[PTS Page 272] [\q 272/]
[BJT Vol Vbh 2] [\z Vibh /] [\w II /]
[BJT Page 080] [\x 80/]

Abhidhammapiṭake
Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

Dutiyo bhāgo

13. Appamaññā vibhaṅgo

722. Catasso appamaññayo. Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ eritvā viharati. Tathā dutiyaṃ tathā tatiyaja tathā catutthiṃ. 1 Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena2 eritvā viharati. Karuṇāsahagatane cetasā ekaṃ disaṃ eritvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ eritvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthi iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ eritvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati.

723. Kathaṃ ca bhikkhi mettāsahagatena cetasā ekaṃ disaṃ eritvā viharati: seyyathāpi nāma ekaṃ puggalaṃ piyaṃ manāpaṃ disvā mettāyeyya evameva sabbe satte mettāya erati.

Tattha katamā mettā: yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti. Ayaṃ vuccati mettā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ hadayaṃ panḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho [PTS Page 273] [\q 273/] tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya mettāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ, tena vuccati mettā sahagatena cetasāti.

’Ekaṃ disa’nti: puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā.

’Eritvā’ti: eritvā adhimuccitvā.

’Viharatī’ti: irīyati vattati pāleti yapeti yāpeti carati viharati3 tena vuccati viharatīti.

’Tathā dutiya’nti: yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ, tathā tatiyaṃ disaṃ, tathā catutthiṃdisaṃ, tathā uddhaṃ, tathā adho, tathā tiriyaṃ, tathā vidisaṃ.

1. Catutthaṃ-machasaṃ 2. Abyāpajjena-machasaṃ. 3. Vicarati: sīmu1, sīmu2.

[BJT Page 082] [\x 82/]

’Sabbadhi sabbattatāya sabbāvantaṃ loka’nti: sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāya vacanametaṃ ’sabbadhi sabbattatāya sabbāvantaṃ loka’nti.

’Mettāsahagatena cetasā’ti tattha katamā mettā: yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti ayaṃ vuccati mettā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ-pe tajjāmanoviñññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya mettāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ, tena vuccati mettāsahagatena cetasāti.

’Vipulenā’ti yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃ so avero, yo avero so avyāpajjho1.

’Varitvā’ti eritvā adhimuccitvā.

’Viharatī’ti -pe- tena vuccati viharatīti.

724. Kathañca bhikku karuṇāsahagatena cetasā ekaṃ disaṃ eritvā virahati: seyyathāpi nāma ekaṃ puggalaṃ duggataṃ durupetaṃ disvā karuṇāyeyya, evameva sabbe satte karuṇāya erati2.

Ttha katamā karuṇā: yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti, ayaṃ vuccati karuṇā. Tattha katamā cittaṃ: [PTS Page 274] [\q 274/] yaṃ cittaṃ mano mānasaṃ-pe tajjāmanoviññāṇadhātu idaṃ vuccati cittaṃ, idaṃ cittaṃ imāya karuṇāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ, tena vuccati ’karuṇāsahagatena cetasā’ti.

’Ekaṃ disa’nti: puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dak_khiṇaṃ vā disaṃ uddhaṃ vā adhovā tiriyaṃ vā vidisaṃ vā.

’Eritvā’ti: eritvā adhimuccitvā.

’Viharatī’ti -pe- tena vuccati ’viharatī’ti.

’Tathā dutiya’nti: yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ, tathā tatiyaṃ disaṃ, tathā catutthiṃ disaṃ, tathā uddhaṃ, tathā ado, tathā tiriyaṃ, tathā vidisaṃ.

’Sabbadhi sabbattatāya sabbāvantaṃ loka’nti: sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāya vacāmetaṃ ’sabbadhi sabbattatāya sabbāvantaṃ lona’nti.

’Karuṇāsahagatena cetasā’ti tattha katamā karuṇā: yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti, ayaṃvuccati karuṇā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya karuṇāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati karuṇāsahagatena cetasāti.

1. Avyāpajjo-machasaṃ 2. Viharati-sīmu1, sīmu2.

[BJT Page 084] [\x 84/]

’Vipulenā’ti: yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃ so avero, yo avero so avyāpajjho.

’Eritvā’ti: eritvā adhimuccitvā.

’Viharatī’ti: -pe- tena vuccati viharatīti.

725. Kathañca bhikkhu muditā sahagatena cetasā ekaṃ disaṃ eritvā viharati: seyyathāpi nāma ekaṃ puggalaṃ piyaṃ manāpaṃ disvā mudito assa, evameva sabbe satte muditāya erati.

Tattha katamā muditā: yā sattesu muditā muditāyanā muditāyitattaṃ muditācetovimutti, ayaṃ vuccati muditā. [PTS Page 275] [\q 275/] tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviñññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya muditāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ, tena vuccati muditāsahagatena cetasāti.

’Ekaṃ disa’nti: puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vi.

’Varitvā’ti: eritvā adhimuccitvā.

’Viratī’ti: -pe- tena vuccati viharatīti.

’Tathā dutiya’nti: yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ, tathā tatiyaṃ disaṃ, tathā catutthiṃdisaṃ, tathā uddhaṃ, tathā adho, tathā tiriyaṃ, tathā vidisaṃ.

’Sabbadhi sabbattatāya sabbāvantaṃ loka’nti: sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāya vacanametaṃ ’sabbadhi sabbattatāya sabbāvantaṃ loka’nti.

’Muditāsahagatena cetasā’ti: tattha katamā muditā: yā sattesu muditā muditāyanā muditāyitattaṃ muditācetovimutti, ayaṃ vuccati muditā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya muditāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati’muditā sahagatena cetasā’ti.

’Vipulenā’ti: yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃso avero, yo avero so avyāpajjho.

’Eritvā’ti: eritvā adimuccitvā.

’Viharatī’ti: -pe- tena vuccati viharatīti.

[BJT Page 086] [\x 86/]

726. Kathaṃ ca bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ eritvā virahati: seyyathāpi nāma enaṃ piggalā neva manāpaṃ na amanāpaṃ disvā upekkhako assa, evameva sabbe satte upekkhāya erati. Tattha katamā upekkhā: [PTS Page 276] [\q 276/] yā sattesu upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti ayaṃ vuccati upekkhā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe tajjāmano viññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya upekkhāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ, tena vuccati upekkhāsahagatena cetasā’ti.

’Ekaṃ disa’nti: puratthimaṃ vā disaṃ pacchimaṃvā disaṃ uttaraṃ vā disaṃ dakkhinaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā.

’Eritvā’ti: eritvā adhimuccitvā.

’Viharatī’ti: -pe- tena vuccati viharatīti.

’Tathā dutiya’nti: yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ, tathā tatiyaṃ disaṃ, tathā catutthiṃ disaṃ, tathā uddhaṃ, tathā adho, tathā tiriyaṃ, tathā vidisaṃ.

’Sabbadhi sabbattatāya sabbāvantaṃ loka’nti: sabbena sabbaṃ sabbathā sabbaṃ asesa nissesaṃ pariyādāya vacanametaṃ sabbadhi sabbattatāya sabbāvantaṃ loka’nti.

’Upekkhāsahagatena cetasā’ti tattha katamā upekkhā: yā sattesu upekkhā upekkhāyanā upekkhāyitattaṃ upekkhāceto vimutti, ayaṃ vuccati upekkhā. Tattha katamaṃ cittaṃ: yaṃ cittaṃ mano mānasaṃ -pe- tajjāmanoviññāṇadhātu, idaṃ vuccati cittaṃ. Idaṃ cittaṃ imāya upekkhāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ tena vuccati ’upekkhāsahagatena cetasā’ti.

’Vipulenā’ti: yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃso avero, yo avero so avyāpajjho.

’Eritvā’ti: eritvā adhivuccitvā.

’Virahatī’ti: irīyati vattati pāleti yapeti yāpeti carati viharati tena vuccati ’viharatī’ti.

Suttantabhājaniyaṃ.

727. Catasso appaññāyo: mettā karuṇā muditā upekkhā.

728. Tattha katamā mettā: [PTS Page 277] [\q 277/] idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bāveti, vivicceva kāmehi -pepaṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovumtti. Ayaṃ vuctati vettā. Avasesā dhammā vettāya sampayuttā.

[BJT Page 088] [\x 88/]

Tattha katamā mettā: idha bhikkhu yasmiṃ samaye rūpūpattiya maggaṃ bhāveti vitakkavicārānaṃ vūpasamā -pe- dutiyaṃ jhānaṃ upasampajja virahati mettāsahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

Tattha katamā mettā: idha bhikkhu yasmiṃ samaye rūpūpattiya maggaṃ bhāveti pītiyā ca virāgā -pe- tatiyaṃ jhānaṃ upasampajja virahati mettāsahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

729. Idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti. Vivicceva kāmehi -pe-paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekaja pītisukaṃ dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā. , Ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

Idha bhikkhū yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti. Vitakka vicārānaṃ vūpasamā -pe-tatiyaṃ jhānaṃ upajasampajja viharati mettā sahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpattiyā maggaṃ bhāveti pītiyā ca virāgā -pe- catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ. Yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā. [PTS Page 278] [\q 278/]

730. Tattha katamā karuṇā: idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

Tattha katamā karuṇā: idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā -pe- dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

[BJT Page 090] [\x 90/]

Tattha katamā karuṇā: idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti pītiyā ca virāgā -pe- tatiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

731. Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā -pe tatiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpupapattiyā maggaṃ bhāveti pītiyā ca virāgā -pe- catutthaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ. Yā tasmiṃ samaye [PTS Page 279] [\q 279/] karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovumtti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

732. Tattha katamā muditā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

Tattha katamā muditā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpāsamā -pe- dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

Tattha katamā muditā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā pe- tatiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

[BJT Page 092] [\x 92/]

733. Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vvekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā -pe tatiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā -pecatutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovumtti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

734. Tattha katamā upekkhā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati upekkhā sahagataṃ. Yā tasmiṃ samaye upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti, ayaṃ vuccati upekkhā. Avasesā dhammā upekkhāya sampayuttā.

735. Catasso appamaññāyo: mettā karuṇā muditā upekkhā.

736. Tattha katamā mettā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti. Ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmaṃ samayo metti mettāyanā mettāyitattaṃ mettācettovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

Tattha katamā mettā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhaveti vitakkavicārānaṃ vūpasamā-pe- dutiyaṃ [PTS Page 280] [\q 280/] jhānaṃ upasampajja viharati mettā sahagataṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā -pe- dutiyaṃ jhānaṃ-petatiyaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe- dutiyaṃ jhānaṃ-pe tatiyaṃjhānaṃ -pe- catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovumutti. Ayaṃ vuccatimettā. Avasesā dhammā mettāya sampayuttā.

[BJT Page 094] [\x 94/]

Tattha katamā karuṇā: idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samayo phasso hoti -pe- avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upavitattā vipākaṃ vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajjavirahati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃkaruṇācetovimutti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā.

Tattha katamā karunā: idha bhikku yasmiṃ samaye rūpūpapattiyā maggaṃ bāveti vitakkavicārānaṃ vūpasamā-pe- dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā-pe dutiyaṃjhānaṃ -pe- tatiyaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe- dutiyaṃ jhānaṃ -pe-tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ upasampajja viharati karunāsahagataṃ. Yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karunāceto vimutti, ayaṃ vuccati karuṇā. Avasesā dhammā karuṇāya sampayuttā. [PTS Page 281] [\q 281/]

738. Tattha katamā muditā: idha bhikku yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vvicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi -papaṭhamaṃjhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditāceto vimutti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

Tattha katamā muditā: idha bhikku yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā-pe- dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā-pe dutiyaṃjhānaṃ -pe- tatiyaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pe- dutiyaṃ jhānaṃ -pe-tatiyaṃ jhānaṃ -pecatutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ. Yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditāceto vimutti, ayaṃ vuccati muditā. Avasesā dhammā muditāya sampayuttā.

739. Tattha katamā upekkhā: idha bhikku yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati upekkhā sahagataṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sukhassa ca pahānā dukkhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati upekkhā sahagataṃ. Yā tasmiṃ samaye upekkhā upekkhā upekkhāyitattaṃ upekkhāceto vimutti, ayaṃ vuccati upekkhā. Avasesā dhammā upekkhāya sampayuttā.

[BJT Page 096] [\x 96/]

740. Catasso appamaññāyo: mettā karuṇā muditā upekkhā.

741. Tattha katamā mettā: idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ, vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, [PTS Page 282] [\q 282/] yā tasmiṃ samaye metti mettāyatā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

Tattha katamā mettā: idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ, vtakkavicārānaṃ vūpasamā -pe dutiyaṃ jhānaṃ -pe- tatiyaṃ jhānaṃ -pe- paṭhamaṃ jhānaṃ -pedutiyaṃ jhānaṃ -pe tatiyaṃ jhānaṃ -pe- catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyatā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati mettā. Avasesā dhammā mettāya sampayuttā.

742. Tattha katamā karuṇā -pe- tattha katamā muditā-pe- tattha katamā upekkhā: idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhamma sukhavihāraṃgha sukhassa ca pahānā dukkhassa ca pahānā -pecatutthaṃjhānaṃ upasampajja viharati upekkhā sahagataṃ, yā tasmiṃ samaye upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti, ayaṃ vuccati upekkhā. Avasesādhammā upekkhāya sampayuttā.

Abhidhammabhājaniyaṃ.

743. Catasso appamaññāyo: idha bhikkhu mettāsahagatena cetasā vakaṃ disaṃ eritvā virahati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catuthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ eritvā virahati. Tathā dutiyaṃ, tathā tatiyaṃ tathā catutthiṃ. Iti uddhamedho tiriyaṃsabbadhi sabbattatāya sabbāvantaṃ lokaṃ saruṇāsahagatena cetasaja vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā virahati. Muditāsahagatena cetasā ekaṃ disaṃ eritvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthi. Iti uddhamedho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lekaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abayāpajjhena eritvā virahati. Upekkhāsahagatena cetasā ekaṃ disaṃ eritvā viharati. Tathaṃ dutiyaṃ, tathā tatiyaṃ, tathā catutthi. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati.

[BJT Page 098] [\x 98/]

744. Catunnaṃ appamaññānaṃ kati kusalā, kati akusalā, kati avyākatā -pe- kati saraṇā, kati araṇā: [PTS Page 283] [\q 283/]

746. Siyā kusalā, siyā avyākatā.

Tisso appamaññāyo sukhāya vedanāya sampayuttā. Upekkhā adukkhamasukhāya vedanāya sampayuttā.

Siyā vipākā, siyā vipakadhammadhammā, siyā neva vipāka na vipāka dhammadhammā.

Suyā upādinnūpādāniyā, siyā anupādinnūpādāniyā.

Asaṃkiliṭṭhasaṃkilesikā.

Tisso appamañññāyo siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Upekkhā avitakkaavicārā.

Tisso appamaññayo siyā pītisahagatā, siyā sukhasahagatā, na upekkhāsahagatā, siyā na vattabbā pītisahagatāti. Upekkhā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Siyā ācayagāmino, siyā nevācayagāmi nāpacayagāmino.

Neva sekkhā nāsekkhā.

Mahaggatā.

Na vattabbā parittārammaṇāti’pi mahaggatārammaṇāti’pi appamāṇārammaṇāti’pi.

Majjhimā.

Aniyatā.

Na vattabbā maggārammaṇāti’pi maggahetukāti’pi maggādhipatino ti’pi.

Siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā atītārammaṇāti’pi anāgatārammaṇāti’pi paccuppannārammaṇāti’pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassana appaṭighā.

[BJT Page 100] [\x 100/]

746. Mettā hotu, tisso appamaññāyo na hetu.

Sahetukā.

Hetusampayuttā.

Mettā hetu ceva sahetukā ca. Tisso appamañññāyo na vattabbā hetu ceva sahetukāti, sahetukā ceva na ca hetu.

Mettā hetu ceva hetusampayuttā ca, tisso appamaññāyo na vattabbā hetu ceva hetusampayuttāti. Hetusampayuttā ceva na ca hetu.

Tisso appamaññāyo na hetu sahetukā, mettā na vattabbā na hetu sahetukāti’pi na hetu ahetukāti’pi.

747. Sappaccayā.

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokiyā.

Kenaci viññeyyā, kenaci na viññeyyā.

748. No āsavā.

Sāsavā. Āsavavippayuttā.

Na vattabbā āsavā ceva sāsavāti, sāsavā ceva no ca āsavā.

Na vattabbā [PTS Page 284] [\q 284/] āsavā ceva āsavasampayuttāti’pi āsavasampayuttā ceva no ca āsavāti’pi.

Āsavavippayuttā sāsavā.

749. Ne saññojana -pe- no ganthā -pe- no oghā -pe no yogā -pe no nīvaraṇā -pe- no parāmāsā -pe-

750. Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṃsaṭṭhā.

Cittasamuṭṭhānā.

[BJT Page 102] [\x 102/]

Cittasahabhuno.

Cittānuparivattino.

Cittasaṃsaṭṭhasamuṭṭhānā.

Cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

Bāhira.

No upādā.

Siyā upādinnā, siyā anupādinnā.

751. No apādānā-pe- no kilesā -pe-

Na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Tisso appamaññāyo siyā savitakkā, siyā avitakkā. Upekkhā avitakkā.

Tisso appamaññāyo siyā savicārā, siyā avicārā. Upekkhā avicārā.

Tisso appamaññāyo siyā sappītikā, siyā appītikā. Upekkhā appītikā.

Tisso appamaññāyo siyā pītisahagatā, siyā na pītisahagatā. Upekkhā na pītisahagatā.

Tisso appamaññāyo sukhasahagatā. Upekkhā na sukhasahagatā.

Upekkhā upekkhāsahagatā. Tisso appamaññāyo na upekkhā sahagatā.

Na kāmāvacarā.

Rūpāvacarā.

Na arahaḷapāvacarā.

Pariyāpannā.

Aniyyānikā.

Aniyatā

Sauttarā.

Araṇāti.

Pañhapucchakaṃ

Appamaññāvibhaṅgo niṭṭhito.