[PTS Vol Vbh -] [\z Vibh /] [\f I /]
[BJT Page 368] [\x 368/]
[BJT Vol Vbh 1] [\z Vibh /] [\w I /]

Abhidhammapiṭake

Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

8. Sammappadhāna vibhaṅgo

489. Cattāro sammappadhānā: idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

490. Kathañca bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati:

Tattha katame anuppannā pāpakā akusalā dhammā: tiṇi akusalamūlāni: lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime vuccanti anuppannā pāpakā akusalā dhammā.

Iti imesaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Chandaṃ janeti"ti, tattha katamo chando: yo chando chandikatā kattukamyakatākusalo dhammacchando, ayaṃ vuccati chando imaṃ chandaṃ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti.

"Vāyamati"ti tattha katamo vāyāmo: yo cetasiko viriyārambho -pe sammāvāyāmo, [PTS Page 209] [\q 209/] ayaṃ vuccati vāyāmo, iminā vāyāmena upeto hoti samupeto upagato1samupagato2- upapanno sampanno samannāgato, tena vuccati vāyamati"ti.

"Viriyaṃ ārabhatī"ti tattha katamaṃ viriyaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo, idaṃ vuccati viriyaṃ imaṃ viriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti, tena vuccati viriyaṃ ārabhati"ti.

"Cittaṃ paggaṇhāti"ti tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃ vuccati cittaṃ, imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti, tena vuccati ’cittaṃ paggaṇhātī’ti.

’Padahatī’ tattha katamaṃ padhānaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo, idaṃ vuccati padhānaṃ, iminā padhānena upeto hoti -pesamannāgato, tena vuccati padahatī’ti.

1. Upāgato - sirimu 2. Samupāgato - sirimu.

[BJT Page 370] [\x 370/]

491. Kathañca bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati:

Tattha katame uppannā pāpakā akusalā dhammā: tiṇi akusalamūlāni: lobho doso moho, tadekaṭṭhā ca kilesā, taṃ sampayutto vedanākkhandho -pe viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime vuccanti uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ paneti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Chandaṃ janeti"ti -pe- ’vāyamatī’ti -pe- viriyaṃ ārabhati’ti -pe’cittaṃ paggaṇhati’ti -pe- ’padahati’ti tattha katamaṃ padhānaṃ: yo cetasiko viriyārambho-pe- sammāvāyāmo idaṃ vuccati padhānaṃ, iminā padhānena upeto hoti -pesamannāgato, tena vuccati ’padahatī’ni.

492. Kathañca bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati: [PTS Page 210] [\q 210/]

Tattha katame anuppannā kusalā dhammā: tiṇi kusalamūlāni: alobho adoso amoho, taṃsampayutto vedanākkhandho -pe viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime vuccanti anuppannā kusalā dhammā, iti imesaṃ anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Chandaṃ janeti"ti -pe- ’vāyamatī’ti -pe- viriyaṃ ārabhati’ti -pe’cittaṃ paggaṇhati’ti -pe- ’padahati’ti tattha katamaṃ padhānaṃ: yo cetasiko viriyārambho-pe- sammāvāyāmo idaṃ vuccati padhānaṃ, iminā padhānena upeto hoti -pesamannāgato, tena vuccati ’padahatī’ni.

493. Kathañca bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati:

Tattha katame uppannā kusalā dhammā: tiṇi kusalamūlāni: alobho adoso amoho, taṃsampayutto vedanākkhandho -pe viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime vuccanti uppannā kusalā dhammā, iti imesaṃ uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

’Ṭhitiyā’ti yā ṭhiti so asammoso, yo asammoso so bhiyyobhāvo, yo bhiyyo bhāvo taṃ vepullaṃ, yaṃ vepullaṃ sā bhāvanā, yā bhāvanā sā pāripuri.

[BJT Page 372] [\x 372/]

Chandaṃ janeti"ti -pe- ’vāyamatī’ti -pe- viriyaṃ ārabhati’ti -pe’cittaṃ paggaṇhati’ti -pe- ’padahati’ti tattha katamaṃ padhānaṃ: yo cetasiko viriyārambho-pe- sammāvāyāmo idaṃ vuccati padhānaṃ, iminā padhānena upeto hoti -pesamannāgato, tena vuccati ’padahatī’ni.

Suttannabhājaniyaṃ. [PTS Page 211] [\q 211/]

494. Cattāro sammappadhānā: idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti pajahati.

Kathañca bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharatidukkhā paṭipadaṃ dandhābhiññaṃ-tasmiṃ samaye anuppannaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati

Chandaṃ janeti"ti, tattha katamo chando: yo chando chandikatā kattukamyakatā kusalo dhammacchando, ayaṃ vuccati chando imaṃ chandaṃ janeti sañjaneti vuṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti. Tena vuccati chandaṃ jane"tīti

"Vāyamati"ti tattha katamo vāyāmo: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati vāyāmo, iminā vāyāmena upeto hoti samupeto upagato samupagato upapanno sampanno samannāgato, tena vuccati vāyamati"ti.

"Viriyaṃ ārabhatī"ti tattha katamaṃ viriyaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambojjhaṅgā maggaṅgaṃ maggapariyāpannaṃ [PTS Page 212] [\q 212/] idaṃ vuccati viriyaṃ imaṃ viriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti, tena vuccati viriyaṃ ārabhati"ti.

[BJT Page 374] [\x 374/]

"Cittaṃ paggaṇhāti"ti tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃ vuccati cittaṃ, imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti, tena vuccati ’cittaṃ paggaṇhātī’ti.

’Padahatī’ tattha katamaṃ sammappadhānaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambejjhaṅgo maggaṅgaṃ maggapariyāpannaṃ- idaṃ vuccati sammappadhānaṃ, avasesā dhammā sammappadhāna sampayuttā.

496. Kathañca bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ tasmiṃ samaye uppannaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati

Chandaṃ janeti"ti, -pe- vāyamatī’ti -pe- viriyaṃ ārabhatī’ti -pecittaṃ paggahātī’ti -pe- padahati’ti tattha katamaṃ sammappadhānaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati sammappadhānaṃ avasesā dhammā sammappadhānasampayuttā.

497. Kathañca bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ-tasmiṃ samaye anuppannaṃ akusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati [PTS Page 213] [\q 213/]

Chandaṃ janeti"ti, -pe- vāyamatī’ti -pe- viriyaṃ ārabhatī’ti -pecittaṃ paggahātī’ti -pe- padahati’ti tattha katamaṃ sammappadhānaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati sammappadhānaṃ avasesā dhammā sammappadhānasampayuttā.

498. Kathañca bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ pagganhāti padahati: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce"va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ tasmiṃ samaye uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati

[BJT Page 376] [\x 376/]

Ṭhitiyā’ti yā ṭhiti asammeso yo asammoso so bhiyyobhāvo yo bhiyyobhāvo taṃ vepullaṃ yaṃ vepullaṃ sā bhāvanā yā bhāvanā sā pāripuri.

Chandaṃ janeti’ti tattha katamo chando: yo chando chandikatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chando imaṃ chandaṃ janeti sañajaneti vuṭṭhapeti samuṭṭhapeti nibbatteti abhijaneti sañajaneti vuṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti tena vuccati chandaṃ janeti’ti.

’Vāyamatī’ti tattha katamo vāyāmo: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati vāyāmo iminā vāyāmena upeto hoti -pe- samannāgato tena vuccati vāyamati’ti.

’Viriyaṃ ārabhati’ti tattha katamaṃ viriyaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati viriyaṃ imaṃ viriyaṃ ārabhati samārabhati [PTS Page 214] [\q 214/] āsevati bhāveti bahulīkaroti, tena vuccati viriyaṃ ārabhatī’ti.

’Cittaṃ paggaṇhātī’ti tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ imaṃ cittaṃ paggaṇhāti sampaggaṇhātitthambheti paccupatthambheti, tena vuccati cittaṃ paggaṇhātī’ti.

’Padahati’ti tattha katamaṃ sammappadhānaṃ: yo cetasiko viriyārambho -pe sammāvāyāmo viriyambojaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati sammappadhānaṃ, avasesā dhammā sammappadhānasampayuttā.

Tattha katamaṃ sammappadhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yo tasmiṃ samaye cetasiko viriyārambho -pe- sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati sammappadhānaṃ, avasesā dhammā sammappadhānasampayuttā.

Abhidhammabhājaniyaṃ.

499. Cattāro sammappadhānā: idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya -pe- anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya -pe- uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti pajahati.

[BJT Page 378 [\x 378/] 500.] Catunnaṃ sammappṭhānānaṃ kati kusalā kati akusalā kati avyākatā -pe- kati saraṇā kati araṇā:

501. Kusalāyeva.

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā

Vipākadhammadhammā. [PTS Page 215] [\q 215/]

Anupādinnānupādāniyā.

Asaṃkiliṭṭhaasaṃkilesikā.

Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakka avicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhā sahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Nevadassanena na bhāvanāya pahātabbahetukā.

Apacayagāmino. Sekkhā.

Appamāṇā.

Appamāṇārammaṇā.

Paṇītā.

Sammattaniyatā.

Na maggārammaṇā, maggahetukā, siyā maggādhipatino, siyā na vattabbā maggādhipatinoti"ti.

Siyā uppannā, siyā anuppannā, na vattabbā uppādino’ti.

Siyā atītā, siyā anāgatā siyā paccuppannā.

Na vattabbā atitārammaṇāti"pi anāgatārammaṇāti"pi paccuppannārammaṇāti"pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanuppaṭighā.

502. Na hetu.

Sahetukā.

Hetusampayuttā.

Na vattabbā hetu ceva sahetukāti, sahetukā ceva na ca hetu.

Na vattabbā hetu ceva hetusampayuttā’ti, hetusampayuttā ceva na ca hetu

Na hetu, sahetukā.

[BJT Page 380] [\x 380/]

503. Sappaccayā

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viññeyyā, kenaci na viññoyyā.

504. No āsavā.

Anāsavā.

Āsavavippayuttā.

Navattabbā āsavā ceva sāsavā"tipi, sāsavā ceva no ca āsavāti"pi.

Na vattabbā āsavā ceva āsavasampayuttāti"pi, āsavasampayuttā ce: va no ca āsavavippayuttā āsavivippayuttā anāsavā.

505. No saṃyojanā -pe- no ganthā -pe-no oghā -pe no yogā -pe- no nīvaraṇā -pe- no parāmāsā -pe-

506. Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṃsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittāsaṃsaṭṭhāsamuṭṭhānā.

Cittasaṃsaṭṭhāsamuṭṭhānasahabhuno.

Cittasaṃsaṭṭhasamuṭānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

[BJT Page 382] [\x 382/]

507. No upādānā -pe- no kilesā -pe-

508. Na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Siyā savitakkā, siyā avitakkā.

Siyā savicārā, siyā avicārā.

Siyā sappītikā, siyā appītikā.

Siyā pītisahagatā, siyā na pītisahagatā.

Siyā sukhasahagatā, siyā na sukhasahagatā.

Siyā upekkhāsahagatā; siyā na upekkhāsahagatā.

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Niyyānikā.

Niyatā.

Anuttarā.

Araṇāti.

Pañhapucchakaṃ.

Sammappadhānavibhaṅgo niṭṭhito