[PTS Page 293] [\q 293/]
[BJT Vol Vbh 2] [\z Vibh /] [\w II /]
[BJT Page 118] [\x 118/]

Abhidhammapiṭake
Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

Dutiyo bhāgo

15. Paṭisambhidā vibhaṅgo

769. Catasso paṭisambhidā: attha paṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā, atthe ñāṇaṃ atthapaṭisambhidā, dhamme gñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā,

770. Catasso paṭisambhidā: atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhāna paṭisambhidā. Dukkhe ñāṇaṃ atthapaṭisambhidā, dukkhasamudaye ñāṇaṃ dhammapaṭisambhidā, dukkhanirodhe ñāṇaṃ atthapaṭisambhidā, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñānaṃ nirutti paṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā,

771.

Catasso paṭisambhidā: attha paṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā, hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā, sambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā,

772. Catasso paṭisambhidā: attha paṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā, ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā imesu dhammesu ñāṇaṃ atthapaṭisambhidā, yehi dhammehi1 te dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā tesu dhammesu ñāṇaṃ dhammapaṭisambhidā tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā, [PTS Page 294] [\q 294/]

773. Catasso paṭisambhidā: attha paṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā, jarāmaraṇe gñāṇaṃ atthapaṭisambhidā jarāmaraṇasamudaye ñāṇaṃ dhammapaṭisambhidā, jarāmaraṇanirodhe ñāṇaṃ atthapaṭisambhidā, jarāmaraṇa nirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā, tatra2 dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā,

774. Catasso paṭisambhidā: attha paṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā, jātiyā ñāṇaṃ -pe-bhave ñāṇaṃ -pe-upādāne ñāṇaṃ -petaṇhāya ñāṇaṃ -pevedanāya ñāṇaṃ -pe- phasse ñāṇaṃ -pe- saḷāyatane ñāṇaṃ -pe nāmarūpe ñāṇaṃ -pe- viññāṇe ñāṇaṃ -pesaṅkhāresu ñāṇaṃ atthapaṭisambhidā, saṅkhārasamdaye ñāṇaṃ dhammapaṭisambhidā, saṅkhāranirodhe ñāṇaṃ atthapaṭisambhidā, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

1. Yamhā dhammā -sīmu, sī, machasaṃ. 2. Tattha - sip vi, aṭṭhakathā.

[BJT Page 120] [\x 120/]

775. Catasso paṭisambhidā: atthapaṭisambhidā, dhammapaṭisambhidā, nirutti paṭisambhidā, paṭibhānapaṭisambhidā. Tattha katamā dhammapaṭisambhidā: idha bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, ayaṃ vuccati dhammapaṭisambhidā. So tassa tasseva bhāsitassa atthaṃ jānāti ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa atthoti ayaṃ vuccati atthapaṭisambhidā. Tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭsambhidā ñāṇesu ñāṇaṃ paṭibhāna paṭisambhidā.

Suttantabhājaniyaṃ.

776. Catasso paṭisambhidā: atthapaṭisambhidā, dhammapaṭisambhidā, nirutti paṭisambhadā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā [PTS Page 295] [\q 295/] panārabbha tasmaṃ samaye phasso hoti -pe- avikkhepo hoti imedhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti. Imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

777. Catasso paṭisambhidā: atthapaṭisambhidā, dhammapaṭisambhidā, nirutti paṭisambhadā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe somanassasahagataṃ ñāṇavippayuttaṃ -pe- somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ ñāṇavippayuttaṃ -pe upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti -pe- avikkhepo hoti imedhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

778. Catasso paṭisambhidā: attha paṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye rūpūpapattiyāmaggaṃ bhāveti vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ, tasmiṃ samaye phasso hoti-pe- avikkhepo hoti, ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti heti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, yena ñāṇena tāti ñāṇāni jānāti imāni ñāṇāni idamattha jotakānī’ti ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. [PTS Page 296] [\q 296/]

[BJT Page 122] [\x 122/]

779. Catasso paṭisambhidā: atthapaṭisambhidā dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā nāsaññāyatana saññasahagataṃ sukhassa ca pahānā-pe- catutthaṃ jhānaṃ upasampajja viharati. Tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābilāpe ñānaṃ nirattipaṭisambidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti. Ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

780. Catasso paṭisambhidā: atthapaṭisambhidā dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati. Dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñānaṃ nirattipaṭisambidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti. Ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

781. Catasso paṭisambhidā: atthapaṭisambhidā dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panāhabbha tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābilāpe ñānaṃ nirattipaṭisambidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti. Ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. [PTS Page 297] [\q 297/]

782. Catasso paṭisambhidā: atthapaṭisambhidā dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā kusalā: yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena -pe- somanassasahagataṃ diṭṭhigatavippayuttaṃ -pe- somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ daṭṭhigatasampayuttaṃ -pe upekkhāsahagataṃ diṭṭhi gatasampayuttaṃ sasaṅkhārena -pe upekkhāsahagataṃ diṭṭhigatavippayuttaṃ -pe- upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena -pe-domanassa sahagataṃ paṭighasampayuttaṃ-pedomanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena -pe- upekkhāsahagataṃ vicikicchāsampayuttaṃ -pe upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā panāhabbha tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābilāpe ñānaṃ nirattipaṭisambidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti. Ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

[BJT Page 124. [\x 124/] ]

783. Tisso paṭisambhidā: atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmija samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmaṃ samaye phasso hoti, vedanā hoti, saññā hota, cetanā hoti, cittaṃ hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambidā, yāya niruttiyā tesaja dhammānaṃ paññatti hoti. Tatra dhamma niruttābilāpe ñāṇaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñāṇaṃ paṭihānapaṭisambhidā.

783. Tisso paṭisambhidā: atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmija samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti [PTS Page 298] [\q 298/] upekkhāsahagataṃ saddārammaṇaṃ-peghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ-pe- jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ-pe- kāyaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ phomṭhabbārammaṇaṃ tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, sukhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hota, sukhindriyaṃ hoti jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambidā, yāya niruttiyā tesaja dhammānaṃ paññatti hoti. Tatra dhamma niruttābilāpe ñāṇaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñāṇaṃ paṭihānapaṭisambhidā.

785. Tisso paṭisambhidā: atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmija samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ manodhātu uppannā heti upekkhāsahagatā rūpārammaṇaṃ vā -pephoṭṭhabbārammaṇā vā. Yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmi samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambidā. Yāniruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābilāpe 0ṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñaṇaṃ paṭibhānapaṭisambhidā.

[BJT Page 126] [\x 126/]

786. Tisso paṭisambhidā: atthapaṭisambhidā, nirutti paṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panāhabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino [PTS Page 299] [\q 299/] dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambidā, yāya niruttiyā tesaṃ dhammānaṃ paññātti hoti tatra dhammaniruttābilāpe ñānaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambidā.

787. Tisso paṭisambhidā: atthapaṭisambhidā, nirutti paṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panāhabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmi samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambidā, yāya niruttiyā tesaṃ dhammānaṃ paññātti hoti tatra dhammaniruttābhilāpe ñānaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

788. Tisso paṭisambhidā: atthapaṭisambhidā, nirutti paṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā -pe- somanassasahagatā ñāṇasampayuttā sasaṅkhārena -pesomanassasahagatā ñāṇavippayuttā-pe-somanassasahagatā ñāṇavippayuttā sasaṅkhārena -pe- upekkhāsahagatā ñāṇasampayuttā-pe- upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena -pe- upekkhāsahagatā gñāṇa vippayuttā -pe- upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā yaṃ yaṃ vā panāhabbha tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambidā, yāya niruttiyā tesaṃ dhammānaṃ paññātti hoti tatra dhammaniruttābhilāpe ñānaṃ niruttipaṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

[BJT Page 128] [\x 128/]

789. Tisso paṭisambhidā: atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye rūpūpapattiyā magga bhāveti, vivicceva kāmehi-pe- paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ, tasmiṃ samaye phasso hoti -pe avikkhepo hoti, ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassakatattā upacitattā vipākaṃ vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ, tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, ime dhammāavyākataṃ. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, yena [PTS Page 300] [\q 300/] ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñānaṃ paṭibhānapaṭisambhidā.

790. Tisso paṭisambidā: atthapaṭisambidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye arūpūpapattiyā maggaṃ bāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā nāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pecatutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti -pe - avikkhepo hoti, ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pecatutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti -pe- avikkhopo hoti, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ athapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhamamaniruttābhilāpe ñāṇaṃ nirutti paṭisambhidā, yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti. Ñāṇesu ñāṇaṃ paṭibhānapaṭisambidā.

791. Tisso paṭisambidā: atthapaṭasambidā, niruttipaṭisambidā, paṭibānapaṭisambidā. Katame dhammā avyākatā: yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhumiyā pattiyā vivicceva kāmehi -pe paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti -pe- avikkhepo hoti, me dhammā kusalā. Tasseva lokuttarassa kusalassa kammassa katattā bhāvitattā vipākaṃ vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajjaviharati dukkhāpaṭipada davdhābhiññaṃ suññataṃ, tasmaṃ samaye phasso hoti -pe-avikkhepo hoti, ime dhammā avyākatā, imesu dhammesu ñāṇaṃ atthapaṭisambidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñānāni jānāti imāni ñānāni idamatthajotakānīti, ñāṇesu ñānaṃ paṭibhāna paṭisambhidā.

[BJT Page 130. [\x 130/] ]

792. Tisso paṭisambidā: atthapaṭisambidā, niruttipaṭisambhidā, paṭibhāna [PTS Page 301] [\q 301/] paṭisambhidā. Katame dhammā avyākatā: yasmaṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ -pesotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ -pe- ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gavdhārammaṇaṃ -pe- jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ -pe- kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, dukkhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti, dukkhivdriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭicca samuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ nirutti paṭisambhidā, yena ñāṇena tāni ñānāni jānāti imāni ñāṇāti idamatthajotakāniti, ñāṇesu ñānaṃpaṭibhānapaṭisambhidā.

793. Tisso paṭisambidā: atthapaṭisambidā, niruttipaṭisambhidā, paṭibhāna paṭisambhidā. Katame dhammā avyākatā: yasmaṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagataṃ rūpārammaṇaṃvā -pepoṭṭhabbārammanaṃ vā -pe- manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇaṃ vā -pe- dhammārammaṇaṃ vā, yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, apekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃsamaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñānaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ nirutti paṭisambhidā, yena ñāṇena tāni ñānāni jānāti imāni ñāṇāti idamatthajotakāniti, ñāṇesu ñānaṃpaṭibhānapaṭisambhidā. Su dhammesu ñānaṃ atthapaṭisambhidā. Yāya niruttiyā

794. Tisso paṭisambidā: atthapaṭisambidā, niruttipaṭisambhidā, paṭibhānapaṭisambidā. Katame dhammā avyākatā: yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā [PTS Page 302] [\q 302/] rūpārammaṇaṃ vā -pephoṭṭhabbārammaṇaṃ vā, yaṃ yaṃ vā panārabbha tasmiṃ tamaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, vittassekaggatā hoti, manivdriyaṃ hoti upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmi samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñānaṃ atthapaṭisambidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajokatānīti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

[BJT Page 132] [\x 132/]

795. Tisso paṭisambhidā: atthapaṭisambhidā, nirutti paṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye mano viññāṇadhātu uppannā hoti kiriyā neva kusalā nā kusalā na ca kammavipākā somanassasahagatā rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā -pe- manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇaṃ vā -pe dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti. Ñaṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

796. Tisso paṭisambhidā: atthapaṭisambhidā niruttipaṭisambhidā pamibhāna paṭisambhidā. Katame dhammā avyākatā: yasmiṃ samaye manoviññāṇadhātu uppannā hoti, kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā-pesomanassasahagatā ñāṇasampayuttā sasaṅkhārena -pe- somanassasahagatā ñāṇavippayuttā -pe- somanassasahagatā ñāṇavippayuttā -pe- semanassasahagatā ñāṇavippayuttā sasaṅkhārena -pe- upekkhāsahagatā ñāṇasampayuttā -pe upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena -pe upekkhāsahagatā ñāṇavippayuttā -pe- upekkhasahagatā ñāṇavippayuttā sasaṅkhārena -pe- rūpavacaraṃjhānaṃ bhāveti -pe- arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ -pe- sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā -pe- catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti -pe-avikkhepo hoti, ime dhammā avyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā [PTS Page 303] [\q 303/] tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

797. Catasso paṭisambhidā: atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā, tisso paṭisambhidā, kāmāvacara kusalato catusu ñāṇasampayuttesu cittuppādesu, kiriyato catusu ñāṇasampayuttesu cittuppādesu uppajjanti. Atthapaṭisambhidā etesu ceca uppajjati catusu maggesu catusu phalesu ca uppajjati.

Abhidhammabhājaniyaṃ.

[BJT Page 134] [\x 134/]

798. Catasso paṭisambhidā: atthapaṭisambhidā, dhammapaṭisambhidā, nirutti paṭisambhidā, paṭibhānapaṭisambhidā.

799. Catunnaṃ paṭisambhidānaṃ kati kusalā, kati akusalā, kati avyākatā-pe- kati saraṇā, kati araṇā:

800. Siyā kusalā, siyā avyākatā.

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Tisso paṭisambhidā siyā vipākadhammadhammā, siyā nevavipāka na vipākadhammadhammā. Atthapaṭisambhidā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipāka na vikadhammadhammā.

Tisso paṭisambhidā anupādinnupādāniyā. Atthapaṭisambhidā siyā anupādinnūpādāniyā, siyā anupādinnaanupādāniyā.

Tisso paṭisambhidā asaṃkiliṭṭhaasaṃkilesikā. Atthapaṭisambhidā siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā.

Tisso paṭisambhidā savitakkasavicārā. Atthapaṭisambhidā siyā savitakka savicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Tisso paṭisambhidā siyā ācayagāmino, siyā nevācayagāmī nāpacayagāmino, atthapaṭisambhidā [PTS Page 304] [\q 304/] siyā ācayagāminī, siyā apacayagāminī, siyā nevācayagāmīnāpacayagāminī.

Tisso paṭisambhidā neva sekkhā nāsekkhā. Atthapaṭisambhidā siyā sekkhā, siyā asekkhā, siyā neva sekkhā nāsekkhā.

Tisso paṭisambhidā parittā. Atthapaṭisambhidā siyā parittā, siyā appamāṇā.

Niruttipaṭisambhidā parittārammaṇā, tisso paṭisambhidā siyā parittārammanā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā.

Tisso paṭisambhidā majjhimā, atthapaṭisambhidā siyā majjhimā, siyā paṇītā.

Tisso paṭisambhidā aniyatā. Atthapaṭisambhidā siyā sammattaniyatā, siyā aniyatā.

[BJT Page 136] [\x 136/]

Niruttipaṭisambhidā navattabbā maggārammaṇātipi, maggahetukātipi maggādhipatinītipi. Atthapaṭisambhidā na maggārammaṇā, siyā maggahetukā siyā maggādhipatinī, siyā na vattabbā maggahetukātipi maggādhipatinīti’pi. Dve paṭisambhidā siyā maggārammanā na maggahetukā, siyā maggādhipatino, siyā na vattabbā maggārammaṇāti’pi maggādhipatino’tipi.

Tisso paṭisambhidā siyā uppannā siyā anuppannā, na vattabbā uppādinoti. Atthapaṭisambhidā siyā uppannā, siyā anuppannā, siyā uppādinī.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Niruttipaṭisambhidā paccuppannārammaṇā. Dve paṭisambhidā siyā atitārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā. Atthapaṭisambhidā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā atītārammaṇāti’pi anāgatārammaṇāti’pi paccuppannārammaṇāti’pi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Niruttipaṭisambhidā bahiddhārammaṇā. Tisso paṭisambhidā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā. Siyā ajjhattabahiddhārammaṇā.

Anidsasanaappaṭighā.

801. Hetu.

Sahetukā.

Hetusampayuttā.

Hetu ceva sahetukā ca.

Hetu ceva hetusampayuttā ca.

Na vattabbā na hetu sahetukātipi na hetu ahetukātipi.

802. Sappaccayā.

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Tisso paṭisambidā lokiyā. Atthapaṭisambidā siyā lokiyā, siyā lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

[BJT Page 138] [\x 138/]

803. No āsavā.

Tisso paṭisambhidā sasāvā. Atthapaṭisambhidā siyā sāsavā, siyā anāsavā.

Āsava vippayuttā.

Tisso [PTS Page 305] [\q 305/] paṭisambhidā na vattabbā āsavā ceva sāsavāti, sāsavā ceva no ca āsavā. Atthapaṭisambhidā na vattabbā āsavo1 ceva sāsavāti, siyā sāsavā ceva no ca āsavo, siyā na vattabbā sāsavā ceva no ca āsavoti.

Na vattabbā āsavā ceva āsavasampayuttātipi, āsavasampayuttā ceva no va āsavātipi.

Tisso paṭisambhidā āsavavippayuttā sāsavā. Atthapaṭisambhidā siyā āsavavipa yuttā sāsavā, siyā āsavavippayuttā anāsavā.

804. No saññojanā -pe- no ganthā -pe- no oghā -pe no yogā -pe- no nivaraṇā -pe- no parāmāsā-pe-

805. Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṃsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṃsaṭṭhasamuṭṭhānā.

Cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

806. No upādānā -pe- no kilesā -pe-

Na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

1. Āsavā-sīmu.

[BJT Page 140] [\x 140/]

Tisso paṭisambhidā savitakkā. Atthapaṭisambhidā siyā savitakkā siyā avitakkā.

Tisso paṭisambhidā savicārā. Atthapaṭisambhidā siyā savicārā. Siyā avacārā.

Siyā sappītikā, siyā appītikā.

Siyā pītisahagatā, siyā na pītisahagatā.

Siyā sukhasahagatā, siyā na sukhasahagatā.

Siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Tisso paṭisambhidā kāmāvacarā. Atthapaṭisambhidā siyā kāmāvacarā siyā na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacāra.

Tisso paṭisambhidā pariyāpannā. Atthapaṭisambhidā siyā pariyāpannā siyā apariyāpannā.

Tisso paṭisambhidā aniyyānikā. Atthapaṭisamabhidā siyā niyyānikā siyā aniyyānikā.

Tisso paṭisambhidā aniyatā. Atthapaṭisambhidā siyā niyatā, siyā aniyatā.

Tisso paṭisambhidā sa uttarā, atthapaṭisambhidā siyā sa uttarā siyā anuttarā.

Araṇāti.

Pañhapucchakaṃ.

Paṭisambhidā vibhaṅgo niṭṭhito.