[PTS Vol Vbh -] [\z Vibh /] [\f I /]
[PTS Page 216 [\q 216/]
[BJT Page 384] [\x 384/]
[BJT Vol Vbh 1] [\z Vibh /] [\w I /]

Abhidhammapiṭake
Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

9. Iddhipāda vibhaṅgo

509. Cattāro iddhipādā: idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viyasamāhidpadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.

510. Kathaṃ ca bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: chandaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ, ayaṃ vuccati chandasamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya candaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya paripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ime vuccanti padhānasaṅkhārā.

Iti ayaṃ ca chandasamādhi ime ca padhānasaṅkhārā tadekajjhaṃ abhisaññubhitvā abhisaṃkhipitvā chandasamādhipadhānasaṅkhārotveva saṅkhaṃ gacchati.

Tattha katamo chando: yo chando chandikatā kattukamyatākusalo dhammacchando, ayaṃ vuccati chando. [PTS Page 217] [\q 217/]

Tattha katamo samādhi: yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi, ayaṃ vuccati samādhi.

Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho nikkhamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo, ayaṃ vuccati padhānasaṅkhāro.

Iti iminā ca chandena iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti samupeto upagato samupagato uppanno samuppanno samannāgato, tena vuccati chandasamādhi padhānasaṅkhārasamannāgato’ti.

"Iddhi’ti yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā

[BJT Page 386] [\x 386/]

Iddhipādo’ti tathābhūtassa vedanākkhandho -pe viññāṇakkhandho

Iddhipādaṃ bhāvetī’ti te dhamme āsevati bhāveti bahulīkaroti, tena vuccati iddhipādaṃ bhāvetī’ti.

511. Kathaṃ ca bhikkhu viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: viriyaṃce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ, ayaṃ vuccati viriyasamādhi. So anuppannānaṃ so anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati -peuppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvānāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, ime vuccanti padhānasaṅkhārā iti ayaṃ ca viriyasamādhi ime ca padhānasaṅkhārā tadekajjhaṃ abhisaññuhitvā abhisaṃkhipitvā viriyasamādhipadhānasaṅkhāronve’va saṅkhaṃ gacchati.

Tattha katamaṃ viriyaṃ: yo tesiko viriyārambho -pe sammāvāyāmo, idaṃ vuccati viriyaṃ. [PTS Page 218] [\q 218/]

Tattha katamo samādhi: yā cittassa ṭhiti -pe- sammāsamādhi, ayaṃ vuccati samādhi.

Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho -pe sammāvāyāmo, ayaṃ vuccati padhānasaṅkhāro.

Iti iminā ca viriyena iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti -pe- samannāgato. Tena vuccati viriyasamādhipadhānasaṅkhārasamannāgato’ti1-

’Iddhi’ti yā tesaṃ dhammānaṃ iddhi samiddhi ijjhānā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

Iddhipādo’ti tathābhūtassa vedanākkhandho -pe viññāṇakkhandho.

Iddhipādaṃ bhāveti’ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī’ti.

512. Kathaṃ ca bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: cittaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ, ayaṃ vuccati cittasamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati -peuppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvānāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, ime vuccanti padhānasaṅkhārā iti ayaṃ ca cittasamādhi ime ca padhānasaṅkhārā tadekajjhaṃ abhisaññuhitvā abhisaṃkhipitvā cittasamādhipadhānasaṅkhāronve’va saṅkhaṃ gacchati.

Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā mano viññāṇadhātu, idaṃ vuccati cittaṃ.

1. Viriyasamādhipadhānasaṅkhārena samannāgato’ti simu 2

[BJT Page 388] [\x 388/]

Tattha katamo samādhi: yā cittassa ṭhiti saṇṭhiti -pe- sammā samādhi, ayaṃ vuccati samādhi.

Tattha katamo padhānasaṅkharo: yo cetasiko viriyārambho -pesammāvāyamo, ayaṃ vuccati padhānasaṅkhāro.

Iti iminā ca cittena iminā ca samādhinā iminā ca padhānasaṅkhārena [PTS Page 219] [\q 219/] upeto hoti -pesamannāgato. Tena vuccati cittasamādhipadhānasaṅkhārasamannāgato’ti.

’Iddhi’ti yā tesaṃ dhammānaṃ -pe- upasampadā.

Iddhipādo’ti tathābhūtassa vedanākkhandho -pe viññāṇakkhandho.

Iddhipādaṃ bhāveti’ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī’ti.

513. Kathaṃ ca bhikkhu vimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: vimaṃsaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ, ayaṃ vuccati vimaṃsāsamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti -peuppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvānāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, ime vuccanti padhānasaṅkhārā

Iti ayaṃ ca vimaṃsāsamādhi ime ca padhānasaṅkhārā tadekajjhaṃ abhisaññuhitvā abhisaṃkhipitvā vimaṃsāsamādhipadhānasaṅkhāronve’va saṅkhaṃ gacchati.

Tattha katamaṃ vimaṃsā: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati vimaṃsā.

Tattha katamo samādhi: yā cittassa ṭhiti -pe- sammāsamādhi, ayaṃ vuccati samādhi.

Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho -pe sammāvāyāmo, ayaṃ vuccati padhānasaṅkhāro.

Iti imāya ca vimaṃsāya iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti -pe- samannāgato. Tena vuccati vimaṃsāsamādhipadhānasaṅkhārasamannāgato’ti

’Iddhi’ti yā tesaṃ dhammānaṃ iddhi samiddhi -pe- upasampadā. [PTS Page 220] [\q 220/]

Iddhipādo’ti tathābhūtassa vedanākkhandho -pe viññāṇakkhandho.

Iddhipādaṃ bhāveti’ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī’ti.

Suttantabhājanīyaṃ.

[BJT Page 390] [\x 390/]

514. Cattāro iddhipādā: idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhipadhāna -pe- citta samādhipadhāna -pevimaṃsāsamādhipatipadhānasaṅkhārasamannāgataṃ iddhipadaṃ bhāveti.

515. Kathañca bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ tasmiṃ samaye chandasamādhipadhānasaṅkhārasamanāgataṃ iddhipādaṃ bhāveti.

Tattha katamo chando: yo chando chandikatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chando.

Tattha katamo samādhi: yā cittassa ṭhiti -pe- sammāsamādhi samādhisambojaṅdhaṅgo maggaṅgaṃ maggapariyāpannaṃ -pe- ayaṃ vuccati samādhi.

Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati padhānasaṅkhāro. Iti iminā ca chandena iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti -pe- samannāgato. Tena vuccati chandasamādhipadhānasaṅkhārasamannāgato’ti.

’Iddhi’ti yā tesaṃ dhammānaṃ iddhi samiddhi -pe- upasampadā. [PTS Page 221] [\q 221/]

Iddhipādo’ti tathā bhūtassa phasso -pe- paggāho avikkhepo.

Iddhipādaṃ bhāveti’ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī’ti.

516. Kathañca bhikkhu viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ tasmiṃ samaye viriyasamādhipadhānasaṅkhārasamanāgataṃ iddhipādaṃ bhāveti.

Tattha katamaṃ viriyaṃ: yo cesiko viriyārambho -pesammāvayāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ vuccati viriyaṃ.

Tattha katamo samādhi: yā cittassa ṭhiti -pe- sammāsamādhi samādhisambojaṅdhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati samādhi.

Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati padhānasaṅkhāro. Iti iminā ca viriyenana iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti -pe- samannāgato. Tena vuccati viriyasamādhipadhānasaṅkhārasamannāgato’ti.

[BJT Page 392] [\x 392/]

’Iddhi’ti yā tesaṃ dhammānaṃ iddhi samiddhi -pe- upasampadā.

Iddhipādo’ti tathā bhūtassa phasso vedanā -pe- paggāho avikkhepo.

Iddhipādaṃ bhāveti’ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī’ti.

517. Kathaṃ ca bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti [PTS Page 222] [\q 222/] niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pepaṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ tasmiṃ samaye cittasamādhipadhānasaṅkhārasamanāgataṃ iddhipādaṃ bhāveti.

Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā manoviññaṇadhātu, idaṃ vuccati cittaṃ.

Tattha katamo samādhi: yā cittassa ṭhiti -pe- sammāsamādhi samādhisambojaṅdhaṅgo maggaṅgaṃ maggapariyāpannaṃ -pe- ayaṃ vuccati samādhi.

Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati padhānasaṅkhāro.

Iti iminā ca cittena iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti -pe- samannāgato. Tena vuccati cittasamādhipadhānasaṅkhārasamannāgato’ti.

’Iddhi’ti yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā

Iddhipādo’ti tathā bhūtassa phasso vedanā -pe- paggāho avikkhepo.

Iddhipādaṃ bhāveti’ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī’ti.

518. Kathaṃ ca bhikkhu vimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye vimaṃsāsamādhipadhānasaṅkhārasamanāgataṃ iddhipādaṃ bhāveti.

Tattha katamā vimaṃsā: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati vimaṃsā.

Tattha katamo samādhi: yā cittassa ṭhiti -pe- sammāsamādhi samādhisambojaṅdhaṅgo [PTS Page 223] [\q 223/] maggaṅgaṃ maggapariyāpannaṃ -pe- ayaṃ vuccati samādhi.

[BJT Page 394] [\x 394/]

Tattha katamo padhānasaṅkhāro: yo cetasiko viriyārambho -pe sammāvāyāmo, viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati padhānasaṅkhāro.

Iti iminā ca vimaṃsāya iminā ca samādhinā iminā ca padhāna saṅkhārena upeto hoti samupeto upagato samupagato uppanno samuppanno samannāgato. Tena vuccati vimaṃsāsamādhipadhānasaṅkhārasamannāgato’ti.

’Iddhi’ti yā tesaṃ dhammānaṃ iddhi samiddhi -pe- upasampadā.

Iddhipādo’ti tathā bhūtassa phasso vedanā -pe- paggāho avikkhepo.

Iddhipādaṃ bhāveti’ti te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati iddhipādaṃ bhāvetī’ti.

519. Cattāro iddhipādā: chandiddhipādo viriyiddhipādo cittiddhipādo vimaṃsiddhipādo.

520. Tattha katamo chandipādo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ yo tasmiṃ samaye chando chandikatā kattukamyatā kusalo dhammacchando ayaṃ vuccati chandipādo. Avasesā dhammā chandipādampayuttā.

521. Tattha katamo viriyiddhipādo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ yo tasmiṃ samaye cetasiko viriyārambho -pe- ayaṃ vuccati viriyiddhipādo. Avasesā dhammā viriyiddhipādampayuttā.

522. Tattha katamo cittiddhipādo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti [PTS Page 224] [\q 224/] niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ yo tasmiṃ samaye cittaṃ mano mānasaṃ -pe- tajjā manoviññāṇadhātu, ayaṃ vuccati cittiddhipādo. Avasesā dhammā cittiddhipādampayuttā.

523. Tattha katamo vimaṃsiddhipādo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ yo tasmiṃ samaye paññāya pajānanā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicaya ambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati vimaṃsiddhipādo. Avasesā dhammā vimaṃsiddhipādampayuttā.

Abhidhammabhānīyaṃ.

[BJT Page 396 [\x 396/] 524.] Cattāro iddhipādā: idha bhikkhu chandasamādhipadhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhi -pe- cittasamādhi -pevimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.

Catunnaṃ iddhipādānaṃ kati kusalā kati akusalā kati avyākatā -pekati saraṇā kati araṇā:

525. Kusalā yeva.

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā

Vipākadhammadhammā.

Anupādinnānupādāniyā.

Asaṃkiliṭṭhaasaṃkilesikā.

Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakka avicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhā sahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Apacayagāmino. Sekkhā.

Appamāṇārammaṇā.

Paṇītā.

Sammattaniyatā.

Na maggārammaṇā, maggahetukā, na maggādhipatino,

Siyā uppannā, siyā anuppannā, na vattabbā uppādino’ti.

Siyā atītā, siyā anāgatā siyā paccuppannā.

Na vattabbā atitārammaṇāti"pi anāgatārammaṇāti"pi paccuppannārammaṇāti"pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanuppaṭighā. [PTS Page 225] [\q 225/]

526. Vimaṃsiddhipādo hetu tayo iddhipādā, na hetu.

Sahetukā.

Hetusampayuttā.

[BJT Page 498] [\x 498/]

Vimaṃsiddhapādo hetu ceva sahetukā ca tayo iddhipādā na vattabbā hetu ceva hetusampayuttā’ti, hetutā ceva na ca hetu

Vimaṃsiddhipādo hetu ce’va hetusampayutto ca tayo iddhipādā na vattabbā hetu ce’va hetusampayuttāti’pi hetusampayuttā ce’va na ca hetu.

Tayo iddhipādā na hetu sahetukā. Vimaṃsiddhipādo na vattabbo na hetu sahetukoti’pi na het ahetukoti’pi.

527. Sappaccayā

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viññeyyā, kenaci na viññoyyā.

528. No āsavā.

Anāsavā.

Āsavavippayuttā.

Navattabbā āsavā ceva sāsavāti’pi, sāsavā ce’va no ca āsavāti"pi.

Na vattabbā āsavā ceva āsavasampayuttāti"pi, āsavasampayuttā ce’va no ca āsavāti’pi va

Āsavivippayuttā anāsavā.

539. No saññojanā -pe- no ganthā -pe-no oghā -pe no yogā -pe- no nīvaraṇā -pe- no parāmāsā -pe-

530. Sārammaṇā.

Tayo iddhipādā no cittā, cittaddhipādo cittaṃ.

Tayo iddhipādā cetasikā, cittiddhipādo acetasiko.

Tayo iddhipādā cittasampayuttā, cittaddhipādo vattabbo.

Cittena sampayutto’pi cittena vippayuttoti’pi.

Tayo iddhipādā cittasaṃsaṭṭhā, cittiddhipādo na vattabbo cittena saṃsaṭṭhoti’pi cittena visaṃsaṭṭhoti’pi.

Tayo iddhipādā cittasamuṭṭhānā, cittiddhipādo no cittasamuṭṭhāno.

[BJT Page 400] [\x 400/]

Tayo iddhipādā cittasahabhuno, cittiddhipādo no cittasahabhu.

Tayo iddhipādā cittānuparivattino cittiddhipādo no cittānuparivatti.

Tayo iddhipādā cittasaṃsaṭṭhasamuṭṭhānā cittiddhipādo no cittasaṃsaṭṭhasamuṭṭhāno.

Tayo iddhipādā cittasaṃsaṭṭhasamuṭṭhānasahabhuno cittiddhipādo no cittasaṃsaṭṭhasamuṭṭhānasahabhu.

Tayo iddhipādā cittasaṃsaṭṭhasamuṭṭhānānuparivattino cittiddhipādo no cittasaṃsaṭṭhasamuṭṭhānānuparivatti.

Tayo iddhipādā bāhirā cittiddhipādo ajjhattiko.

No upādā.

Anupādinnā.

531. No upādānā -pe- no kilesā -pe-

532. Na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Siyā savitakkā, siyā avitakkā.

Siyā savicārā, siyā [PTS Page 226] [\q 226/] avicārā.

Siyā sappītikā, siyā appītikā.

Siyā pītisahagatā, siyā na pītisahagatā.

Siyā sukhasahagatā, siyā na sukhasahagatā.

Siyā upekkhāsahagatā; siyā na upekkhāsahagatā.

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Niyyānikā.

Niyatā.

Anuttarā.

Araṇāti.

Pañhapucchakaṃ.

Iddhipādavibhaṅgo niṭṭhito