[PTS Page 244] [\q 244/]
[BJT Vol Vbh 2] [\z Vibh /] [\w II /]
[BJT Page 034] [\x 34/]

Abhidhammapiṭake
Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

Dutiyo bhāgo

12. Jhānavibhaṅgo

571. Idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati ācāragocara sampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu indriyesu guttadvāro bhojane mattaññu pubbarattā’para rattaṃ jāgariyānuyogamanuyutto sātaccaṃ nepakkaṃ bodhipakkhiyānaṃ1 dhammānaṃ bhāvanānuyogamanuyutto. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī heti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite2 sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. So vivittaṃ senāsanaṃ bhajati: araññaṃ rūkkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ. So araññagato vā rukkhamulagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti. Vyāpādapadosaṃ pahāya avyāpannacitto viharati sbbapāṇabhūtahitānukampī, vyāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathinamiddho viharati. Ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ [PTS Page 245] [\q 245/] vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathi kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalahi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhagñca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ1 upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbe’va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃupasampajja virahati. Sabbaso rupasaññānaṃ samatikkamā2 paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso v iññāṇañcāyatanaṃ samatikkamma natthi kiñciti ātiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.

Mātikā.

1. Bodhipakkhikānaṃ- sirimu, machasaṃ, syā. Bodhapakkhikānaṃ-sīp_vi. 2. Khādite-sīp_vi. 1. Tatiyajjhānaṃsirimu. 2. Samatikkamāya -sīp_vi.

[BJT Page 036] [\x 36/]

572. ’Idhā’ti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane. Tena vuccati idhāti.

573. ’Bhikkhū’ti samaññāya bhikkhu, paṭiññāya bhikkhu, bhikkhatī’ti bhikkhu, bhikkhako’ti bhikkhu, bhikkhācariyaṃ ajjhūpagato’ti bhikkhu, bhinnapaṭadharo’ti bhikkhu, bhindati pāpake akusale dhamme’ti bhikkhu, bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhu, [PTS Page 246] [\q 246/] odhiso kilesānaṃ pahānā bikkhu, anodhaso kilesānaṃ pahānā bhikkhu, sekkho bhikkhu, asekkho bhikkhu, nevasekkho nā sekkho bhikkhu, aggo bhikkhū bhadro bhikkhu, maṇḍo bhikkhu, sāro bhikkhu, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānāhahena upasampanno1 bhikkhu.

574. ’Pātimokkha’nti sīlaṃ patiṭṭhā ādi caraṇaṃ saññamo saṃvaro mukhaṃ pamukhaṃ2 kusalānaṃ dhammānaṃ samāpattiyā. Saṃvaro’ti kāyiko avitikkamo, vācasiko avītikkamo, kāyikavācasiko avitikkamo. Saṃvuto’ti iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato3 upapanno samupapanno4 samannāgato. Tena vuccati pātimokkhasaṃvarasaṃvutoti.

575. ’Vharati’ti irīyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati viharatī’ti.

576. ’Ācāra gocara sampanno’ti atthi ācāro, atthi anācāro. Tattha katamo anācāro: kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo, ayaṃ vuccati anācāro. Sabbampi dussīlyaṃ anācāro: idhekacco veḷudānena vā pattadānena vā pupphadānena vā phaladānena vā sinānadānena vā dantakaṭṭhadānena vā cāṭukamyatāya vā muggasuppatāya vā pāribhaṭṭatāya vā jaṅghapesaniyena vā, aññataraññatarena vā buddhapatikuṭṭhena micchājivena jivikaṃ kappeti, ayaṃ vuccati anācāro. Tattha katamo ācāro: kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo, ayaṃ vuccati ācāro, sabbopi sīlasaṃvaro ācāro. Idhekacco na veḷudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na dantakaṭṭhadānena na cāṭukamyatāya na muggasuppatāya na pāribhaṭṭatāya na jaṅghapesaniyena5 na aññataraññatarena buddhapatikuṭṭhena micchājivena jivikaṃkappeti, ayaṃ vuccati ācāro.

1. Upasampannoti- sīp_vi, syā 2. Mokkhaṃ, pāmokkhaṃsirimu, machasaṃ. 3. Upāgato samupāgato- sirimu, machasaṃ. 4. Uppanno samuppanno- sirimu, machasaṃ. 5 Jaṅghapesanikena-sirimu, machasaṃ.

[BJT Page 038] [\x 38/]

’Gocaro’ti atthi gocaro, atthi agocaro. Tattha katamo agocaro: [PTS Page 247] [\q 247/] idhekacco cesiyagocaro vā hoti. Vidhavāgocaro vā, thullakumārīgocaro vā, paṇḍakagocaro vi, bhikkhunīgocaro vā, pānāgāragocaro vā, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena. Yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosaka paribhāsakāni anatthakāmāni ahitakāmāni aphāsukakāmāniayogakkhemakāmāni bhikkhunaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Tathārūpāni kulāni sevati bhajati payirupāsati, ayaṃ vuccati agocaro.

Tattha katamo gocaro: idhekacco na vesiyagocaro hoti. Na vidhavāgocaro na thullakumirīgocaro na paṇḍakagocaro na bhikkhunīgocaro na pānāgāragocaro, asaṃsaṭṭho viharati rājū hī rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena. Yāni vā pana tāni kulāni saddhāni pasannāni opānabhūtāni kāsāvapajjotāni isivātapaṭivātāni atthakāmāni hitakāmāni phāsukakāmāni yogakkhemakāmāni bhikkhunaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Tathā rūpāni kulāni sevati bhajati payirupāsati, ayaṃ vuccati gocaro. Iti iminā ca ācārena iminā ca gocarena upeto hoti -pe- samannāgato. Tena vuccati ācāragocara sampannoti.

577. ’Aṇumattesu vajjesu bhayadassāvī’ti tattha katame aṇumattā vajjā: yāni tāni vajjāni appamattakāni oramattakāni lahusāni1 lahusammatāni2 saṃyamakaraṇīyāni saṃvarakaraṇīyāni cittuppādakaraṇīyāni manasirapaṭibaddhāni, ime vuccanti aṇumattā vajjā. Iti imesu anumattesu vajjesu vajjadassāvī ca hoti bhayadassāvī ca ādinavadassāvī ca nissaraṇadassāvī ca. Tena vuccati anumattesu vajjesu bhayadassāvīti. [PTS Page 248] [\q 248/]

578. ’Samādāya sikkhati sikkhāpadesū’ti tattha katamā sikkhā: catasso sikkhā: bhikkhūnaṃ bhikkhūsikkhā, bhikkhunīnaṃ bikkhunīsikkhā, upāsakānaṃ upāsakasikkhā, upāsikānaṃ upāsikāsikkhā. Imā vuccanti sikkhāyo. Iti imāsu sikkhāsu sabbona sabbaṃ sabbathāsabbaṃ asesaṃ nissesaṃ samādāya vattati. Tena vuccati samādāya sikkhati sikkhāpadesūti.

1. Lahukāni-sirimu. 2. Lahukasammatāni-sirimu.

[BJT Page 040] [\x 40/]

579. ’Indriyesu guttadvāro’ti atthi indriyesu guttadvāratā, attha aguttadvāratā. Tattha katamā indriyesu aguttadvāratā: idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhunduyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāyana paṭipajjati na rakkhati cakkhūndriye na saṃvaraṃ āpajjati sotena saddaṃ sutvā -pe ghānena gandhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā -pe kāyena phoṭṭhabbaṃ phūsitvā -pe- manasā dhammā viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvuta viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā avvāssaveyyuṃ. Tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ indriye na saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ agutti agopana anārakkhā1 asaṃvaro, ayaṃ vuccati indriyesu aguttadvāratā. Tattha katamā indriyesu guttadvāratā: idhekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādemanassā pāpakā akusalā dhammā avvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā -pe ghānena gandhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phūsitvā manasā dhammaṃ viññāya na nimittaggāhī hoti. Nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ saṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā avvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ gutti gopanā ārakkhā1 saṃvaro, ayaṃ vuccati [PTS Page 249] [\q 249/] indriyesu guttadvāratā. Imāya indriyesu guttadvāratāya upeto hoti sampeto -pe- samannāgato. Tena vuccati indriyesu guttadvāroti.

580. ’Bhone mattaññu’ti atthi bhojane mattañña tā, atthi amattaññutā. Tattha katamā bhojane amattaññutā: idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhusanāya1 yā tattha asantuṭṭhitā amattaññutā appaṭisaṃṅkhā bhojane, ayaṃ vuccati bhojane amattaññutā. Tattha katamā bhojane mattaññutā: idhekacco paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhusanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāyaiti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Yā tattha santuṭṭhitā mattañññutā paṭisaṅkhā bhojane, ayaṃ vuccati bhojane mattañññutā. Imāya bhojane mattaññutāya upeto hoti -pe- samannāgato. Tena vuccati bhojane mattaññuti.

1. Anārakkho-machasaṃ.

[BJT Page 042. [\x 42/] ]

581. Kathañca bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hoti: idha bhikku divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā majjhimaṃ yāmaṃ1 dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno vṭṭhānasaññaṃ manasi karitvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto.

582. ’Sātacca’nti yo cetasiko viriyārambho-pe sammāvāyāmo

583. ’Nepakka’nti yā paññā pajānanā-pe- amoho dhamma vicayo sammādiṭṭhi.

584. Bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto’ti: tattha katame bodhipakkhiyā dhammā: sattabojjhaṅgā: satisambojjhaṅgo, dhammavicaya sambojjhaṅgo vriyasambojjhaṅgo pītisambojjhaṅgo passaddhi sambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo, [PTS Page 250] [\q 250/] ime vuccanti bodhipakkhiyā dhammā. Iti ime2 bodhipakkhiye dhamme āsevati bhāveti bahulīkaroti. Tena vuccati bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto’ti.

585. Kathañca bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhita nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī heti: idha bhikkhusato sampajāno abhikkamati, sato sampajāno paṭikkamati, sato sampajāno āloketi, sato sampajāno viloketi, sato sampajāno sammiñjeti3 sato sampajāno pasāreti, sato sampajānakārī hoti saṃghāṭipattacivaradhāraṇe, sato sampajānakārī hoti asite pīte khāyite sāyite, sato sampajānakārī hoti uccārapassāvakamme, sato sampajānakārī hoti gato ṭhite nisinne sutte jigarite bhāsite tuṇhibhavo.

’Sato’ti4 tattha katamā sati: yā sati anussati-pe- sammāsati ayaṃ vuccati sati.

1. Majjhamayāmaṃ - machasaṃ. 2. Iti te - sirimu, machasaṃ. 3. Samiñjeti-machasaṃ 4. Sato sampajānakārī hotīti-sirimu, machasaṃ

[BJT Page 044] [\x 44/]

’Sampajāno’ti tattha katamaṃ sampajaññaṃ: yā paññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iti imāya ca satiyā iminā ca sampajaññena upeto hoti -pesamannāgato. Evaṃ bhikkhu sato sampajāno abhikkamati sato sampajāno paṭikkamati, sato sampajāno āloketi. Sato sampajāno viloketi, sato sampajāno sammiñjeti1 sato sampajāno pasāreti, sato sampajānakārī hoti saṃghāṭipattacīvaradhāraṇe, sato [PTS Page 251] [\q 251/] sampajānakārī hoti asite pīte khāyite sāyite, sato sampajānakārī hoti uccārapassāva kamme, sato sampajānakārī hoti gate ṭhita nisinne sutte jāgarite bāsite tuṇhībhāve.

586. ’Vivitta’nti santike ce’pi senāsanaṃ hoti. Taṃ ca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivittaṃ. Dūre ce’pi senāsanaṃ hoti, taṃ ca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivittaṃ.

587. ’ Senāsana’nti mañco’pi senāsanaṃ, pīṭhampi senāsanaṃ bhisi’pi senāsaṃna, bimbohanampi senāsanaṃ, vihāro’pi senāsanaṃ aḍḍhayogo’pi senāsanaṃ, pāsāde’pi senāsanaṃ, aṭṭo’pi senāsanaṃ, mālo’pi senāsaṃna, lenampi senāsanaṃ, guhā’pi senāsanaṃ, rukkhamūlampi senāsanaṃ, veḷugumbo’pi senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti sabbametaṃ senāsanaṃ.

588. ’Bhajatī’ti2 imaṃ vivittaṃ senāsanaṃ bhajati sambhajati sevati nisevati saṃsevati, tena vuccati vivittaṃ senāsanaṃ bhajatī’ti.

589. ’ Arañña’nti nikkhamitvā bahiindakhīlā sabbametaṃ araññaṃ.

590. Rukkhamūla’nti rukkhamūlaññe’va rukkhamūlaṃ. Pabbatoyeva pabbato. Kandarāyeva kandarā. Giriguhāyeva gariguhā. Susānaṃyeva susānaṃ. Abbhokāsoyeva abbhokāso. Palālapuñjo eva palālapuñjo.

591. ’Vanapattha’nti dūrānametaṃ senāsanānaṃ adivacanaṃ, ’vanapattha’nti vanasaṇḍānametaṃ senāsanānaṃ adhivacanaṃ, ’vanapattha’nti hiṃsanakāṭametaṃ senāsanānaṃ adhivacānaṃ, ’vanapattha’nti salomahaṃsānametaṃ senāsanānaṃ adhivacanaṃ, ’vanapattha’nti pariyantānametaṃ senāsanānaṃ adhivacanaṃ, ’vanapattha’nti na manussupacārānametaṃ senāsanānaṃ adivacānaṃ, ’vanapattha’nti durabhisambhavānametaṃ senāsanānaṃ adhivacanaṃ.

592. ’Appasadda’nti santike ce’pi senāsanaṃ hoti taṃ ca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ appasaddaṃ. Dūre cepi senāsanaṃ hoti tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ appasaddaṃ.

1. Samiñjeti- machasaṃ. 2. Vivittaṃ senāsanaṃ bhajatīti - sirimu, machasaṃ.

[BJT Page 046] [\x 46/]

593.

’Appanigghosa’nti yadeva taṃ appasaddaṃ tadeva ta appanigghosaṃ, yadevataṃ appanigghosaṃ [PTS Page 252] [\q 252/] tadeva taṃ vijanavātaṃ, yadeva taṃ vijanavātaṃ tadeva taṃ manussarāhaseyyakaṃ, yadeva taṃ manussarāhaseyyakaṃ tadeva taṃ paṭisallānasāruppaṃ.

594. Araññagato vā rukkhamūlagato vā suññāgaragatovā’ti araññagato vi hoti rukkhamūlagato vā suññāgāragato vā.

595. Nisīdati pallaṅkaṃ ābhujitvā’ti nisinno hoti pallaṅkaṃ ābhujitvā.

596. ’ Ujuṃ kāyaṃ panidhāyā’ti ujuko hoti kāyo ṭhito paṇihito.

597. ’Parimukhaṃ satiṃ upaṭṭhapetvā’ti tattha katamā sati: yā sati anussati -pe sammāsati, ayaṃ vuccati sati. Ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā. Te vuccati ’parimukhaṃ satiṃ upaṭṭhapetvā’ti.

598. ’Abhijjhaṃ loke pahāyā’ti tattha katamā abhijjhā: yo rāgo sārāge-pe- cittassa sārāgo, ayaṃ vuccati abijjhā. Tattha katamo loko: pañcupādānakkhandhā loko, ayaṃ vuccati loko. Ayaṃ abhijjhā imamhi loke santā hiti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā vyantīkatā, tena vuccati ’abhijjhaṃ loke pahāyā’ti.

599. ’Vigatābhijjhena cetasā’ti tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ vigatābhijjhaṃ hoti. Te vucacti ’vigatābhijjhena cetasā’ti.

600. ’Viharatī’ti irīyati vattati pāleti yapeti yāpeti carati viharati. Te vuccati ’viharatī’ti.

601. ’Abhijjhāya cittaṃ parisodhetī’ti tattha katamā abhijjhā: yo rāgo sārāgo -pe- cittassa sārāgo ayaṃ vuccati abhijjhā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjā manoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya abhijjhāya sodheti visodheti parisodheti moceti vimoceti parimoceti, tena vuccati ’abhijjhāya cittaṃ parisodhetī’ti. [PTS Page 253] [\q 253/]

602. ’Vyāpādapadosaṃ pahāyā’ti atthi vyāpādo atthi padoso. Tattha katamo vyāpādo: yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakope doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpattivyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassaga ayaṃ vuccati vayāpādo.

Tattha katamo padoso: yo vyāpādo so padoso, yo padoso so vayāpādo, iti ayaṃ ca vyāpādo ayaṃ ca padoso santā henti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyāppitā sositā visositā vyantīkatā. Tena vuccati ’ vyāpadāpadosaṃ pahāyā’ti.

1. Assuropo-sirimu.

[BJT Page 048] [\x 48/]

603. ’Avyāpannacitto’ti tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Daṃ cittaṃ avyāpannaṃ hoti. Tena vuccati ’avyāpannacitto’ti viharatī’ti -pe- tena vuccati ’viharatī’ti.

604. ’Vyāpādapadosā cittaṃ parisodhetī’ti atthi vyāpādo atthi padoso. Tattha katamo vyāpado: yo cittassa āghāto paṭighāto -pe- caṇḍkkaṃ asuropo anattamanatā. Cittassa, ayaṃ vuccati vyāpādo, tattha katamo padoso: yo vyāpādo so padoso, yo padoso so vyāpādo. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ, idaṃ cittaṃ imamhā vyāpādapadosā sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati ’vyāpādapadosā cittaṃ parisodhetī’ti.

605. ’Thīnamiddhaṃ pahāyā’ti atthi thīnaṃ atthi middhaṃ. Tattha katamaṃ thīnaṃ: yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thīnaṃ thīyanā thiyitattaṃ cittassa, idaṃ vuccati, naṃ. Tattha katamaṃ middhaṃ: [PTS Page 254] [\q 254/] yā kāyassa akalyatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ1 pacalāyikā soppaṃ1 supanā supitattaṃ2, idaṃ vuccati middhaṃ. Iti idaṃ ca thīnaṃ idaṃ ca middhaṃ santā honti samitā vūpasantā -pe- sositā visositā vyantīkatā. Tena vuccati ’thīnamiddhaṃ pahāyā’ti.

606. ’Vigatathinamiddho’ti tassa thīnamiddhassa cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā pahīnapaṭinissaṭṭhattā. Tena vuccati ’ vigatathīnamiddho’ti.

’Viharatī’ti irīyati -pe- viharati. Tena vuccati viharatī’ti.

607. ’Ālokasaññi’ti tattha katamā saññā: yā saññā sañjānanā sañjānitattaṃ. Ayaṃ vuccati saññā. Ayaṃ saññā ālokā hoti vivaṭā parisuddha pariyodātā. Tena vuccati ’ālokasaññi’ti.

608. ’Sato sampajāno’ti tattha katamā sati: yā sati anussati -pe- sammā sati, ayaṃ vuccati sati. Tattha katamaṃ sampajaññaṃ: yā paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iti imāya ca satiyā iminā ca sampajaññena upeto hoti -pe- samannāgato. Tena vuccati ’sato sampajāno’ti.

1. Suppaṃ- sirimu, machasaṃ. 2. Suppanā suppitattaṃ- sirimu, machasaṃ.

[BJT Page 050] [\x 50/]

609. ’Thīnamiddhā cittaṃ parisodhetī’ti atthi thīnaṃ atthi middhaṃ. Tattha katamaṃ thīnaṃ: yaṃ cittassa akalyatā-pe- thīyitattaṃ cittassa, idaṃ vccati, naṃ. Tattha katamaṃ middhaṃ: yākāyassa akalyatā-pesupitattaṃ, idaṃ vuccati middhaṃ. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano -pe- tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imamhā thīnamiddhā sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati ’thīnamiddhā cittaṃ parisodhetī’ti.

610. ’Uddhaccakukkuccaṃ pahāyā’ti atthi uddhaccaṃ atthi kukkuccaṃ. [PTS Page 255] [\q 255/] tattha katamaṃ uddhaccaṃ: yaṃ cittassa uddhaccaṃ avupasamo cetaso vikkhepo bhantattaṃ cittassa, idaṃ vuccati uddhaccaṃ. Tattha katamaṃ kukkuccaṃ: akappiye kappiyasaññitā kappiye akappīyasaññitā avajje vajjasaññitā vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho, idaṃ vuccati kukkuccaṃ. Iti idaṃ ca uddhaccaṃ idaṃ ca kukkuccaṃ santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā vyantīkatā. Tena vuccati ’uddhacca kukkuccaṃ pahāyā’ti.

611. ’Anuddhato’ti tassa uddhaccakukkuccassa cattattā vantattā muttattā pahinattā paṭinissaṭaṭattā pahīnapaṭinissaṭṭhattā. Tena vuccati ’anudhato’ti. Viharatīti -pe- te vuccati ’viharatī’ti.

612. ’Ajjhatta’nti yaṃ ajjhattaṃ paccattaṃ. ’Vūpasantacitto’ti. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjā mano viññāṇadhātu, idaṃ vuccati cittaṃ, idaṃ cittaṃ ajjhattaṃ santaṃ hoti samitaṃ vūpasantaṃ. Tena vuccati, ajjhattaṃvūpasantacitto’ti.

613. ’Uddhaccakukkuccā cittaṃ parisodhetī’ti attha uddhaccaṃ atthi kukkuccaṃ. Tattha katamaṃ uddhaccaṃ: yaṃ cittassa uddhaccaṃ avupa samo cetaso vikkhepo bhantattaṃ cittassa, idaṃ vuccati uddhaccaṃ. Tattha katamaṃ kukkuccaṃ: akappiye kappiyasaññitā -pe-vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho, idaṃ vuccati kukkuccaṃ tattha katamaṃ cittaṃ: -pe- idaṃ vuccati cittaṃ. Idaṃ cittaṃ imamabhā uddhaccakukkuccā sodheti visodheti parisodheti moveti vimoveti parimoveti. Tena vuccati ’uddhaccakukkuccā cittaṃ parisodheti’ti.

614. ’Vivikicchaṃ pahāyā’ti tatattha katamā vivikicchā: yā kaṅkhā kaṅkhāyanā kaṅkhāyitattā vimati vivikicchā dvekhakaṃ dvidhāpato saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thamhitattaṃ cittassa manovilekho, ayaṃ vuccativicikicchā. Ayaṃ [PTS Page 256] [\q 256/] vicikicchā santā hoti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā vyantikatā. Tena vuccati ’vicikicchaṃpahāyā’ti.

1. Chambhītattaṃ 9 sirimū, machasaṃ.

[BJT Page 052] [\x 52/]

615. ’Tinṇavicikiccho’ti imaṃ vicikicchaṃ tiṇṇo hoti uttiṇno nittiṇṇo pāraṃgato pāramanuppatto. Tena vuccati ’tiṇṇavicikiccho’ti. ’Viharatī’ti -petenavuccati ’ viharatī’ti.

616. ’Akathaṃkathi kusalesu dhammesu’ti imāya vicikicchāya kusalesu dhammesu na kaṅkhati na vicikicchati. Akathaṃkathi hoti. Nikkathaṅkatho1 vigatakathaṅkatho2. Tena vuccati akathaṃkathi kusalesu dhammesūti.

617. ’Vicikicchāya cittaṃ parisodhetī’ti tattha katamā vicikicchā: yā kaṅkhā kaṅkhāyanākaṅkhāyitattaṃ -pe- thambhītattaṃ3 cittassa manovilekho ayaṃ vuccati vicikicchā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya vicikicchāya sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati ’vicikicchāya cittaṃ parisodhetī’ti.

618. ’Ime pañcanīvaraṇe pahāyā’ti ime pañcanīvaraṇā santā honti samitā vūpasantā atthaṅgatā aṃbhatthaṅgatā appitā vyappitā sositā visositā vyantīkatā. Tena vuccati ’ime pañcanīvaraṇe pahāyā’ti.

619. ’Cetaso upakkilese’ti ime pañcanīvaraṇā cittassa upakkilesā.

620. ’Paññāya dubbalīkaraṇe’ti imehi pañcahi nīvaraṇehi anuppannā ceva paññā na uppajjati uppannā ca paññā nirujjhati. Tena vuccati ’paññāya dubbalīkaraṇe’ti.

621. ’Vivicceva kāmehi vivicca akusalehi dhammehī’ti: tattha katame kāmā: chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo, - ime vuccanti kāmā. Tattha katame akusalā dhammā: kāmacchando vyāpādo thīnaṃ viddhaṃ uddhaccaṃ kukkuccaṃ vicikicchā ime vuccanti akusalā dhammā, [PTS Page 257] [\q 257/] iti imehi ca kāmehi imehi ca akusalehi dhammehi vivitto hoti tena vuccati ’vivicceva kāmehi vivicca akusalehi dhammehī’ti:

622. ’Savitakkaṃ savicāra’nti atthi vitakko atthi vicāro. Tattha katamo vitakko: yo takko vicakko saṅkappo appanā vyappanā cetaso abhiniropanā sammāsaṅkappo, ayaṃ vuccati vitakko. Tattha katamo vicaro: yo cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā. Ayaṃ vuccati vicāro. Iti iminā ca vitakkona iminā ca vicārena upeto hoti -pe- samannāgato. Tena vuccati ’savitakkaṃ savicāra’nti.

1. Nikkathaṃkathi: sirimu, machasaṃ

2. Vikathaṅkato- sirimu. Machasaṃ. 3. Chambhītattaṃ: sirimu, machasaṃ.

[BJT Page 054] [\x 54/]

623. ’Vivekaja’nti vitakko vicāro pīti sukhaṃ vittassa ekaggatā, te imamhi viveke jātā honti sañjātā nibbattā abhinibbattā pātubhūtā. Tena vuccati ’vivekaja’nti.

624. ’Pītisukha’nti: atthi pīti, atthi sukhaṃ. Tattha katamā pīti: yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odaggaṃ attamanatā cittassa, ayaṃ vuccati pīti. Tattha katamaṃ sukhaṃ: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedānā, idaṃ vuccati sukhaṃ idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati ’pītisukha’nti.

625. ’Paṭhama’nti gaṇanānupubbatā1 paṭhamaṃ, idaṃ paṭhamaṃ samājjatīti paṭhamaṃ.

626. ’Jhāna’nti vitakko vicāro pīti sukhaṃ cittassa ekaggatā.

627. ’Upasampajjā’ti yo paṭhamassa jhānassa lābho paṭilābho patti sampatti phusanā2 sacchikiriyā upasampadā.

628. ’Viharatī’ti irīyati-pe- tena vuccati ’viharatī’ti.

629. ’Vitakkavicārānaṃ vūpasamā’ti atthi vitakko atthi vicāro. Tattha katamo vicakko: yo takko vitakko -pesammāsaṅkappo. Ayaṃ vuccati vitakko. Tattha katamo vicāro: [PTS Page 258] [\q 258/] yo cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā, ayaṃ vuccati vicāro. Iti ayañca vitakko ayañca vicāro santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā byantīkatā. Tena vuccati ’vitakkavicārānaṃ vūpasamā’ti.

630. ’Ajjhatta’nti yaṃ ajjhattaṃ paccattaṃ.

631. ’Sampasādana’nti yā saddhā saddahanā okappanā abhippasādo.

632. ’Cetaso ekodibhāva’nti yā cittassa ṭhiti -pesammāsamādhi.

633. ’Avitakkaṃ avicāra’nti atthi vitakko, atthi vicāro. Tattha katamo vitakko: yo takko vitakko-pesammāsaṅkappo ayaṃ vuccati vitakko. Tattha katamo vicāro: yo cāro -peanupekkhanatā. Ayaṃ vuccati vicāro. Iti ayañca vitakko ayañca vicāro santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā vayāntīkatā. Tena vuccati ’avitakkaṃ avicāra’nti.

1. Gaṇanānupubbato-syā. 2. Phassanā-sīp_vi.

[BJT Page 056] [\x 56/]

634. ’Samādhija’nti sampasādo pitisukhaṃ, te imamhi samādhimhi jātā honti sañjātā nibbattā abhinibbattā pātubhūtā. Tena vuccati ’samādhija’nti.

635. ’ Pītisukha’nti atthi pīti, atthi sukhaṃ. Tattha katamā piti-peayaṃ vuccati pīti. Tattha katamaṃ sukhaṃ-pe- idaṃvucacti sukhaṃ. Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati ’pītisukha’nti.

636. ’Dutiya’nti gaṇanānupubbatā dutiyaṃ. Idaṃ dutiyaṃ samāpajjatīti dutiyaṃ.

637. ’Jhāna’nti sampasādo pītisukhaṃ cittassa ekaggatā.

638. ’Upasampajjā’ti yo dutiyassa jhānassa lābho paṭilābho patti sampatti phūsanā saccikiriyā upasampadā. [PTS Page 259] [\q 259/]

639. ’Viharatī’ti -pe- tena vuccati ’viharatī’ti.

640. ’Pītiya ca virāgā’ti tattha katamā pīti: yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odaggaṃ attamanatā cittassa. Ayaṃ vuccati pīti. Ayaṃpīti santā hoti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyāppitā sositā visositā vyantī katā. Tena vuccati ’pītiyā ca virāgā’ti.

641. ’Upekkhako’ti tattha katamā upekkhā: yā upekkhā upekkhanā ajjhūpekkhāna majjhattatā cittassa, ayaṃ vuccati upekkhā. Imāya upekkhāya upeto hoti -pe-samannāgato. Tena vuccati ’upekkhako’ti.

642. ’Viharatī’ti -pe- tena vuccati ’viharatī’ti.

643. ’Sato ca sampajāno’ti tattha katamā sati: yā sati anussati -pe sammāsati, ayaṃ vuccati sati. Ttha katamaṃ sampajaññaṃ: yā paññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iti imāya ca satiyā iminā ca sampajaññena upeto hoti -pe- samannāgato. Tena vuccati ’sato ca sampajāno’ti.

644. ’Sukhaṃ ca kāyena paṭisaṃvedetī’ti tattha katamaṃ sukhaṃ: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ vuccati sukhaṃ. Tattha katamo kāyo: saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati kāyo. Idaṃ sukhaṃ iminā kāyena paṭisaṃvedeti. Tenavuccati ’sukhaṃ ca kāyena paṭisaṃvedetī’ti.

645. ’Yaṃ taṃ ariyā ācikkhantī’ti tattha katame ariyā: ariyā vuccanti buddhā ca buddhasāvakā ca, te imaṃ ācikkhanti desenti paññāpenti paṭṭhapenti vicaranti vibhajantiuttānikaronti pakāsenti. Tena vuccati ’yaṃ taṃ ariyā ācikkhantī’ti.

[BJT Page 058] [\x 58/]

646. ’Upekkhako satimā sukhavihārī’ti tattha katamā upekkhā: yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa, ayaṃ vuccati upekkhā. [PTS Page 260] [\q 260/] tattha katamā sati: yā satianussati -pe sammāsati, ayaṃ vuccati sati. Tattha katamaṃ sukhaṃ: yā cetasikaṃ sātaṃ-pe- idaṃ vuccati sukhaṃ. Iti imāya ca upekkhāya imāya ca satiyā iminā ca sukhena samannāgato irīyati vattati pāleti yāpeti carati viharati. Tena vuccati ’upekkhako satimā sukhavihārī’ti.

647. ’Tatiya’nti gaṇanānupubbatā1 tatiyaṃ, idaṃ tatiyaṃ samāpajjatī’ti tatiyaṃ.

648. ’Jhāna’nti upekkhāsatisampajaññaṃ sukhaṃ cittassa ekaggatā.

649. ’Upasampajjā’ti yo tatiyassa jhānassa lābho paṭilābho patti sampatti phūsanā sacchikiriyā upasampadā.

650. ’Viharatī’ti -pe- tena vuccati viharatī’ti.

651. ’Sukhassa ca pahānā dukkhassa ca pahānā’ti atthi sukhaṃ, atthi dukkhaṃ. Tattha katamaṃ sukhaṃ: yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasampassajā sātā sukā vedanā, idaṃ vuccati sukhaṃ. Tattha katamaṃ dukkhaṃ: yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasampassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasampassajāasātā dukkhā vedanā, idaṃ vuccati dukkhaṃ. Iti idañca sukhaṃ idañca dukkhaṃ santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā vyantīkatā. Tena vuccati ’sukhassa ca pahānā dukkhassa ca pahānā’ti.

652. ’Pubbeva somanassa domanassānaṃ atthaṅgamā’ti atthi somanassaṃ, atthi dedamanassaṃ. Tattha katamaṃ somanassaṃ: yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ ceto samphassajā sātā sukhā vedanā, idaṃvuccati somanassaṃ. Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ veditaṃ cetosamphassajā asātā dukkhā vedanā, idaṃ vuccati domanassaṃ. Iti idaṃ ca somanassaṃ idaṃ ca domanassaṃ pubbeva [PTS Page 261] [\q 261/] santā honti samitā vupasantā atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā nāntīkatā. Tena vuccati ’pubbeva somanassa domanassānaṃ atthaṅgamā’ti.

653. ’Adukkhamasukha’nti yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā. Tena vuccati ’adukkhamasukha’nti.

1. Gaṇanānupubbato: syā.

[BJT Page 060] [\x 60/]

654. ’Upekkhāsatipārisuddhi’nti tattha katamā upekkhā: yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa, ayaṃ vuccati upekkhā. Tattha katamā sati: yā satianussati -pe sammāsati. Ayaṃ vuccati sati. Ayaṃ sati imāya upekkhāya vivaṭā hoti parisuddhā pariyodātā. Te vuccati ’upekkhāsatipārisuddhi’nti.

655. ’Catuttha’nti gaṇanānupubbatā1 catutthaṃ. Idaṃ catutthaṃ samāpajjatīti catutthaṃ.

656. ’Jhāna’nti upekkhā sati cittassa ekaggatā.

657. ’Upasampajjā’ti, yo catutthassa jhānassa lābho paṭilābho patti sampatti phūsanā sacchikiriyā upasampadā.

658. ’Viharatī’ti -pe- tena vuccati ’viharatī’ti.

659. ’Sabbaso rūpasaññānaṃ samatikkamā’ti. Tattha katamā pasaññā: rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhamma2sukhavihārissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti rūpasaññāyo. Imā rūpasaññāyo atikkanto hoti vītikkanto samatikkanto. Tena vuccati ’sabbaso rūpasaññānaṃ samatikkamā’ti.

660. ’Paṭighasaññānaṃ atthaṅgamā’ti tattha katamā paṭighasaññā: rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā. Imā vuccanti paṭighasaññāyo. Imā paṭighasaññāyo santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgagatā appitā vyappitā sositā visositā vyantīkatā, tena vuccati paṭighasaññānaṃ atthaṅgamāti.

661. ’Nānattasaññānaṃ amanasikārā’ti. Tattha katamā nānattasaññā: asamāpannassa manodhātusamaṅgissa vā manoviññāṇadhātu [PTS Page 262] [\q 262/] samaṅgissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti nānattasaññāyo. Imā nānattasaññāyo na manasikaroti. Tena vuccati ’nānattasaññānaṃ amanasikarā’ti.

662. ’Ananto ākāso’ti tattha katamo ākāso: yo ākāso ākāsagataṃ aghaṃ aghagataṃ vicaro viviragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi, ayaṃ vuccati ākāso. Tasmiṃ ākāse cittaṃ ṭhapeti saṇṭhapeti anantaṃ pharati. ’Tena vuccati ananto ākāso’ti.

663. ’Ākāsānañcāyatana’nti ākāsānañcāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

664. ’Upasampajjā’ti yo ākāsānañcāyatanassa lābho paṭilābho patti sampatti phūsanā sacchikiriyā upasampadā.

665. ’Viharatī’ti -pe- tena vuccati ’viharatī’ti.

1. Gaṇanānupubbato-syā. 2. Diṭṭhadhamme-sip_vi.

[BJT Page 062] [\x 62/]

666. ’Sabbaso ākāsānañcāyatanaṃ samatikkammā’ti, imaṃ ākāsānañcāyatanaṃ atikkanto hoti vitikkanto samatikkanto. ’Tena vuccati sabbaso ākāsānañcāyatanaṃ samatikkammā’ti.

667. ’Anantaṃ viññāṇa’nti taṃ yeva ākāsaṃ viññāṇena phuṭṭhaṃ manasikaroti anantaṃ pharati. Tena vuccati ’anantaṃ viñññāṇa’nti.

668. ’Viññāṇañcāyatana’nti viññāṇañcāyatanaṃ samāpannassa vā upapannsa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

669. ’Upasampajjā’ti yo viññāṇañcāyatanassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

670. ’Viharatī’ti -pe- tena vuccati ’viharatī’ti.

671. )Sabbaso viññāṇañcāyatanaṃ samatikkammā’ti imaṃ viññāṇañcāyatanaṃ atikkanto hoti vītikkanto samatikkanto. Tena vuccati ’sabbaso viññāṇañcāyatanaṃ samatikkammā’ti.

672. ’Natthi kiṃci’ti taṃ yeva viññāṇaṃ bhāveti vibhāveti antaradhāpeti natthi kiñcītipassati. Tena vuccati ’natthi kiñcī’ti.

673. ’Ākiñcaññāyatana’nti ākiñcaññāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā. [PTS Page 263] [\q 263/]

674. ’Upasampajjā’ti yo ākiñcaññāyatanassa lābho paṭilābho patti sampatti phūsanā sacchikiriyā upasampadā.

675. ’Viharatī’ti -pe- tena vuccati ’viharatī’ti.

676. ’Sabbaso ākiñcaññāyatanaṃ samatikkammā’ti imaṃ ākiñcaññāyatanaṃ atikkanto hoti vītikkanto samatikkanto. Tena vuccati ’sabbaso ākiñcaññāyatanaṃ samatikkammā’ti.

677. ’Nevasaññināsaññi’ti taṃ yeva ākiñcaññāyatanaṃ santato manasikaroti saṅkhārāvasesasamāpattiṃ bhāveti. Tena vuccati ’nevasaññināsaññi’ti.

678. ’Nevasaññānāsaññāyatana’nti nevasaññā nāsaññāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

679. ’Upasampajjā’ti yo nevasaññānāsaññāyatanassa lābho paṭilābhe patti sampatti phūsanā sacchikiriyā upasampadā.

680. ’Viharatī’ti irīyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati ’viharatī’ti.

Suttantabhājaniyaṃ.

[BJT Page 064] [\x 64/]

681. Cattāri jhānāni: paṭhamaṃjhānaṃ1 dutiyaṃjhānaṃ tatiyaṃ jhānaṃ cacutthaṃ jhānaṃ.

682. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikku yasmiṃ samayo rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samayo pañcaṅgikaṃ jhānaṃ hoti vitakko vicāro piti sukhaṃ cittassa ekaggatā, idaṃ vuccati paṭhamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

683. Tattha katamaṃ dutiyaṃ jhānaṃ: idha bhikkhu yasmiṃ samayo rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā -pe dutiyaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati dutiyaṃjhānaṃ. Avasesā dhammā jhānasampayuttā. [PTS Page 264] [\q 264/]

684. Tattha katamaṃ tatiyaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā -pe- tatiyaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti sukhaṃ cittassa ekaggata idaṃ vuccati tatiyaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

685. Tattha katamaṃ catutthaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccati tatiyaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

686. Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti vitakko vicāro pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati paṭhama jhānaṃ. Avasesā dhammā jhānasampayuttā.

687. Idha bikkhu yasmiṃ samayo rūpūpapattiyā maggaṃ bāveti vivicceva kāmehi viviccaakusalehi dhammehi avitakkaṃ vicāramattaṃ2 vivekajaṃ pīti sukhaṃ dutiyaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye caturaṅgikaṃ jhānaṃ hoti. Vicāro pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati dutiyaṃ jhānaṃ. Avasesā dhammā jhāna sampayuttā.

688. Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā -pecututthaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmaṃ samayo duvaṅgikaṃ jhānaṃ hoti. Sukhaṃ cittassa ekaggatā, idaṃ vuccati catutthaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

1. Paṭhamajjhānaṃ - sirimu. 2. Avitakkavicāramattaṃ- sīp_vi.

[BJT Page 066] [\x 66/]

690. Idha bhikkhu yasmiṃ samaye rūpūpattiyā maggaṃ bhāveti. Sukhassa ca pahānā-pe pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccati pañcamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

691. Idha bhikkhu yasmiṃ samaye arūpūpattiyā maggaṃ [PTS Page 265] [\q 265/] bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ. Sukhassa ca pahānā -pecatutthaṃ jhānaṃ upasampajjaviharati. Tasmiṃ samayi duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccatī catutthaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

692. Cattāri jhānāni: paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

693. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ. Diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye vañcaṅgikaṃ jhānaṃ hoti. Vitakko vicāro pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati paṭhamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

694. Tattha katamaṃ dutiyaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ. Diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vitakkavicārānaṃ vūpasamā -pe dutiyaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti. Pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati dutiyaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

695. Tattha katamaṃ tatiyaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ. Diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā pītiyā ca virāgā -pe- tatiyaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye ducaṅgikaṃ jhānaṃ hoti. Sukhaṃ cittassa ekaggatā, idaṃ vuccati tatiyaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

696. Tattha katamaṃ catutthaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ. Diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye ducaṅgikaṃ jhānaṃ hoti. Upekkhā cittassa ekaggatā, idaṃ vuccati catutthaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

697. Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ. Diṭṭhigatānaṃ pahānāya paṭhamāya [PTS Page 266] [\q 266/] bhumiyā pattiyā vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti. Vitakko vicāro pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati paṭhamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

[BJT Page 068] [\x 68/]

698. Idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiya pattiyā vivicceva kāmehi akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye caturaṅgikaṃ jhānaṃ hoti vicāro pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati

699. Idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiya pattiyā vutakkavicārānaṃ vūpasamā -pe- tatiyaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti sukhaṃ cittassa ekaggatā, idaṃ vuccati tatiyaṃ jhānaṃ avasesā dhammā jhānasampayuttā.

700. Idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiya pattiyā pītiyā ca virāgā -pe- catutthaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccati catutthaṃjhānaṃ avasesā dhammā jhānasampayuttā.

701. Idha bhikkhu yasmiṃ samayo lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiya pattiyā sukhassa ca pahānā -pe- pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vucca pañcamaṃjhānaṃ avasesā dhammā jhānasampayuttā.

702. Cattāri jhānāni: paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

703. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikkhu yasmiṃ samayo rūpūpapattiyā maggaṃ bhāveti. Vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasinaṃ. Tasmiṃ samaye phasso hoti-pe- avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ [PTS Page 267] [\q 267/] samaye pañcaṅgikaṃ jhānaṃ hoti. Vitakko vicāro pīti sukhaṃ cittassa ekaggatā, idaṃ vuccati paṭhamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

704. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikkhu yasmiṃ samayo rūpūpapattiyā maggaṃ bhāveti. Vitakkavicārānaṃ vūpasamā -pe dutiyaṃ jhānaṃ upasampajja viharati paṭhavikasinaṃ. Tasmiṃ samaye phasso hoti-pe- avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakka vicārānaṃ vūpasamā -pe- dutiyaṃ jhānaṃ -pe tatiyaṃ jhānaṃ -pecatutthaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pepañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti. Upekkhā cittassa ekaggatā, idaṃ vuccati pañcamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā -pe-

[BJT Page 070] [\x 70/]

705. Idha bhikkhu yasmiṃ samayo arūpūpapattiyā maggaṃ bhāveti. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatana saññāsahagataṃ sukhassa ca pahānā-pe- catutthaṃ jhānaṃ upalampajja viharati. Tasmiṃ samaye phasso hoti -pe-avikkhepo hoti. Ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassakatattā upavitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā-pe- catutthaṃ jhānaṃ upasampajjaviharati tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccati catutthaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

706. Cattāri jhānāni: paṭhamaṃjhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

707. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā viviccevakāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Tasmiṃ samaye phasso hoti -pe- [PTS Page 268] [\q 268/] avikkhepo hoti, ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ suññataṃ. Tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti: vitakko vicāro pīti sukhaṃ cittassa ekaggatā. Idaṃ vuccati paṭhamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

708. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vitakkavicārānaṃ vūpasamā -pe dutiyaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti, -pe- avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vitakkavicārānaṃ vūpasamā -pe- dukiyaṃ jhānaṃ -pe- tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ -pe paṭhamaṃ jhānaṃ -pe- pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccati pañcamaṃ jhānaṃ. Avasesā dhammā jhānasampayuttā.

709. Cattāri jhānini: paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

710. Tattha katamaṃ paṭhamaṃ jhānaṃ: idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ. Vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati viharati paṭhavikasiṇaṃ. Tasmaṃ samaye pañcaṅgikaṃ jhānaṃ hoti. Vitakko vicāro pīti sukhaṃ vittassa ekaggatā. Idaṃ vuccati paṭhamaṃ jhānaṃ avasesā dhammā jhānasampayuttā.

[BJT Page 072] [\x 72/]

Tattha katamaṃ dutiyaṃ jhānaṃ: idha bhikku yasmiṃ samaye rupāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ, vitakkavicārānaṃ vūpasamā -pe- dutiyaṃ jhānaṃ -pe- tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ -pe paṭhamaṃ jhānaṃ -pe- pañcamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmaṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā, idaṃ vuccati [PTS Page 269] [\q 269/] pañcamaṃ jhānaṃ avasesā dhammā jhānasampayuttā -pe-.

712. Idha bhikkhu yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatana saññāsahagataṃ. Sukhassa ca pahānā -pecatutthaṃ jhānaṃ upasampajja viharati. Tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti upekkhā cittassa ekaggatā. Idaṃ vuccati catutthaṃ jhānaṃ. Avasesā dhammā jhānasampayuttāti.

Abhidhammabhājaniyaṃ.

713. Cattāri jhānāni: paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ.

714. Catunnaṃ jhānānaṃ kati kusalā, kati akusalā, kati avyākatā-pe- kati saranā, kati araṇā:

715. Siyaja kusalā siyā avyākatā.

Tīṇi jhānāni etthuppannaṃ sukhaṃ vedanaṃ īpetvā sukāya vedānāya sampayuttā. Catutthaṃ jhānaṃ etthuppannaṃ adukkhamasukhaṃ vedanaṃ ṭhapetvā adukkhamasukhāya vedanāya sampayuttaṃ.

Siyā vipākā, jiyā vipākadhammadhammā, siyā neva vipāka na vipāka dhammadhammā.

Siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā.

Siyā asaṃkiliṭṭhasaṃkilesikā siyā asaṃkiliṭṭhaasaṃkilesikā. [PTS Page 270] [\q 270/]

Paṭhamaṃ jhānaṃ etthuppanne vitakkavicāre ṭhapetvā savitakkaṃ savicāraṃ. Tīṇi jhānāni avitakkaavicārā.

Dve jhānā etthuppannaṃ pītiṃ ṭhapetvā pītisahagatā. Tīṇi jhānāni etthuppannaṃ sukhaṃṭhapetvā sukhasahagatā. Catutthaṃ jhānaṃ etthuppannaṃ upekkhaṃ ṭhapetvā upekkāsahagataṃ.

Nevadassanena na bhāvanāya pahātabbā.

Nevadassanena na bhāvanāya pahātabbahetukā.

[BJT Page 074] [\x 74/]

Siyā ācayagāmino siyā apacāyagāmino siyā neva ācayagāmināpacayagāmino.

Siyā sekkhā siyā asekkā siyā nevasekkhānāsekkhā.

Siyā mahaggatā siyā appamāṇā.

Tīṇi jhānāni navattabbā parittārammaṇātipi mahaggatārammaṇātipi siyā appamāṇārammaṇā siyā na vattabbā appamāṇārammaṇāti. Catutthaṃ jhānaṃ siyā parittārammaṇaṃ siyā mahaggatārammaṇaṃ siyā appamāṇārammaṇaṃ siyā na vattabbaṃ parittārammaṇantipi mahaggatārammantipi appamāṇārammaṇantipi.

Sāhi majjhimā siyā paṇītā.

Siyā sammattaniyatā siyā aniyatā.

Tīṇi jhānāni na maggārammaṇā siyā maggahetukā siyā maggādhipatino siyā na vattabbāmaggahetukāti’pi maggādhipatinoti’pi catutthaṃ jhānaṃ siyā maggarammaṇaṃ siyā maggahetukaṃ siyā maggādhipati siyā na vattabbaṃ maggārammaṇanti’pi maggahetukanti’pi maggadhipatīti’pi.

Siyā uppannā siyā anuppannā siyā uppādino.

Siyā atītā siyā anāgatā siyā paccuppannā.

Tīṇi jhānāni na vattabbā atītārammaṇāti’pi anāgatārammaṇāti’pi paccuppannārammaṇāti’pi. Catutthaṃ jhānaṃ siyā atītārammaṇaṃ siyā anāgatārammaṇaṃ siyā paccuppannārammaṇaṃ. Siyā na vattabbaṃ atītārammaṇanti’pi anāgatārammaṇanti’pi paccuppannārammaṇanti’pi.

Siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.

Tīni jhānāni bahiddhārammaṇā. Catutthaṃ jhānaṃ siyā ajjhattārammaṇaṃ siyā bahiddhārammaṇaṃ siyā ajjhattabahiddhārammaṇaṃ siyā na vattabbaṃ ajjhattārammaṇanti’pi bahiddhārammaṇanti’pi ajjhattabahiddhārammaṇanti’pi.

716. Anidassanaappaṭighā.

Na hetu.

Sahetukā.

Hetusampayuttā.

Na vattabbā hetu ceva sahetukāti, sahetukā ceva na ca hetu

Na vattabbā hetu ceva hetusampayuttāti, hetusampayuttā ceva na ca hetu.

Na hetu sahetukā.

[BJT Page 076] [\x 76/]

717. Sappaccayā saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā. [PTS Page 271] [\q 271/]

Siyā lokiyā siyā lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

718. No āsavā.

Siyā sāsavā siyā anāsavā.

Āsavavippayuttā.

Na vattabbā āsavā ceva sāsavāti, siyā sāsavā ceva no ca āsavā, siyā na vattabbā sāsavā ceva no ca āsavāti.

Na vattabbā āsavā ceva āsavasampayuttāti’pi, āsavasampayuttā ceva no ca āsavāti’pi.

Siyā āsavavippayuttā sāsāvā, siyā āsavavippayuttā anāsavā.

719. No saññojanā -pe- no ganthā -pe- no oghā -pe no yogā -pe- no nīvaraṇā -pe- no parāmāsā -pe-.

720. Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṃsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṃsaṭṭhasamuṭṭhānā.

Cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Siyaja upādinnā, siyā anupādinnā.

[BJT Page 078] [\x 78/]

721. No upādānā -pe- no kilesā -pe-na dassanena pahātabbā na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Paṭhamaṃ jhānaṃ etthuppannaṃ vitakkaṃ ṭhapetvā savitakkaṃ. Tīṇi jhānāni avitakkā.

Paṭhamaṃ jhānaṃ otthuppannaṃ vicāraṃ ṭhapetvā savicāraṃ. Tīṇi jhānāni avicārā.

Dve jhānā etthuppannaṃ pītiṃ ṭhapetvā sappītikā. Dve jhānā appītikā.

Dve jhānā etthūppannaṃ pīti ṭhapetvā pītisahagatā. Dve jhānā na pītisahagatā.

Tīni jhānāni etthuppannaṃ sukhaṃ ṭhapetvā sukhasahagatā. Catutthaṃ jhānaṃ na sukhasahagataṃ.

Catutthaṃ jhānaṃ etthuppannaṃ upekkhaṃ ṭhapetvā upekkhāsahagataṃ. Tīṇi jhānāni na upekkhāsahagatā.

Na kāmāvacarā.

Siyā rūpāvacarā. Siyā na rūpāvacarā.

Tīṇi jhānāni na arupāvacarā. Catutthaṃ jhānaṃ siyā arūpāvacaraṃ siyā na arūpāvacaraṃ.

Siyā pariyāpannā, siyā apariyāpannā.

Siyā niyyānikā, siyā aniyyānikā.

Siyā niyatā, siyā aniyatā.

Siyā sauttarā, siyāanuttarā.

Araṇāti.

Pañhapucchakaṃ.

Jhānavibhaṅgo niṭṭhito.