[PTS Page 235] [\q 235/]
[BJT Vol Vbh 2] [\z Vibh /] [\w II /]
[BJT Page 018] [\x 18/]

Abhidhammapiṭake
Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

Dutiyo bhāgo

11. Maggavibhaṅgo

554. Ariyo aṭṭhaṅgko magge: seyyathīdaṃ: sammādiṭṭhi sammā saṅkapepā sammāvācā sammākammanto sammāājīvo sammāvāyāme sammāsati sammāsamādhi.

555. Tattha katamā sammādiṭṭhi: dukkhe ñāṇaṃ dukkhasamdaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammāsaṅkappo: nekkhammasaṅkappā avyāpāda saṅkappo avihiṃsāsaṅkappo, ayaṃ vccati sammāsaṅkappo.

Tattha katamā sammāvācā: musāvavādā veramaṇī pisunāya vācāya1 veramaṇī pharusāya vācāya2 veramaṇī samphappalāpā veramaṇī, ayaṃ vuccati sammāvācā.

Tattha katamo sammākammanto: pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu vicchācārā veramaṇī, ayaṃ vuccati smamā kammanto.

Tattha katamo sammāājīvo: idha ariyasāvako micchāājīvaṃ pahāya sammāājīvena jivikaṃ kappeti, ayaṃ vuccati sammāājīvo.

Tattha katamo sammāvāyāmo: idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyāmati viriyaṃ ārabhati cittaṃpaggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃāhabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyāasammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriya chandaṃ janeti vāyamativiriyaṃ ārabhati cittaṃ paggaṇhāti padahati, ayaṃ vuccati smamāvāyāmo. [PTS Page 236] [\q 236/]

Tattha katamā sammāsati: idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimāvineyya loke abhijjhādomanassaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittonupassī viharataātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati sammāsati.

1. Pisuṇāvācā- sirimu. Pisuṇāvācāya - sīp_vi. 2. Pharusāvācāsirimu, pharusāvācāya -sīp_vi.

[BJT Page 020] [\x 20/]

Tattha katamo sammāsamādhi: idha bhikkhu vivicce’va kāmehi vivicca akusalehi dhammehi savitkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ1 avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhaviharīti taṃ tatiyaṃ jhānaṃ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbova somanassadomanassāna atthaṅgamā2 adukkhamasukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ayaṃ vuccati sammā samādhi.

556. Ariyo aṭṭhaṅgiko maggo: seyyathīdaṃ: sammādiṭṭhi sammā saṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Tattha katamā sammādiṭṭhi: idha bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ -pesammāsaṅkappaṃ bhāveti -pe- sammāvācāṃ bhāvati -pesammākammāntaṃ bhāveti -pe- sammāājīvaṃ bhāveti-pesammāvāyāmaṃ bhāveti -pe- sammāsatiṃ bhāvati -pesammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ.

Suttanta bhājaniyaṃ.

557. Aṭṭhaṅgiko maggo: sammādiṭṭhi -pe- sammāsamādhi.

Tattha katamo aṭṭhaṅgiko maggo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe [PTS Page 237] [\q 237/] paṭhamaṃ jhānaṃ upajampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samayo aṭṭhaṅgiko maggo hoti: sammādiṭṭhi -pesammāsamādhi.

Tattha katamā sammādiṭṭhi: yā ññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhidhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyā pannaṃ, ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammā saṅkappo: yo takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammā saṅkappo: yo takko vitakko saṅkappo appanā vyappanā cetaso abinropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsaṅkappo.

Tattha katamā sammāvācā: yā catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyāakaranaṃ anajjhāpatti velāanatikkamo setughāto smāvācā maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāvācā.

1. Ekodhibhāvaṃ- sirimu. 2. Atthagamā - [PTS]

[BJT Page 022] [\x 22/]

Tattha katamo sammākammanto: yā tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velā anatikkamo setughāte sammākammanto maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammākammanto.

Tattha katamo sammāājīvo: yā micchāājīvā ārati virati paṭivirati veramaṇī akiriyi akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāājīvo.

Tattha katamo sammāvāyāmo: yo cetasiko viriyārambho -pesammā vāyāmoviriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāvāyāmo.

Tattha katamā sammāsati: yā sati anussati -pe- sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammā sati.

Tattha katamo sammāsamādhi: yā cttassa ṭhiti-pe- sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammā samādhi. Ayaṃ vuccati aṭṭhaṅgiko maggo. Avasesā dhammā aṭṭhaṅgikena maggena sampayuttā.

558. Pañcaṅgiko maggo: sammādiṭṭhi sammāsaṅkappo sammā vāyāmo sammāsati sammāsamādhi. [PTS Page 238] [\q 238/]

Tattha katamo pañcaṅgiko maggo: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ dandhābiññaṃ. Tasmiṃ samayo pañcaṅgiko maggo hoti: sammādiṭṭhi sammāsaṅkappo sammā vāyāmo sammāsati sammāsamādhi.

Tattha katamā sammādiṭṭhi: yā paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggaṃ pariyāpannaṃ, ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammāsaṅkappo: yo takko vitakko -pesammāsaṅkappo maggaṅgaṃ maggaṃpariyāpannaṃ, ayaṃ vuccati sammā saṅkappo.

Tattha katamo sammāvāyāmo: yo cetasiko viriyārambho -pe sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammavāyāmo.

Tattha katamā sammāsati: yā sati anussati -pe- sammāsati satisambojjhaṅgo maggaṅgaṃmaggapariyāpannaṃ, ayaṃ vuccati sammāsati.

Tattha katamā sammāsamādhi: yā cittassa ṭhiti -pe- sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsamādhi. Ayaṃ vuccati pañcaṅgiko maggo. Avasesā dhammā pañcaṅgikena maggena sampayuttā.

[BJT Page 024] [\x 24/]

559. Pañcaṅgiko maggo: sammādiṭṭhi sammāsaṅkappo sammā vāyāmo sammāsati sammāsamādhi.

Tattha katamā sammādiṭṭhi: idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ davdhābhiññaṃ. Yā tasmiṃ samaye paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi dhammavicaya sambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammādiṭṭhi. Avasesā dhammā sammādiṭṭhiyā sampayuttā -peavasesā dhammā sammāsaṅkappena sampayuttā -peavasesā dhammā sammāvāyāmena sampayuttā -pe- avasesā dhammā sammāsatiyā sampayuttā. [PTS Page 239] [\q 239/]

Tattha katamo sammāsamāṭhi: idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yā tasmiṃ samaye cittassa ṭhiti -pe- sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsamādhi, avasesā dhammā sammā samādhinā sampayuttā.

560. Aṭṭhaṅgiko magge: sammādiṭṭhi -pe- sammāsamādhi.

Tattha katamo aṭṭhaṅgiko maggo: idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yā tasmiṃ samaye phasso hoti -pe- avikkhepe hoti, ime dhammā kusalā. Tasse’va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce’va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābiññaṃ suññataṃ. Tasmiṃ samayo aṭṭhaṅgiko maggo hoti: sammādiṭṭhi -pesammāsamādhi. Ayaṃ vuccati aṭṭhaṅgiko maggo. Avasesā dhammā aṭṭhaṅgikena maggena sampayuttā.

561. Pañcaṅgiko maggo: sammādiṭṭhi sammāsaṅkapposammā vāyāmo sammāsati sammāsamādhi.

Tattha katamo pañcaṅgiko maggo: [PTS Page 240] [\q 240/] idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābiññaṃ. Tasmiṃ samaye phasso hoti -peavikkhepo hoti, ime dhammā kusalā. Tasse’va lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce’va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ suññataṃga tasmiṃ samaye pañcaṅgiko maggo hoti: sammādiṭṭhi sammāsaṅkappe sammāvāyāmo sammā sati sammāsamādhi. Ayaṃ vuccati pañcaṅgiko maggo. Avasesā dhammā pañcaṅgikena maggena sampayuttā.

[BJT Page 026] [\x 26/]

562. Pañcaṅgiko maggo: sammādiṭṭhi sammāsaṅkappo sammā vāyāmo sammāsati sammāsamādhi.

Tattha katamā sammādiṭṭhi: idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ davdhābhiññaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammā kusalā. Tasse’va lokuttarassakusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce’va kāmehi -pe paṭhamaṃ jhānaṃ upajasampajja virahati dukkhāpaṭipada dandhābhiññaṃ suññataṃ. Yā tasmiṃ samayepaññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi dhammavicayasambejjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammādiṭṭhi. Avasesā dhammā sammādiṭṭhiyā sampayuttā -peavasesā dhammā sammāsaṅkappena sampayuttā -peavasosā dhammāsammāvāyāmena sampayuttā -peavasesā dhammā sammāsatiyā sampayuttā.

Tattha katamo sammāsamādhi: idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicce’va kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja virahati dukkhāpaṭipadaṃ davdhābhiññaṃ. Tasmiṃ samaye phasso hoti -pe- avikkhepo [PTS Page 241] [\q 241/] hoti, ime dhammā kusalā. Tasse’va lokuttarassakusalassa jhānassa katattā bhāvitattā vipākaṃ vivicce’va kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ suññataṃ. Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhinduyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati sammāsamādhi. Avasesā dhammā sammāsamādhinā sampayuttā.

Abhidhammabhājanīyaṃ.

563. Ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammā saṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

564. Aṭṭhannaṃ maggaṅgānaṃ kati kusalā, kati akusalā, kati avyākatā -pe- kati saraṇā, kati araṇā:

565 Siyā kusalā, siyā avyākatā.

Sammāsaṅkappo sukhāya vedanāya sampaytto. Satta maggaṅgā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Siyā vipākā, siyā vipākadhammadhammā.

Aṭupādinnānupādāniyā.

Asaṃkiliṭṭhasaṃkilesikā.

[BJT Page 028] [\x 28/]

Sammāsaṅkappo avitakkavicāramatto. Satta maggaṅgā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Sammāsaṅkappo pītisahagato sukhasahagato na upekkhā sahagato. Satta maggaṅgā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Navadassanena na bhāvanāya pahātabbā.

Nevadassanena na bhāvanāya pahātabbahetukā.

Siyā apacayagāmino. Siyā nevācayagāmi nāpacayagāmino.

Siyā sekkhā, siyā asekkhā.

Appamāṇā.

Appamāṇārammaṇā.

Paṭhitā.

Siyā sammattaniyatā, siyā aniyatā.

Na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā maggahetukāti’pi maggādhipatinoti’pi.

Siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā atitārammaṇāti’pi anāgatārammaṇāti’pi paccuppannārammaṇāti’pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammanā.

Anidassanāppaṭighā. [PTS Page 242] [\q 242/]

566. Sammādiṭṭhi hetu. Satta maggaṅgā na hotu.

Sahetukā.

Hetusampayuttā.

Sammādiṭṭhi hetu ceva sahetukā ca. Satta maggaṅgā na vattabbā hetu ceva sahetukāti. Sahetukāce’va na ca hetu.

Sammādiṭṭhi hetu ce’va hetusampayuttā ca, satta maggaṅgā na vattabbā hetu ce’va hetusampayuttā’ti, hetusampayuttāce’va na ca hetu.

Satta maggaṅgā na hotu sahetukā. Sammādiṭṭhi na vattabbā na hetu sahetukāti’pina hetu hetukāti’pi.

[BJT Page 030] [\x 30/]

567. Sappaccayā.

Saṅkatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

No āsavā.

Anāsavā.

Āsavavippayuttā.

Na vattabbā āsavā ce’va sāsavāti’pi sāsavā ce’va no ca āsavāti’pi.

Na vattabbā āsavā ce’va āsavasampayuttāti’pi āsavasampayuttāce’va no ca āsavāti’pi.

Āsavavippayuttā, anāsavā.

568. No saṃyojanā -pe- no ganthā -pe- no oghā -pe no yogā -pe- no nīvaraṇā -pe- no parāmāsā -pe-

569. Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṃsaṭṭhā.

Cittasamṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṃsaṭṭhasamuṭṭhānā.

Cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

[BJT Page 032] [\x 32/]

570. No upādānā -pe- no kilesā -pe- na dassanena pahātabbā.

Na bhāvanāya pahātabbā

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Sammāsaṅkappo avitakko. Satta maggaṅgā siyā savitakkā, siyā avitakkā.

Sammāsaṅkappo savicāro. Satta maggaṅgā siyā savicārā, siyā avicārā.

Sammāsaṅkappo sappītiko. Satta maggaṅgā siyā sappītikā, siyā appītikā.

Sammāsaṅkappo pītisahagato. Satta maggaṅgā siyā pītisahagatā, siyā na pītisahagatā.

Sammāsaṅkappo sukhasahagato. Satta maggaṅgā siyā sukhasahagatā, siyā na sukhasahagatā.

Sammāsaṅkappo na upekkhāsahagato satta maggaṅgā siyā upekkhāsahagatā, siyā upekkhāsahagatā. [PTS Page 243] [\q 243/]

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Jiyā niyyānikā, siyā aniyyānikā.

Siyā niyatā, siyā aniyatā.

Anuttarā.

Araṇāti.

Pañhapucchakaṃ.

Maggavibhaṅgo niṭṭhito.