[PTS Page 285] [\q 285/]
[BJT Vol Vbh 2] [\z Vibh /] [\w II /]
[BJT Page 104] [\x 104/]

Abhidhammapiṭake
Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

Dutiyo bhāgo

14. Sikkhāpadavibhaṅgo.

752. Pañca sikkhāpadāni: pāṇātipātā veramaṇīsikkhāpadaṃ, adinnādānā veramaṇīsikkhāpadaṃ, kāmesu mucchācārā veramaṇīsikkhāpadaṃ, musāvādā veramaṇīsikkhāpadaṃ, surāmerayamaccapamādaṭṭhānā veramaṇīsikkhāpadaṃ,

753. Ttha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusaṃla cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ ājjhāpattivelānatikkamo setughāto, idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā.

Ttha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusaṃla cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ1, idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā

Ttha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusaṃla cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa yo tasmiṃ samaye idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā tipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā

Ttha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusaṃla cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe somanassasahagataṃ ñāṇavppayuttaṃ [PTS Page 286 [\q 286/] -@]pa- somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ ñāṇampayuttaṃ -peupekkhāsahagataṃ ñāṇa sampayuttaṃ sasaṅkhārena -peupekkhāsahagataṃ ñāṇavippayutt-pe-upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto. Idaṃ vuccati pāṇātipātā veramaṇī sikkhāpada, avasesā dhammā veramaṇiyā sampayuttā -pe-

Ttha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ, idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā cenāya sampayuttā -pe-

Ttha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa yo tasmiṃ samaye phasso -pe-paggāho avikkhepo, idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ.

1. Saññcetayitattaṃ-machasaṃ, syā.

[BJT Page 106] [\x 106/]

754. Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ: -pekāmesumicchācārā veramaṇīsikkhāpadaṃ-pe- musāvādā veramaṇīsikkhāpadaṃ -pe- surāmerayamaññajapamādaṭṭhānā veramaṇīsikkhāpadaṃ. Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā-pe-

Tattha katamaṃ surāmerayamaccajapamādaṭṭhānā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃkusalaṃ cittaṃ uppannaṃ [PTS Page 287] [\q 287/] hoti somanassa sahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ. Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṃ surāmerayamaccajapamādaṭṭhānā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃkusalaṃ cittaṃ uppannaṃ hoti somanassa sahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa yo tasmiṃ samaye phasso -pepaggāho avikkhepo, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ.

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā verahaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusaṃla cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe somanassasahagataṃ ñāṇavippayuttaṃ-pe- somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe- upekkhāsahagataṃ ñāṇavippayuttaṃ -pe upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpattivelāanatikkame setughāto, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā -pe-

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhaṃpadaṃ: yasmaṃ samaye kāmāvacaraṃkusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ, vasesā dhammā cetanāya sampayuttā-pe-

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa yo tasmiṃ samaye phasso-pe-paggāho [PTS Page 288] [\q 288/] avikkhepo, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ.

[BJT Page 108] [\x 108/]

755. Pañca sikkhāpadāni: pāṇātipātā veramaṇīsikkhāpadaṃ adinnādānā veramaṇīsikkhāpadaṃ, kāmesu macchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ.

756. Tattha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ majjhimaṃ paṇītaṃ, chandādipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vīmaṃsādhipateyyaṃ. Chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ vīmaṃsādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇīakiriyā akaraṇaṃ anajjhāpatti velā anatikkamo setughāto. Idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ majjhimaṃ paṇītaṃ, chandādipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vīmaṃsādhipateyyaṃ. Chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ vīmaṃsādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye cenā sañcetanā cetayitattaṃ, idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: [PTS Page 289] [\q 289/] yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ majjhimaṃ paṇītaṃ, chandādipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vīmaṃsādhipateyyaṃ. Chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ vīmaṃsādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ pāṇātipātā viramantassa, yo tasmiṃ samaye phasso -pepaggāho avikkhepo, idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ.

Tattha katamaṃ pāṇātipātā veramaṇīsikkhāpadaṃ: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe- somanassasahagataṃ ñāṇavippayuttaṃ -pe- somanassasahagataṃ ñāṇavippayutta sasaṅkhārena -pe- upekkhā lahagataṃ ñāṇasampayuttaṃ -pe upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṃṅkhārena-pe upekkhāsahagataṃ ñāṇavippayuttaṃ -pe- upekkhā sahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ majjhimaṃ paṇītaṃ, chandādipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ, chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇīakiriyā akaraṇaṃ anajjhāpatti velā anatikkamo setughāto. Idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā. -Peavasesā dhammā cetanāya sampayuttā -pe- phasso -pepaggāho avikkhepo, idaṃ vuccati pāṇātipātā veramaṇisikkhāpadaṃ.

[BJT Page 110] [\x 110/]

757. Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ-pekāmesu micchācārā veramaṇīsikkhāpadaṃ -pe- musāvādā veramaṇīsikkhāpadaṃ-pesurāmerayamajjapamādaṭṭhānāveramaṇīsikkhāpadaṃ- : yasmi samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ majjhimaṃ paṇītaṃ, chandādhipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vimaṃsādhipateyyaṃ, chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, [PTS Page 290] [\q 290/] viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, vimaṃsādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ surāmerayemajjapamādaṭṭhānāviramantassa, yā tasmiṃ samaye surāmeraya majjapamādaṭṭhānāārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto, idaṃ vuccati surāmeraya majjapamādaṭṭhānā veramaṇīsikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā-pe-avasesā dhammā cetanāya sampayuttā-pe-phasso -pe- paggāho avikkhepe, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ.

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ: yasmaṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassa sahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe somanassasahagataṃ ñāṇavippayuttaṃ-pe- somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe- upekkhāsahagataṃ ñāṇavippayuttaṃ -pe upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ majjhimaṃ paṭhītaṃ, chandādhipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vimaṃsādhipateyyaṃ, chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ, cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ surāmerayemajjapamādaṭṭhānāviramantassa, yā tasmiṃ samaye surāmeraya majjapamādaṭṭhānāārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto, idaṃ vuccati surāmeraya majjapamādaṭṭhānā veramaṇīsikkhāpadaṃ, avasesā dhammā veramaṇiyā sampayuttā-pe-avasesā dhammā cetanāya sampayuttā-pe-phasso -pe- paggāho avikkhepe, idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ.

758. Katame dhammā sikkhā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammā sikkhā. [PTS Page 291] [\q 291/]

Katame dhammā sikkhā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe somanassasahagataṃ ñāṇavippayuttaṃ -pe- somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ -pe- upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ ñāṇavippayuttaṃ -pe-upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārana rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti -pe avikkhepo hoti ime dhammā sikkhā.

[BJT Page 112] [\x 112/]

759. Katame dhammā sikkhā: yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti-pearūpupapattiyā maggaṃ bhāveti-pe- lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti-pe avikkhepo hoti, ime dhammā sikkhā.

Abhidhammabhājaniyaṃ

760. Pañca sikkhāpadāni: pāṇātipātā veramaṇīsikkhāpadaṃ, adinnādānā veramaṇīsikkhāpadaṃ, kāmesu micchācārā veramaṇīsikkhāpadaṃ, musāvādā veramaṇīsikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṃ.

761. Pañcannaṃ sikkhāpadānaṃ kati kusalā. Kati akusalā. Kati avyākatā-pe- kati saranā, kati araṇā:

762. Kusalāyeva.

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Vipākadhammadhammā.

Anupādinnupādāniyā.

Asaṃkiḍiṭṭhasaṃkilesikā.

Savitakkasavicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Nevadassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā. [PTS Page 292] [\q 292/]

Ācayagāmino.

Neva sekkhā nāsekkhā.

Parittā.

Parittārammaṇā.

Majjhimā.

Aniyatā.

Na vattabbā maggārammaṇātī’pi maggahetukāti’pi maggādhipatīnoti’pi.

Siyā uppannā, siyā anuppannā, na vattabbā uppādinoti.

[BJT Page 114] [\x 114/]

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Paccuppannārammaṇā.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanaappaṭighā.

763. Na hetu.

Sahetukā.

Hetusampayuttā.

Na vattabbā hetu ceva sahetukātī, sahetukāceva na ca hetu.

Na vattabbā hetu ceva hetusampayuttāti, hetusampayuttāceva na ca hetu.

Na hetu sahetukā.

764. Sappaccayā.

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lekiyā.

Kenaci viññeyyā, kenaci na viññeyyā.

765. No āsavā.

Sāsavā.

Āsavavippayuttā.

Na vattabbā āsavāceva sāsavāti. Sāsavāceva ne ca āsavā.

Na vattabbā āsavā ceva āsavasampayuttāti’pi āsavasampayuttā ceva no ca āsavātī’pi.

Āsavavippayuttā sāsavā.

766. No saññojanā -pe-no ganthā -pe- no oghā -pe no yogā-pe-no nīvaraṇā -pe- no parāmāsā -pe-

[BJT Page 116] [\x 116/]

767. Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṃsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṃsaṭṭhasamuṭṭhānā.

Cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

768. No upādānā -pe- no kilesā -pe-

Na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Savitakkā.

Savicārā.

Siyā sappītikā, siyā appītikā.

Siyā pītisahagatā, siyā na pītisahagatā.

Siyā sukhasahagatā, siyā na sukhasahagatā.

Siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Kāmāvacarā.

Na arūpāvacārā.

Pariyāpannā.

Aniyyānikā.

Aniyatā.

Sauttarā.

Araṇāti.

Pañhapucchakaṃ.

Sikkhāpadavibhaṅgo niṭṭhito.