sammasati ayaṃ vuccati sati. Imāya satiyā upeto hoti samupeto -pesamannāgato tena vuccati satimā"ti.

Vineyya loke abhijjhādomanassa"nti tattha katamo loko: te"va dhammā loko, pañca"pi upādānakkhandhā loko ayaṃ vuccati loko.

Tattha katamā abhijjhā: yo rāgo sārāgo -pe- cittassa sārāgo. Ayaṃ vuccati abhijjhā.

[BJT Page 356] [\x 356/]

Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ ceto sampassajaṃ asātaṃ dukkhaṃ vedayitaṃ ceto samphassajā asātā dukkhā vedanā. Idaṃ vuccati domanassaṃ iti ayañca abhijjhā idañca domanassaṃ, immahi loke vinītā honti paṭivinītā santā samitā vupasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantikatā tena vuccati vineyya loke abhijjhā domanassanti.

Dhammānupassanā niddeso

Suttantabhājaniyaṃ.

467. Cattāro satipaṭṭhānā: idha bhikkhu kāye kāyānupassī viharati, vedanāsu vedanānupassī viharati, citte cittānupassī viharati, dhammesu dhammānupassī viharati. [PTS Page 203] [\q 203/]

468. Kathañca bhikkhu kāye kāyānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ kāye kāyānupassī, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhāna sampayuttā.

469. Kathaṃ ca bhikkhu vedanāsu vedanānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ vedanāsu vedanānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā.

470. Kathañca bhikkhu citte cittānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ citte cittānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhāna sampayuttā.

[BJT Page 358] [\x 358/]

471. Kathañca bhikkhu dhammesu dhammānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ dhammesu dhammānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā.

472. Tattha katamaṃ satipaṭṭhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ vedanāsu vedanānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā.

473. Cattāro satipaṭṭhānā: idha bhikkhu kāye kāyānupassī viharati, vedanāsu -pe- citte -pe- dhammesu dhammānupassī viharati. [PTS Page 204] [\q 204/]

474. Kathañca bhikkhu kāye kāyānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti -pe- avikkhepo hoti. Ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ kāye kāyānupassi, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhāna sampayuttā.

475. Kathañca bhikkhu vedanāsu vedanānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ viviceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ vedanāsu vedanānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhāna sampayuttā.

[BJT Page 360] [\x 360/]

476. Kathañca bhikkhu citte cittānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tsamiṃ samaye phasso hoti -pe- avikkhepo hoti. Ime dhammā kusalā tasse"va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce"va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ citte cittānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhāna sampayuttā. [PTS Page 205] [\q 205/]

477. Kathañca bhikkhu dhammesu dhammānupassī viharati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammā kusalā tasse"va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce"va kāmehi-pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhabhiññaṃ suññataṃ dhammesu dhammānupassī, yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā.

478. Tattha katamaṃ satipaṭṭhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva"va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhamma kusalā tasse"va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ suññataṃ yā tasmiṃ samaye sati anussati sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā.

Abhidhammabhājaniyaṃ.

479. Cattāro satipaṭṭhānā: idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu vedanānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ citte cittānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā cineyya loke abhijjhādomanassaṃ. [PTS Page 206] [\q 206/]

[BJT Page 362 [\x 362/] 480.] Catunnaṃ satipaṭṭhānānaṃ kati kusalā kati akusalā kati avyākatā -pe- kati saraṇā kati araṇā:

481. Siyā kusalā, siyā avyākatā

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā

Siyā vipākā, siyā vipākadhammadhammā.

Anupādinnānupādāniyā.

Asaṃkiliṭṭhaasaṃkilesikā.

Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakka avicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Nevadassanena na bhāvanāya pahātabbā.

Nevadassanena na bhāvanāya pahātabbahetukā.

Siyā apacayagāmino, siyā nevācayagāmi nāpacayagāmino.

Siyā sekkhā, siyā asekkhā.

Appamāṇā.

Appamāṇārammaṇā.

Paṇītā.

Siyā sammattaniyatā. Siyā aniyatā.

Na maggārammaṇā, 1- siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā maggahetukāti"pi maggādhipatinoti"pi.

Siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā anāgatā. Siyā paccuppannā. Siyā atītā.

Na vattabbā atitārammaṇāti"pi anāgatārammaṇāti"pi paccuppannārammaṇāti"pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanuppaṭighā.

482. Na hetu.

Sahetukā.

Hetusampayuttā.

Na vattabbā hetu ceva sahetukā cāti2-

Sahetukā ceva na ca hetu

1. Mgagārammaṇā - siyā 2. Sahetukāti - sirimu.

[BJT Page 364] [\x 364/]

Na vattabbā hetu ceva hetusampayuttā cāti1- hetusampayuttā ceva na ca hetu.

Na hetu sahetukā.

483. Sappaccayā

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viññeyyā, kenaci na viññoyyā.

484. No āsavā.

Anāsavā.

Āsavavippayuttā.

Navattabbā āsavā ceva sāsavā"tipi, sāsavā ceva no ca āsavāti"pi.

Na vattabbā āsavā ceva āsavasampayuttāti"pi, āsavasampayuttā āsavavippayuttā anāsavā.

485. No saṃyojanā -pe- no ganthā -pe-no oghā -pe no yogā -pe- no nīvaraṇā -pe- no parāmāsā -pe-

Sārammaṇā.

486. No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṃsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittāsaṃsaṭṭhāsamuṭṭhānā.

Cittasaṃsaṭṭhāsamuṭṭhānasahabhuno.

Cittasaṃsaṭṭhasamuṭānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

1. Hetusampayuttāti - sirimu.

[BJT Page 386] [\x 386/]

487. No upādānā -pe- no kilesā -pe-

488. Na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Siyā savitakkā, siyā avitakkā.

Siyā savicārā, siyā avicārā.

Siyā sappītikā, siyā [PTS Page 207] [\q 207/] appītikā.

Siyā pītisahagatā, siyā na pītisahagatā.

Siyā sukhasahagatā, siyā na sukhasahagatā.

Siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Siyā niyyānikā, siyā aniyyānikā.

Siyā niyatā, siyā aniyatā.

Anuttarā.

Araṇāti.

Pañhapucchakaṃ.

Satipacchānavibhaṅgo niṭṭhito

[PTS Page 208] [\q 208/]