[PTS Page 227] [\q 227/]
[BJT Vol Vbh 2] [\z Vibh /] [\w II /]
[BJT Page 002] [\x 2/]

Abhidhammapiṭake
Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

Dutiyo bhāgo

10. Bojjhaṅgavibhaṅgo.

533. Satta bojjhaṅgā: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhsambojjhaṅgo samādhisambojjhaṅgo upekkhā 1sambojjhaṅgo.

534. Tattha katamo satisambojjhaṅgo: idha bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitamapi saritā2 anussaritā, ayaṃvuccati satisambojjhaṅgo.

So tathā sato viharanto taṃ dhammaṃ paññāya vivīnati pavicīnati3 pavicarati. Parivīmaṃsamāpajjati, ayaṃ vuccati dhammavicaya sambojjhgā.

Tassa taṃ dhammaṃ paññāya vicīnato pavicīnato pavicarato parivīmaṃsamāpajjato āraddhaṃhoti viriyaṃ asallīnaṃ, ayaṃ vuccati viriyasambejjhaṅgo.

Āraddhavriyassa4 uppajjati pīti nirāmisāla ayaṃ vuccati pītisambojjhaṅgo.

Pītimanassa kāyo’pi passamhati cittampi passambhati, ayaṃ vuccati passaddhisambojjhaṅgo.

Passaddhakāyassa sukhino cittaṃ samādhiyati, ayaṃ vuccati samādhi sambojjhaṅgo.

So tathā samāhitaṃ cittaṃ sādhkaṃ ajjhupekkhitā hoti, ayaṃ vuccati upekkhāsambojjhaṅgo.

535. Satta bojjhaṅgā: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pitisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. [PTS Page 228] [\q 228/]

1. Upekhā - p_vi. 3. Pavicināti - sirimu. 2. Saritā hotisirimu, machasaṃ. 3. Pavicināti- sirimu. 4. Āraddhassa viriyassa - sī p_vi.

[BJT Page 004] [\x 4/]

536. Tattha katamo satisambojjhaṅgo: atthi ajjhattaṃ dhammesu sati, atthi bahiddhā dhammesu sati. Yada’pi ajjhattaṃ dhammesu1 sati tada’pi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati, yada’pi bahiddhā dhammesu sati tada’pi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo dhammavicayasambojjhaṅgo: atthi ajjhattaṃ dhammesu pavicayo, atthi bahiddhā dhammesu pavicayota yada’pi ajjhattaṃ dhammesu pavicayo tada’pi dhammevicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati, yada’pi bahiddhā dhammesu pavicayo tada’pi dhammavicayasambojjhgā abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo viriyasambojjhaṅgo: atthi kāyikaṃ viriyaṃ, atthi cetasikaṃ viriyaṃ. Yada’pi kāyikaṃ viriyaṃ tada’pi viriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati, yada’pi cetasikaṃ viriyaṃ tada’pi viriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo pītisambojjhagā: atthi savitakkasavicārā pīti, atthi avitakkaavicārā pīti. Yada’pi savitakkasavicārā pīti tada’pi pīti sambojjhagā abhiññāya sambodhāya nibbānāya saṃvattati. Yada’pi avitakkaavicārā pīti tada’pi pītisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo passaddhisambojjhaṅgo: atthi kāyapassaddhi atthi cittapassaddhi. Yada’pi kāyapassaddhi tada’pi passaddhisambojjhaṅgo abiññāya sambodhāya nibbānāya saṃvattati, yada’pi cittapassaddhi tada’pi passaddhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo samādhisambojjhaṅgo: atthi savitakkasavicāro2 samādhi, atthi avitakkaavicāro3 samādhi. Yada’pi savitakkasavicāro2 samādhi tada’pi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati, yada’pi avitakakaavicāro3 samādhi tada’pi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo upekkhāsambojjhaṅgo: atthi ajjhattaṃ dhammesu upekkhā, atthi bahiddhā dhammesu upekkhā. Yada’pi ajjhattaṃ dhammesu upekkhā tada’pi upekkhāsambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati, yada’pi bahiddhā dhammesu upekkhā tada’pi upekkhāsambojjhaṅgo abhiñññāya sambodhāya nibbānāya saṃvattati. [PTS Page 229] [\q 229/]

537. Satta bojjhaṅgā: satisambojjhaṅgo dhammevicaya sambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo.

1Ga ajjhattadhammesu - sa. 2. Savitakko savicāro- sirimu, machasaṃ, syā. 3. Avitakko avicāro- sirimu, machasaṃ, syā.

[BJT Page 006] [\x 6/]

538. Tattha katamo satisambojjhaṅgo: idha bhikkhu sati sambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti -pe- viriya sambojjhaṅgaṃ bhāveti -pepītisambojjhaṅgaṃ bhāveti -pe-passaddhisambojjhaṅgaṃ bhāveti -pe- samādhisambojjhaṅgaṃ bhāviti -peupekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Sūttantabhājaniyaṃ.

539. Satta bojjhaṅgā: satisambojkaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo.

540. Tattha katame sattabojjhaṅgo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃbhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmeha -pe paṭhamaṃ jhānaṃ1 upasampajja virahati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye sattabojjhaṅgā honti. Satisambojjhaṅgo -peupekkhāsambojjhaṅgo

541. Tattha katamo satisambojjhaṅgo: yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati satisambojjhaṅgo.

Ttha katamo dhammevicayasambojjhaṅgo: yā paññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati dhammavicayasambojjhaṅgo.

Tattha katamo viriyasambojjhaṅgo: yo cetasiko vriyārambho -pesammāvāyāmā viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati viriyasambojjhaṅgo

Tattha katamo pītisambojjhaṅgo: yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ2 attamanatā cittassa pītisambojjhaṅgo, ayaṃ vuccati pītasambojjhaṅgo. [PTS Page 230] [\q 230/]

Tattha katamo passaddhisambojjhaṅgo: yā vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa viññāṇakkhandhassa passaddhi paṭippassaddhi passamhanā paṭippassambhanā paṭippassambhitattaṃ passaddhisambojjhaṅgo, ayaṃ vuccati passaddhisambojjhaṅgo.

1. Paṭhamajjhānaṃ - sirimula machasaṃga;ga odaggaṃ - sirimu.

[BJT Page 008] [\x 8/]

Tattha katamo samādhisambojjhaṅgo: yā cittassa ṭhiti -pesammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati samādhisambojjhaṅgo.

Tattha katamo upekkhāsambojjhaṅgo: yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo ayaṃ vuccati upekkhāsambojjhaṅgo. Ime vuccanti sattabojjhaṅgāga avasesā dhammā sattahi bojjhaṅgehi sampayuttā.

542. Sattabojjhaṅgo: satisambojjhaṅgo -pe- upekkhā sambojjhaṅgo.

Tattha katamo satisambojjhaṅgo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yā tasmiṃ samaye sati anussati -pe- sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃla ayaṃ vuccati satisambojjhaṅgo, avasesā dhammā satisambojjhaṅgasampayuttā -peavasesā dhammā dhammavicaya sambojjhaṅgasampayuttā -pe- avasesā dhammā viriyasambojjhaṅga sampayuttā-pe- avasesā dhammā pītisambojjhaṅgasampayuttā -pe-avasesā dhammā passaddhisambojjhaṅgasampayuttā -peavasesā dhammā samādhisambojjhaṅgasampayuttā.

Tattha katamo upekkhā sambojjhaṅgo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃbhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe paṭhamaṃjhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yā tasmiṃ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhā sambojjhaṅgola ayaṃ vuccati upekkhā sambojjhaṅgoga avasesā dhammā upekkhā sambojjhaṅgasampayuttā. [PTS Page 231] [\q 231/]

543. Sattabojjhaṅgā: satisambojjhaṅgo -pe- upekkhā sambojjhaṅgo.

Tattha katame sattabojjhaṅgā: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānaya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yo tasmiṃsamaye phasso hoti -pe- avikkhepo hoti, ime dhammā kusalā.

Tasse’va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce’va kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ. Tasmiṃ samaye sattabojjhaṅgā honti satisambojjhaṅgo -peupekkhāsambojjhaṅgo.

Tattha katamo satisambojjhaṅgo: yā sati anussati -pe sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati satisambojjhaṅge -pe-.

Tattha katamo upekkhā sambojjhaṅgo: yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsammojjhaṅgola ayaṃ vuccati upekkhāsambojjhaṅgo. Ime vuccanti sattabojjhaṅgā, avasesā dhammā sattahi bojjhaṅgehi sampayuttā.

[BJT Page 010] [\x 10/]

544. Sattabojjhaṅgā: satisambojjhaṅgo -pe- upekkhā sambojjhaṅgo.

Tattha katamo satisambojjhaṅgo: idha bhikkhu yasmiṃ samaye lokuttaraṃ ndhānaṃ bhāviniyyonikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmeha -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiñññaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammā kusalā. Tasse’va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce’va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃga yā tasmiṃ samayesati anussati -pe- sammāsati sati sambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati satisambojjhaṅgo, avasesā dhammā satisambojjhaṅgasampayuttā -peavasesā dhammā [PTS Page 232] [\q 232/] dhammavicayasambojjhaṅgasampayuttā -peavasesā dhammā viriya sambojhaṅgasampayuttā -pe- avasesā dhammā pītisambojjhaṅgasampayuttā -peavasesā dhammā passaddhisambojjhaṅgasampayuttā -pe- avasesā dhammā samādhisambojjhaṅgasampayuttā.

Tattha katamo upekkhāsambojjhaṅgo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicce’va ’kāmehi -pe paṭhamaṃjhānaṃ upasampajja viharati dukkhāpaṭipaṭipadaṃ dandhābiññaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepe hoti, ime dhammā kusalā. Tasse’va lokuttarassa kusalassa jhānassa katattā bhāvitattā. Vipakaṃ vivicce’va kāmehi -pe paṭhamaṃ jhānaṃ upajasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ. Yā tasmiṃ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhā sambejjhaṅgo, ayaṃ vuccati upekkhāsambojjhaṅgo. Avasesā dhammā upekkhāsambojjhaṅgasampayuttā.

Abhidhammabhājaniyaṃ.

545. Sattabojjhaṅgā: satisambojjhaṅgo dhammavicayra sambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhsambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo.

546. Sattannaṃ bojjhaṅgānaṃ kati kusalāla kati akusalā, kati avyākatā -pekatisaraṇā, kati araṇā:

547. Siyā kusalā. Siyā avyākatā.

Pītisambojjhaṅgo sukhāya vedanāya sampayutto. Cha bojjhaṅgā jyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Siyā vipākā, siyā vipākadhammadhammā.

1. Dhammavicayo sirimu.

[BJT Page 012] [\x 12/]

Anupādinnānupādāniyā.

Asaṃkiliṭṭhaasaṃkilesikā.

Siyā savitakkasavicārā na pītisahagato sukhasahagato na upekkhāsahagato. Cha bojjhaṅgā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Ne’va dassanena na bhāvanāya pahātabbā.

Ne’va dassanena na bhāvanāya pahātabbahetukā.

Siyā apacayagāmino, jiyā nevācayagāmi nāpacayagāmino.

Jiyā sekkhā, siyā asekkhā.

Appamāṇā.

Appamāṇārammaṇā.

Paṇītā.

Siyā sammattaniyatā, [PTS Page 233] [\q 233/] siyā aniyatā.

Na maggārammaṇā, siya maggahetukā, siyā maggādhipatino, siyā na vattabbā maggahetukāti’pi maggādhipatinoti’pi.

Siyā uppannā, siyā anuppannā, siyā uppadino.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā atītārammaṇāti’pi anāgatārammaṇāti’pi paccuppannā rammaṇāti’pi.

Siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.

Ajjhattabahiddhārammaṇā.

Anidassanaappaṭighā.

548. Dhammavicayasambojjhaṅgo hetu. Cha bojjhaṅgā na vattabbā hetu ceva sahetukā’ti sahetukā ceva na ca hetu.

Dhammavicayasambojjhaṅgo hetu ceva hetusampayutto ca, cha bojjhaṅgā na vattabbāhetu ceva hetusampayuttā’ti hetu sampayuttā ceva na ca hetu.

Cha bojjhaṅgā na hetu sahetukā. Dhammavicayasambojjhaṅgo na vattabbo na hetu sahetukoti’pi na hetu ahetukoti’pi

1Ga na hetula sahetukā. Iti dvayaṃ marammachaṭṭhasaṅgāyanā potthake mudditasīhalakkharapotthake ca na dissati.

[BJT Page 014] [\x 14/]

549. Sappaccayā.

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viññeyyā kenaci na viññeyyā.

550. No āsavā.

Anāsavā.

Āsavavippayuttā.

Na vattabbā āsavā ceva sāsavāti’pi sāsavā ce’va no ca āsavāti’pi.

Na vattabbā āsavā ceva āsavasampayuttāti’pi āsavasampayuttā ceva no ca āvāti’pi.

Āsavavippayuttā ānāsavā.

551. No saññojanā -pe- no ganthā -pe- no oghā -pe no yogā -pe no nivaraṇā -pe- no parāmāsā -pe-

552. Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṃsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṃsaṭṭhasamuṭṭhānā.

Cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

[BJT Page 16] [\x 16/]

553. No upādānā -pe- no kilesā -pe-

Na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Siyā savitakkā siyā avicārā.

Siyā savicārā siyā avicārā.

Pītisambojjhaṅgo appītiko. Cha bojjhaṅgā siyā sappītikā siyā appītikā.

Pītisambojjhaṅgo na pītisahagatoga cha bojjhaṅgā siyā pītisahagatā siyā na pītisahagatā.

Pītisambojjhaṅgo sukhasahagato. Cha bojjhgā [PTS Page 234] [\q 234/] siyā sukhasahagatā, siyā na sukhasahagatā.

Pīti sambojjhaṅgo na upekkhāsahagato. Cha bojjhaṅgā siyā upekkhāsahagatā siyā na upekkhāsahagatā.

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Jiyā niyyānikā siyā aniyyānikā.

Siyā niyatā siyā aniyatā.

Anuttarā.

Araṇāti.

Pañhapucchakaṃ.

Bojjhaṅgavibhaṅgo niṭṭhito.

[PTS Page 235] [\q 235/]

[BJT Page 018] [\x 18/]