[PTS Page 306] [\q 306/]
[BJT Vol Vbh 2] [\z Vibh /] [\w II /]
[BJT Page 142] [\x 142/]

Abhidhammapiṭake
Vibhaṅgappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

Dutiyo bhāgo

16. Ñāṇavibhaṅgo

807. Ekavidhena ñāṇavatthu: pañca viññāṇā na hetu, ahetukā, hetuvippayuttā, sappaccayā, saṅkhatā, arūpā, lokiyā, sāsavā, saññojaniyā, ganthanīyā, oghanīyā, yoganīyā, nīvaraṇiyā, parāmaṭṭhā, upādāniyā, saṃkilesikā, avyākatā, sārammaṇā, acetasikā, vipākā, upādinnupādāniyā, asaṃkiliṭṭhasaṃkilesikā, na savitakkasavicārā, na avitakkavicāramattā. Avitakkaavicārā, na pītisahagatā, neva dassanena na bhāvanāya pahātabbā, neva dassanena na bhāvanāya pahātabbahetukā, nevācayagāmināpacayagāmino, [PTS Page 307] [\q 307/] neva sekkhā nāsekkhā, parittā, kāmāvacarā, na rūpāvacarā, na arūpāvacarā, pariyāpannā, no apariyāpannā, aniyatā, aniyyānikā, uppannā manoviññāṇaviññeyyā, 1 aniccā, jarābibhūtā.

Pañcaviññāṇā* uppannavatthukā, uppannārammaṇā, purejātavatthukā, purejātārammanā, ajjhattikavatthukā, bāhirārammaṇā, asambhinnavatthukā, asambhinnārammaṇā, nānāvatthukā, nānārammaṇā, na aññamaññassa gocaravisayaṃ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, ni abbokinṇā uppajjanti, na apubbaṃ acarimaṃ uppajjanti. Na aññamaññassa samanantarā uppajjanti.

Pañcaviññāṇā anābhogā. Pañcahi viññāṇehi na kiñci dhammaṃ paṭijānāti aññatra abinipātamattā. Pañcannaṃ viññāṇānaṃ samanantarāpi na kiñci dhammaṃ paṭivijānāti. Pañcahiviññāṇehi na kiñci iriyāpathaṃ kappeti. Pañcannaṃ viññāṇānaṃ samanantarāpi na kiñci eriyāpathaṃ kappeti. Pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti pañcannaṃ viññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti. Pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati. Pañcannaṃ viññānānaṃ samanantarāpi na kusalākusalaṃ dhammaṃsamādiyati. [PTS Page 308] [\q 308/] pañcahi viññāṇehi na samāpajjati, na vuṭṭhāti. Pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati, na vuṭṭhāti. Pañcahi viññāṇehi na cavati, na uppajjati. Pañcannaṃ viññāṇānaṃ samanantarāpi na cavati, na uppajjati. Pañcahi viññāṇehi na supati, na paṭibujjhati, na supinaṃ passata. Pañcannaṃ viññāṇānaṃ samanantarāpi na supati, na paṭibujjhati, na supinaṃ passati. Yāthāvaka2 vatthu vibāvanā paññā.

Evaṃ ekavidhena ñāṇavatthu.

1Ga manoviññāṇena viññeyyā- sirimu. 2. Yāthāvakā-sīp_vi. * Uppannā manoviññāṇaviññeyyā anicca jarābibhūta pañcaviññāṇāayaṃ kedo marammachaṭṭhasaṅgāyanā potthake na dissati.

[BJT Page 144] [\x 144/]

808. Duvidhena ñāṇavthu: lokiyā paññā, lokuttarā paññā kenaci viññeyyā paññā, kenaci na viññeyyā paññā. Sāsavā paññā, anāsavā paññā. Āsavavippayuttā sāsavā paññā, āsavavippayuttā anāsavā paññā. Saññojaniyā paññā. Asaññojaniyā paññā saññojanena vippayuttā saññojaniyā paññā, saññojana vippayuttā asaññojaniyā paññā. Ganthanīyā paññā, agavthanīyā paññā. Ganthavippayuttā ganthanīyā paññā, ganthavippayuttā agavthanīyā paññā. Oghanīyā paññā, anoghanīyā paññā, oghavippayuttā oghanīyā paññā oghavippayuttā anoghanīyā paññā. Yoganīyā paññā, ayoganīyā paññā. Yogavippayuttā yoganīyā paññā, yogavippayuttā ayoganīyā paññā. Nīvaraṇīyā paññā, anīvaraṇiyā paññā. Nīvaraṇavippayuttā nivaraṇīyā paññā, nivaraṇavippayuttā anīvaraṇiyā paññā. [PTS Page 309] [\q 309/] parāmaṭṭhā paññā, aparāmaṭṭhā paññā. Parāmāsavippayuttā parāmaṭṭhā paññā, parāmāsavippayuttā aparāmaṭṭhā paññā upādinnā paññā anupādinnā paññā. Upādāniyā paññā anupādāniyā paññā. Upādānavippayuttāupādāniyā paññā, upādānavipputtā anupādāniyā paññā. Saṃkilesikā paññā, asaṃkalesikā paññā kilesavippayuttā saṃkilesikā paññā, kilesavippayuttā asaṃkilesikā paññā. Savitakkā paññā, avitakkā paññā. Savicārā paññā, avicārā paññā. Sappītikā paññā, appītikā paññā. Pītisahagatā paññā. Na pītisahagatā paññā. Sukhasahagatā paññā, na sukhasahagatā paññā upekkhāsahagatā paññā, naupekkhāsahagatā paññā. Kāmāvacarā paññā, na kāmāvacarā paññā. Rūpāvacarā paññā, na rupāvacarā paññā. Arūpāvacarā paññā, na arūpāvacarā paññā pariyāpannā paññā, apariyāpannā paññā. Niyyānikā paññā, aniyyānikā paññā. Niyatā paññā, aniyatā paññā, sauttarā paññā, anuttarā paññā. Atthajāpikā paññā, jāpitatthā paññā.

Evaṃ duvidhena ñāṇavatthu. [PTS Page 310] [\q 310/]

809. Tividhena ñāṇavatthu: cintāmayā paññā sutamayā paññā bhāvanāmayā paññā, dānamayā paññā sīlamayā paññā bhāvanāmayā paññā, adhisīle paññā adhicitte paññā adhipaññāya paññā, āyakosallaṃ apāyakosallaṃ upāyakosallaṃ, vipākā paññā vipākadhammadhammā paññā nevavipākanavipākadhammadhammā paññā, upādinnūpādāniyā paññā anupādinnupādāniyā paññā anupādinnānupādāniyā paññā, savitakkasavicārā paññā avitakkavicāramattā paññā avitakkaavicārā paññā, pītisahagatā paññā sukhasahagatā paññāupekkhā sahagatā paññā, ācayagāminī paññā apacayagāminī paññā nevācayagāmi1 nāpacayagāminī paññā, sekkhā paññā asekkhā paññā nevasekkhā nāsekkhā paññā, parittā paññā mahaggatā paññā appamāṇā paññā, parittārammanā paññā mahaggatārammanā paññā appamāṇārammaṇā paññā, maggārammaṇā paññā maggahetukā paññā maggādhipatinī paññā, uppannā paññā anuppannā paññā uppādinī [PTS Page 311] [\q 311/] paññā, atītāpaññā anāgatā paññā paccuppannā paññā, atitārammaṇā paññā anāgatārammaṇāpaññā paccuppannārammaṇā paññā, ajjhattā paññā bahiddhā pañññā ajjhattabahiddhā paññā, ajjhattārammaṇā paññā bahiddhārammaṇā paññā ajjhattabahiddhārammaṇā paññā.

1. Nevācayagāminī -sīp_vi, syā.

[BJT Page 146] [\x 146/]

Savitakkasavicārā paññā atthi vipākā atthi vipākadhammadhammā atthi nevavipākanavipākadhammadhammā, atthi upādinnupādāniyā. Atthi anupādinnupādāniyā atthi anupādinnaanupādāniyā, atthi pīti sahagatā atthi sukhasahagatā atthi upekkhāsahagatā, atthi ācayagāminī atthi apacayagāminī atthi nevācayagāmināpacayagāminī, atthi sekkhā atthi asekkhā atthi nevasekkhā nāsekkhā, atthi parittā atthi mahaggatā atthi appamāṇā, atthi parittārammaṇā atthi mahaggatārammaṇā atthi appamāṇārammaṇā, atthi maggārammaṇā atthi maggahetukā atthi maggādhipatinī, atthi uppannā atthi anuppannā atthi uppādinī, atthi atitā atthi anāgatā atthi paccuppannā, [PTS Page 312] [\q 312/] atthi atītārammaṇā atthi anāgatārammaṇā atthi paccuppannārammaṇā, atthi ajjhattā atthi bahiddhā atthi ajjhattabahiddhā, atthi ajjhattārammaṇā atthi bahiddhārammaṇā atthi ajjhattabahiddhārammaṇā.

Avitakkavicāramattā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā, atthi upādinnupādāniyā atthi anupādinnupādāniyā atthi anupādinnaanupādāniyā. Atthi ācayagāminī atthi apacayagāminī atthi nevācayagāmi nāpacayagāminī. Atthi sekkhā atthi asekkhā atthi nevasekkhā nāsekkhā. Attha uppannā atthi anuppannā atthi uppādinī. Atthi atītā atthi anāgatā atthi paccuppannā. Atthi ajjhattā atthi bahiddhā atthi ajjhattabahiddhā.

Avitakkaavicārā paññā atthi vipākā atthi vipākadhammadhammā atthi nevavipākanavipākadhammadhammā, atthi upādinnupādāniyā atthi anupādinnūpādāniyā atthi anupādinnaanupādāniyā, atthi pītisahagatā atthi sukhasahagatā atthi upekkhāsahagatā, atthi ācayagāminī atthi apacayagāminī atthi nevācayagāmi nāpacayagāminī, [PTS Page 313] [\q 313/] atthi sekkhā atthi asekkhā atthi neva, sekkhā nāsekkhā, atthi parittārammaṇā atthi mahaggatārammaṇā atthi appamāṇārammaṇā, atthi maggārammanā atthi maggahetukā atthi maggādhipatinī, atthi uppannā atthī anuppannā atthi uppādinī, atthī atītā atthi anāgatā atthi paccuppannā, attha atitārammaṇā atthi anāgatārammaṇā atthi paccuppannārammaṇā, atthi ajjhattā atthi bahiddhā atthi ajjhattabahiddhā, atthi ajjhattārammanā atthi bahiddhārammaṇā athī ajjhattabahiddhārammaṇā.

Pītisahagatā paññā -pe- sukhasahagatā paññā atthi vipākā atthi vipākadhammadhammā atthi nevavipākanavipākadhammadhammā, atthi upādinnupādāniyā atthi anupādinnūpādāniyā atthianupādinna anupādāniyā, atthi savitakkasavicārā atthi avitakkavicāramattā atthi avitakkaavicārā, atthi ācayagāminī atthi apacayagaminī atthi nevācayagāmi nāpacayagāminī, atthi sekkhā atthi asekkhā atthi nevasekkhā nāsekkhā, atthi parittāatthi mahaggatā atthi appamāṇā, [PTS Page 314] [\q 314/] atthi

[BJT Page 148] [\x 148/]

Parittārammanā atthi mahaggatārammaṇā atthi appamāṇārammaṇā, atthi maggārammaṇā atthimaggahetukā atthi maggādhipatinī, atthi uppannā atthi anuppannā atthi uppādinī, atthi atītā atthi anāgatā atthi paccappannā, atthi atītārammaṇā atthi anāgatārammaṇā atthi paccuppannārammaṇā, atthi ajkttā atthi bahiddhā atthi ajjhattabahiddhā, atthi ajjhattārammaṇā atthi bahiddhārammaṇā atthi ajjhattabahiddhārammaṇā.

Upekkhāsahagatā paññā atthi vipākā atthi vipākadhammadhammā atthi nevavipākanavipākadhammadhammā. Atthi upādinnupādāniyā atthi anupādinnupādāniyā atthi anupādinnaanupādāniyā, atthi ācayagāminī atthi apacayagāminī atthi nevācayagāmināpacayagāminī, atthi sekkhā atthi asekkhā atthi nevasekkhā nāsekkhā, atthi parittā atthi mahaggatā atthi appamāṇā, atthi parittārammaṇā atthi mahaggatārammaṇā atthi appamāṇārammaṇā, atthi maggārammaṇā atthi maggahetukā atthi maggādhipatinī, [PTS Page 315] [\q 315/] atthi uppannā atthi anuppannā atthi uppādinī, atthi atitā atthi anāgatā atthi paccuppannā, attha atītārammaṇā atthi anāgatārammaṇā atthi paccuppannārammaṇā, attha ajjhattā atthi bahiddhā atthi ajjhattabahiddhā, atthi ajjhattārammaṇā atthi bahiddhārammaṇā atthi ajjhattabahiddhārammaṇā.

Evaṃ tividhena ñāṇavatthu.

810. Catubbidhena ñāṇavatthu: kammassakataṃ ñāṇaṃ1 saccānulomikaṃ ñāṇaṃ maggasamaṅgissa ñānaṃ phalasamaṅgissa ñāṇaṃ, dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadā ñāṇaṃ. Kāmāvacarā paññā rūpāvacarā paññā arūpāvacarā paññā apariyāpannā paññā. Dhamme ñāṇaṃ anvaye ñāṇaṃ paricchede2 ñāṇaṃ sammutiñānaṃ. 3 Atthi paññā ācayāya no apacayāya atthi paññā apacayāya noācayāya, atthi paññā ācayāya ceva apacayāya ca, atthi paññā nevācayāya noapacayāya. Atthi paññā nibbidāya no paṭivedhāya, atthipaññā paṭivedhāya no nibbidāya, atthi paññā nibbidāya ceva paṭivedhāya ca, atthi paññā neva nibbidāya nopaṭivedhāya. [PTS Page 316] [\q 316/] hānabiginī paññā. Ṭhitibhāginī paññā, visesabhāginī paññā, nibbedhabhāginī paññā.

1. Kammassakatañāṇaṃ-sirimu, machasaṃ. 2. Paricceñāṇaṃ- sirimu, syā, pariye-machasaṃ. 3. Sammatiñānaṃ -saṃvi.

[BJT Page 150] [\x 150/]

Catasso paṭisambhidā, catasso paṭipadā, cattāri ārammanāni, jarāmaraṇe ñāṇaṃ jarāmaraṇasamudaye ñānaṃ jarāmaraṇanirodhe ñāṇaṃ jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ. Jātiyā ñāṇaṃ -pe-bhave ñāṇaṃ -pe- upādano -ñāṇaṃ -pe- taṇhāya ñāṇaṃ -pevedanāya ñānaṃ -pe- phasse ñāṇaṃ -pesaḷāyatane ñāṇaṃ -pe nāmarūpe ñānaṃ-pe- viññāṇe ñāṇaṃ -pesaṅkhāresu ñānaṃ saṅkhārasamudaye ñāṇaṃsaṅkhāranirodhe ñāṇaṃ saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ.

Evaṃ catubbidhena ñāṇavatthi.

811. Pañcavidhena ñāṇavatthu: pañcaṅgiko sammāsamādhi, pañca ñāṇiko sammāsamādhi, evaṃ pañcavidhena ñāṇavatthu.

812. Chabbidhena ñaṇavatthu: chasu abhiññāsu paññā, evaṃ chabbidhena ñāṇavatthu.

813. Sattavidhena ñāṇavatthu: sattasattati ñāṇavatthūni, evaṃ sattavidhena ñāṇavatthu. [PTS Page 317] [\q 317/]

814. Aṭṭhavidhena ñāṇavatthu: catusu maggesu catusu phalesu paññā, evaṃ aṭṭhavidhena ñāṇavatthu.

815. Navavidhena ñāṇavatthu: navasu anupubbavihārasamāpattīsu paññā. Evaṃ navavidhena ñāṇavatthu.

816. Dasavidhena ñāṇavatthu: dasa tathāgatassa tathāgatabalāni: yehi balehi samannāgatatotathāgato āsabhaṃ ṭhānaṃ paṭijānāti. Parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, katamāni dasa: idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃṭhānaṃ paṭijānāti parisāsu sihanādaṃ nadati, brahmacakkaṃ pavatteti.

Punacaparaṃ tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, yampi tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgata balaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsusīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Punacaparaṃ tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti yampi tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, brahvacakkaṃ pavatteti.

[BJT Page 152] [\x 152/]

Punacaparaṃ tathāgato anekadhātu nānādhātu lokaṃ yathābhūtaṃ pajānāti yampi tathāgato anekadhātu nānādhātu lokaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Punacaparaṃ tathāgato ttānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, yampi tathāgato sattānaṃ nānādhimuttikataṃ [PTS Page 318] [\q 318/] yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ pajānāti, risāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Punacaparaṃ tathāgato parasttānaṃ parapuggālānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, yampi tathāgato parasttānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Panacaparaṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, yampi tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhataṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Punacaparaṃ tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti, yampi tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsa sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Punacaparaja tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti, yampi tathāgato sattānaṃ cutupapātaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hāti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, ba hmacakkaṃ pavatteti.

Punacaparaṃ tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti, yampi tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahvacakkaṃ pavatteti. Imāni dasa tathāgatassa tathāgatabalāni, yehā balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, brahmacakkaṃ pavatteti.

Evaṃ dasavidhena ñāṇavatthu.

Mātikā

[PTS Page 319] [\q 319/]

[BJT Page 154] [\x 154/]

817. Pañca viññāṇā1 na hetumeva, ahetukameva, hetu vippayuttameva, sappaccayameva, saṅkhatameva, arūpameva, lokiyameva, sāsavameva, saṃyojaniyameva, ganthanīyameva, oghanīyameva, yoganīyameva, nīvaraṇīyameva, parāmaṭṭhameva, upādāniyameva, saṃkilesikameva, avyākatameva, sārammaṇameva, acetasikameva, vipākame, upādinnupādāniyameva, asaṃkiliṭṭhasaṃkilesikameva, na savitakka savicārameva, na avitakkavicāramattameva, avitakkaavicārameva, na pītisahagatameva, neva dassanena na bhāvanāya pahātabbameva neva dassanena na bhāvanāya pahātabbahetukameva, neva ācayagāmī na apacayagāmīmeva, nevasekkhanāsekkhameva, parittameva, kāmāvacarameva, narupāvacarameva, na arūpāvacarameva, pariyāpannameva, no apariyāpannameva, aniyatameva, aniyyānikameva, uppannaṃ, manoviññāṇaviññeyyameva, aniccameva, jarābhibhūtameva.

Pañca viññāṇā uppannavatthukā uppannārammaṇāti: uppannasāmiṃ vatthusmiṃ uppanne ārammaṇe uppajjanti. Purejātavatthukā purejātārammaṇāti: purejātasmiṃ vaḍthusmiṃ purejāte ārammaṇe uppajjanti. Ajjhattikavatthukā bāhirārammaṇāti: pañcannaṃ viññāṇānaṃ vatthu ajjhattikā, ārammaṇā bāhirā. Asambhinnavatthukā asambhinnārammaṇāti: asambhinnasmiṃ vatthusmiṃ asambhinne ārammaṇe uppajjanti. Nānāvatthukā nānārammaṇāti: aññaṃ cakkhuviññāṇassa vatthu ca2 ārammaṇaṃ ca, aññaṃ sotaviññāṇassa vatthu ca2 ārammanaṃ ca, aññaṃ ghānaviññāṇassa vatthu ca ārammaṇaṃ ca, aññaṃ jivhāviññāṇassa vatthū ca2 ārammaṇaṃ ca, aññaṃ kāyaviññāṇassa vatthu ca ārammaṇaṃ ca, na aññamaññassa gocaravisayaṃ paccanubhontīti: cakkhuviññāṇassa gocaravisayaṃ sotaviññāṇaṃ na paccanubhoti, sota viññāṇassa gocaravisayampi cakkhuviññāṇaṃ na paccanubhoti, cakkhu viññāṇassa gocaravisayaṃ ghāviññāṇaṃ na paccanubhoti, ghāna viññāṇassa gocaravisayampi cakkhuviññāṇaṃ na paccanubhoti, cakkhu viññāṇassa gocaravisayaṃ jivhāviññāṇaṃ [PTS Page 320] [\q 320/] na paccanubhoti, jivhā viññāṇassa gocaravisayampi cakkhuviññāṇaṃ na paccanubhoti, cakkhu viññāṇassa gocaravisayaṃ kāyaviññāṇaṃ na paccanubhoti, kāya viññāṇassa gocaravisayampi cakkhuviññāṇaṃ na paccanubhoti, sota viññāṇassa -pe- ghānaviññāṇassa -pe- jivhāviññāṇassa -pekāyaviññāṇassa gocaravisayaṃ cakkhuviññāṇaṃ na paccanubhoti, cakkhu viññāṇassa gocaravisayampi kāyaviññāṇaṃ na paccanubhoti, kāya viññāṇassa gocaravisayaṃ sotaviññāṇaṃ na paccanubhoti, sota viññāṇassa gocaravisayampi kāyaviññāṇaṃ na paccanubhoti, kāya viññāṇassa gocaravisayaṃ ghānaviññāṇaṃ na paccanubhoti, ghāna viññāṇassa gocaravisayampi kāyaviññāṇaṃ na paccanubhoti, kāya viññāṇassa gocaravisayaṃ jivhāviññāṇaṃ na paccanubhoti, jivhā viññāṇassa gocaravisayampi kāyaviññāṇaṃ na paccanubhoti. Na asamannāhārā uppajjantī’ti: samannāharantassa uppajjanti. Na amanasikārā uppajjantī’ti: manasikarontassa uppajjanti. Na abbokiṇṇā uppajjantī’ti: na paṭipāṭiyā uppajjanti. Na apubbaṃ acarimaṃ uppajjantī’ti: na ekakkhaṇe uppajjanti.

1. Pañcaviññāṇaṃ- sīpa1vi. 2. Vatthuṃ ca -sīp_vi.

[BJT Page 156] [\x 156/]

Na aññamaññassa manantarā uppajjantī’ti: cakkhuviññāṇassa uppannasamanantarā sotaviññāṇaṃ na uppajjati, sota viññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati, cakkhu viññāṇassa uppannasamanantarā ghānaviññāṇaṃ na uppajjati, ghāna viññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati, cakkhu viññāṇassa uppannasamanantarā jivhāviññāṇaṃ na uppajjati, jivhā viññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati, cakkhu viññāṇassa uppannasamanantarā kāyaviññāṇaṃ na uppajjati, kāya viññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati, sota viññāṇassa -pe- ghānaviññāṇassa -pe- jivhāviññāṇassa -pekāyaviññāṇassa uppannasamanantarā cakkhuviññāṇaṃ na uppajjati, cakkhu viññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati, kāya viññāṇassa uppannasamanantarā sotaviññāṇaṃ na uppajjati, sota viññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati, kāya viññāṇassa uppannasamanantarā ghānaviññāṇaṃ na uppajjati, ghāna viññāṇassa [PTS Page 321] [\q 321/] uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati, kāya viññāṇassa uppannasamanantarā jivhāviññāṇaṃ na uppajjati, jivhā viññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati.

Pañca viññāṇā1 anābhogāti: pañcannaṃ viññāṇānaṃ natthi āvajjanā vā ābogovā samannāhāro vā manasikāro vi. Pañcahi viññāṇehi na kañcī2 dhammaṃ paṭivijānātīti: pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti. Aññata; abhinipātamattāti: añññatra āpātamattā. Pañcannaṃ viññānānaṃ samanantarāpi na kañci2 dhammaṃ paṭivijānātīti: pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kañci dhammaṃ paṭivijānāti. Pañcahi viññāṇehi na kañci iriyāpathaṃ kappetīti: pañcahi viññāṇehi na kañci iriyāpathaṃ kappetigamanaṃ vā ṭhānaṃ vā nisajjaṃ vā seyyaṃ vā. Pañcannaṃ viññāṇānaṃ samanantarāpi na kiñci iriyāpathaṃ kappetīti: pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kiñci iriyāpathaṃ kappeti gamanaṃ vā ṭhānaṃ vā nisajjaṃ vā seyyaṃ vā. Pañcahi viññaṇehi na kāyakammaṃ na vacikammaṃ paṭhṭhapetīti: pañcahi viññāṇehi na kāyakammaṃ vacīkammaṃ paṭṭhapeti: pañcannaṃ viñññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapetīti: pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kāyakammaṃ navacīkammaṃ paṭṭhapeti. Pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyatīti: pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati. Pañcannaṃ viññāṇānaṃ samanantarāpi na kusalākusalaṃ dhammaṃ samādiyatīti: pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kusalākusalaṃ dhammaṃ samādiyati.

Pañcahi viññāṇehi na samāpajjati na uṭṭhātīti: pañcahi viññāṇehi na samāpajjati na uṭṭhāti.

Pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati na vuṭṭhātīti: pañcannaṃ [PTS Page 322] [\q 322/] viññāṇānaṃ samanantarā manodhātuyāpi na samāpajjati na vuṭṭhāti.

1. Viññāṇaṃ - sīp_vi. 2. Kiñci -sirimu, sīp_vi.

[BJT Page 158] [\x 158/]

Pañcahi viññāṇehi na cavati na uppajjatī’ti: pañcahi viññaṇehi na cavati na uppajjati. Pañcannaṃ viññānānaṃ samanantarāpi na cavati na uppajjatī’ti: pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na cavati na uppajjati.

Pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passatīti: pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passati.

Pañcannaṃ viññāṇānaṃ samanantarāpi na supati na paṭibujjhati: na supinaṃ passatīta: pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na supati na paṭibujjhati na supinaṃ passati. Evaṃ yātāvakavatthuvibhāvanā paññā.

Evaṃ ekavidhena ñāṇavatthu.

Ekakaṃ.

818. Tīsu bhumīsu kusalāvyākate paññā lokiyā paññā, catusu maggesu catusu phalesu paññā lokuttarā paññā.

Sabbāva paññā kenaci viññeyyā, kenaci na viññeyyā.

Tīsu bhumīsu kusalāvyākate paññā sāsavā paññā, catusu maggesu catusu phalesu paññā anāsavā paññā.

Tīsu bhumīsu kusalāvyākate paññā āsavavippayuttā sāsavā paññā, catusu maggesu catusu phalesu paññā āsavavippayuttā anāsavā paññā.

Tīsu bhumīsu kusalāvyākate paññā saṃyojaniyā paññā, catusu maggesu catusu phalesu paññāasaṃyojaniyā paññā.

Tīsu bhumīsu kusalāvyākate paññā saṃyojanavippayuttā saṃyojaniyā paññā, catusu maggesu catusu phalesu paññā saṃyejana vippayuttā asaṃyojaniyā paññā.

Tīsu bhumīsu kusalāvyākate paññā ganthanīyā paññā, catusu maggesu catusu phalesu paññā aganthanīyā paññā.

Tīsu bhumīsu kusalāvyākate paññā ganthaniyā paññā, catusu maggesu catusu phalesu paññā agavthanīyā paññā.

Tīsu bhumīsu kusalāvyākate paññā gavthavippayuttā ganthanīyā paññā, catusu maggesu catusu phalesu paññā ganthavippayuttā aganthanīyā ññā.

Tīsu bhumīsu kusalāvyākate paññā oghanīyā paññā, catusu maggesu catusu phalesu paññā anoghanīyā paññā. [PTS Page 323] [\q 323/]

Tīsu bhumīsu kusalāvyākate paññā oghavippayuttā oghanīyā paññā, catusu maggesu catusu phalesu paññā oghavippayuttā anoghaniyā paññā.

Tīsu bhumīsu kusalāvyākate paññā yoganīyā paññā, catusu maggesu catusu phalesu paññā ayoganīyā paññā.

[BJT Page 160] [\x 160/]

Tīsu bhumīsu kusalāvyākate paññā yogavippayuttā yoganīyā paññā, catusu maggesu catusu phalesu paññā yegavippayuttā ayoganīyā paññā.

Tīsu bhumīsu kusalāvyākate paññā nīvaraṇiyā paññā, catusu maggesu catusu phalesu paññā anīvaraṇiyā paññā.

Tīsu bhumīsu kusalāvyākate paññā nīvaraṇavippayuttā nīvaraṇiyā paññā, catusu maggesu catusu phalesu paññā nīvaraṇavippayuttā anīvaraṇiyā paññā.

Tīsu bhumīsu kusalāvyākate paññā parāmaṭṭhā paññā, catusu maggesu catusu phalesu paññā aparāmaṭṭhā paññā.

Tīsu bhumīsu kusalāvyākate paññā parāmāsavippayuttā parāmaṭṭhā paññā, catusu maggesu catusu phalesu paññā parāmāsavippayuttā aparāmaṭṭhā paññā.

Tīsu bhumīsu vipāke paññā upādinnā paññā, tīsu bhumīsu kusale tīsu bhūmisu kiriyāvyākate catusu maggesu catusu phalesu paññā anupādinnā paññā.

Tīsu bhumīsu kusalāvyākate paññā upādāniyā paññā, catusu maggesu catusu phalesu paññā anupādāniyā paññā.

Tīsu bhumīsu kusalāvyākate paññā upādānavippayuttā upādāniyā paññā, catusu maggesu catusu phalesu paññā upādānavippayuttā anupādāniyā paññā.

Tīsu bhumīsu kusalāvyākate paññā saṃkilesikā paññā. Catusu maggesu catusu phalesu paññā asaṃkilesikā paññā.

Tīsu bhumīsu kusalāvyākate paññā kilesavippayuttā saṃkilesikā paññā, catusu maggesu catusu phalesu paññā kilesavippayuttā asaṃkilesikā paññā.

Vitakkasampayuttā paññā savitakkā paññā, vitakkavippayuttā paññā avitakkā paññā.

Vicārasampayattā paññā savicārā paññā, vicāravippayttā paññā avicārā paññā.

Pītisampayuttā paññā sappītikā paññā pītivippayuttā paññā appītikā paññā.

Pītisampayuttā paññā pītisahagatā paññā, pītivippayuttā paññā na pītisahagatā paññā. [PTS Page 324] [\q 324/]

Sukhasampayuttā paññā sukhasahagatā paññā, sukhavippayuttā paññā na sukhasahagatā paññā.

Upekkhāsampayuttā paññā upekkhā sahagatā paññā, upekkhā vippayuttā paññā na upekkhā sahagatā paññā.

Kāmāvacarakusalāvyākate paññā kāmāvacarā paññā, rūpāvacarā paññā arūpāvacarā paññā apariyāpannā paññā na kāmāvacarā paññā.

Rūpāvacarakusalāvākate paññā rupāvacarā paññā, kāmāvacarā paññā arūpāvacarā paññā apariyāpannā paññā na rṛpāvacarā paññā.

[BJT Page 162. [\x 162/] ]

Arūpāvacarakusalāvyākate paññā arūpāvacarā paññā, kāmāvacarā paññā rūpāvacarāpaññā apariyāpannā paññā na arūpāvacarā paññā.

Tīsu bhumīsu kusalāvyākate paññā apariyāpannā paññā, catusu maggesu catusu phalesu paññāapariyāpannā paññā.

Catusu maggesu paññā niyyānikā paññā, tīsu bhumīsu kusale catusu bhumīsu vipāke tīsu bhumīsu kiriyāvyākate paññā aniyyānikā paññā.

Catusu maggesu paññā niyātā paññā, tīsu bhumīsu kusale catusu bhumīsu vipāka tīsu bhumīsu kiriyā vyākate paññā aniyatā paññā.

Tīsu bhumīsu kusalāvyākate paññā sauttarā paññā, catusu maggesu catusu phalesu paññā anuttarā paññā.

Tattha katamā atthajāpikā paññā: catusu bhumīsu kusale arahato abhiññaṃ uppādentassa samāpattiṃ uppādentassa kiriyāvyākate paññā atthajāpikā paññā, catusu bhumīsu vipāke arahato uppannāya abhiññāya uppannāya samāpattiyā kiriyābyākate paññā jāpitatthā ññā.

Evaṃ duvidhena ñāṇavattha.

Adukaṃ.

819. Tattha katamā cintāmayā paññā: yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā vedanā aniccāti vā saññā aniccāti vā saṅkhārā aniccāti vāviññāṇaṃ [PTS Page 325] [\q 325/] aniccanti vā yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mutiṃ1 pekkhaṃ dhammanijjhānakkhantiṃ parato asutvā paṭilabhati, ayaṃ vuccati cintāmayā paññā. Tattha katamā sutamayā ññā. Yogavihitesu vā kammāyatanase yogavihitesu vā sippāyatanesuyogavihitesu vā vijjāṭṭhanesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā vedanā -pe- saññā -pe- saṅkhārā-peviññāṇaṃ aniccanti vā yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mutiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato sutvā paṭilabhati, ayaṃ vuccati sutamayā paññā. Sabbāpi samāpannassa paññā bhāvanāmayā paññā.

Tattha katamā dānamayā paññā: dānaṃ ārabbha dānādhigaccha yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati dānamayā paññā. Tattha katamā sīlamayā paññā: sīlaṃ ārabbha sīlādhigaccha yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vaccati sīlamayā paññā. Sabbāpi samāpannassa paññā bhāvanāmayā paññā.

1. Mudiṃ-sirimu, machasaṃ.

[BJT Page 164] [\x 164/]

Tattha katamā adisīle paññā: pātimokkhasaṃvarasaṃvutassa2 yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati adhisīle paññā.

Tattha katamā adhicitte paññā: rūpāvacarurūpavacarasamāpattiṃ samāpajjantassa yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati adicitte paññā.

Tattha katamā adhipaññāya paññā: catusu maggesu catusu phalesu paññā, ayaṃ vuccati adhipaññāya paññā.

Tattha katamaṃ āyakosallaṃ: ime dhamme manasikaroto anuppannā ceva akusalā dhammā na upjjanti. Uppannā ca akusalā dhammā pahīyanti, ime vā panime dhamme manasikarotto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti yā tattha paññā pajānanā-pe- [PTS Page 326] [\q 326/] amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati āyakosallaṃ.

Tattha katamaṃ āyakosallaṃ: ime dhamme manasikaroto anuppannā ceva kusalā dhammā na upjjanti. Uppannā ca kusalā dhammā nirujjhanti ime vā panime dhamme manasikarotto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantīti yā tattha paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati apāyakosallaṃ.

Sabbāpi tatrūpāyā paññā upāyakosallaṃ.

Catusu bhumisu vipāke paññā vipākā paññā, catusu bhumisu kusale paññā vipākadhammadhammā paññā, tisu bhumīsu kiriyāvyākate paññā nevavipākanavipākadhammadhammā paññā.

Tīsu bhumīsu vipāke paññā upādinnūpādāniyā paññā, tīsu bhumīsu kusale tīsu bhumīsu kiriyāvyākate paññā anupādinnūpādāniyā ññā, catusu maggesu catusu phalesu paññā anupādinna anupādāniyā paññā.

Vitakkavicārasampayuttā paññā savitakkasavicārā paññā, vitakka vippayuttā vicārasampayuttā paññā avitakkavicāramattā paññā, vitakkavicāravippayuttā paññā avitakkaavicārā paññā.

Pītisampayuttā paññā pītisahagatā paññā, sukhasampayuttā paññā sukhasahagatā paññā, upekkhāsampayuttā paññā upekkāsahagatā paññā.

Tisu bhumīsu kusale paññā ācayagāminī paññā, catusu maggesu paññā apacayagāminī paññā, catusu bhumisu vipāke tīsu bhumīsu kiriyāvyākate paññā neva ācayagāmīnāpacayagāminī paññā.

Catusu maggesu tīsu phalesu paññā sekkhā paññā, upariṭṭhi mā arahattaphale paññā asekkhā paññā, tīsu bhūmisu kusale tīsu bhumīsu vipāke tūsu bhumīsu kiriyāvyākate paññā nevasekkhānāsekkhā paññā.

2. Saṃvaraṃ, saṃvarantassa- sirimu, machasaṃ.

[BJT Page 166] [\x 166/]

Kāmāvacarakusalāvyākate paññā parittā paññā, rūpāvacarārūpāvacarakusalāvyākate paññā mahaggatā paññā, catusu maggesu catusu phalesu paññā appamāṇā paññā.

Tattha katamā parittārammaṇā paññā: [PTS Page 327] [\q 327/] paritte dhamme ārabbha yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati parittārammaṇā paññā, tattha katamā mahaggatārammaṇā paññā: mahaggate dhamme ārabbha yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati mahaggatārammaṇā paññā. Tattha katamā appamāṇārammaṇā paññā: appamāṇe dhamme āhabbha yā uppajjatipaññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati appamāṇārammaṇā paññā.

Tata katamā maggārammaṇā pañññā: ariyamaggaṃ ārabbha yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati maggārammanā paññā. Catusu maggesu paññā maggahetukā paññā. Tattha katamā maggādhipatinī paññā: ariyamaggaṃ adhipatiṃ karitvā yā uppajjati paññā pajānanā -peamoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati maggādhipatinī paññā.

Catusu bhumisu vipāko paññā siyā uppannā siyā uppādinī, na vattabbā anuppannāti. Catusu bhumisu kusale, tīsu bhumīsu kiriyā byākate paññā siyā uppannā siyā anuppannā, na vattabbā uppādinīti.

Sabbāva paññā siyā atītā siyā anāgatā siyā paccuppannā.

Tattha katamā atītārammaṇā paññā: atite dhamme ārabbha yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati atītārammaṇā paññā. Tattha katamā anāgatārammaṇā paññā: anāgate dhamme ārabbha yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati anāgatārammaṇā paññā. Tattha katamā paccuppannārammaṇā paññā: paccuppanne dhamme ārabbha yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati paccuppannārammaṇā paññā.

Sabbāva paññā siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.

Tattha katamā ajjhattārammaṇā paññā: ajjhatte dhamme ārabbha yā uppajjati paññā pajānanā-pe- [PTS Page 328] [\q 328/] amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati ajjhattārammaṇā paññā. Tattha katamā bahiddhārammaṇā paññā: bahiddhā dhamme āhabbha yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati bahiddhārammaṇā paññā. Tattha katamā ajjhattabahiddhārammaṇā paññā: ajjhattabahiddhā dhamme ārabbha yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati ajjhattabahiddhārammaṇā paññā.

Evaṃ tividhena ñāṇavatthu.

Tikaṃ

[BJT Page 168] [\x 168/]

820. Tattha katamaṃ kammassakataṃ ñāṇaṃ: atthi dinnaṃ, athi yiṭṭhaṃ, atthi hutaṃ, atthi sukadukkamānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā, ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi idaṃ vuccati kammassakataṃ ñāṇaṃ. Phapetvā saccānulomikaṃ ñānaṃ sabbāpi sāsavā kusalā paññā kammassakataṃ ñāṇaṃ. Tattha katamaṃ sccānulomikaṃ ñānaṃ: rūpaṃ aniccanti vā vedanā-pe- saññā-pe- saṅkhārā-pe- viññāṇaṃ aniccanti vā yā evarūpī anulomikā khanti diṭṭhi ruci muti1 pekkhā dhammanijjhānakkhanti idaṃ vuccati saccānulomikaṃ ñāṇaṃ. Catusu maggesu paññā maggasamaṅgissa ñāṇaṃ. Catusu phalesu paññāphalasamaṅgissa ñānaṃ. Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, dukkhasamudayepetaṃ ñānaṃ, dukkhanirodhepetaṃ ñānaṃ, dukkhanirodhagāminiyā paṭipadāyapetaṃ ñāṇaṃ.

Tattha katamaṃ dukkhe ñāṇaṃ: dukkhaṃ āhabbha yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati dukkhe ñāṇaṃ. Dukkhasamudayaṃ ārabbha -pe- dukkha nirodhaṃ ārabbha -pedukkhanirodhagāminiṃ [PTS Page 329] [\q 329/] paṭipadaṃ āhabbha yā uppajjatipaññāpajānanā-pe amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati dukkha nirodhagāminiyā paṭipadāya ñāṇaṃ.

Kāmāvacarakusalābyākate paññā kāmāvacarā paññā, rūpāvacara kusalābayākate paññā rūpāvacarā paññā, arūpāvacarakusalābyākate paññā arūpāvacarā paññā, catusu maggesu catusu phalesu paññā apariyāpannā paññā.

Tattha katamaṃ dhamme ñāṇaṃ: catusu maggesu catusu phalesu paññā dhamme ñāṇaṃ.

So iminā dhammena ñātena diṭṭhena pattena viditena pariyogāḷhena atītānāgate nayaṃ neti ye pi keci atītamaddhānaṃ samaṇā vā brāhmanā vā dukkhaṃ abbhaññaṃsu, dukkhasamudayaṃ abbhaññaṃsu, dukkhanirodhaṃ abbhaññaṃsu, dukkhanirodhagāminīpaṭipadaṃ abbhaññaṃsu, imaññeva te dukkhaṃ abbhaññaṃsu, imaññeva te dukkhasamudayaṃ abbhaññaṃsu, imaññeva te dukkhanirodhaṃ abbhaññaṃsu, imaññeva te dukkhanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu. Yepi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā dukkhaṃ abhijānissanti, dukkhasamudayaṃ abhijānissanti, dukkhanirodhaṃ abhijānissanti, dukkhanirodhagāminī paṭipadaṃ abhijānissanti, imaññeva te dukkhaṃ abhijānissanti. Imaññeva te dukkhasudayaṃ abijānissanti, imaññeva te dukkha nirodhaṃ abijānissanti, imaññeva te dukkhanirodhagāminīpaṭipadaṃ abhijānissantīti yā tattha paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati anvaye ñāṇaṃ.

1. Mudi-sirimu. Machasaṃ.

[BJT Page 170] [\x 170/]

Tattha katamaṃ paricchede1 ñānaṃ: idha bhikkhu parasantānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ -pe- vītadosaṃ vā cittaṃ -pesamohaṃ vā cittaṃ -pe- vītamohaṃ vā cittaṃ -pe- saṃkhittaṃ vā cittaṃ -pe-vikkhittaṃ vā cittaṃ -pemahaggataṃ vā cittaṃ -pe- amahaggataṃ vā cittaṃ -pesauttaraṃ vā cittaṃ -pe- anuttaraṃ vā cittaṃ -pesamāhitaṃ vā cittaṃ -pe- asamāhitaṃ vā cittaṃ -pevimuttaṃ vā cittaṃ -pe- avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānātīti yā tattha [PTS Page 330] [\q 330/] paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, badaṃ vuccati paricchede ñāṇaṃ.

Ṭhapetvā dhamme ñāṇaṃ anvaye ñānaṃ paricchede ñāṇaṃ avasesā paññā sammūtiñānaṃ.

Ttha katamā paññā ācayāya no apacayāya: kāmāvacarakusale paññā ācayāya no apacāyāya, catusu maggesu paññā apacayāya no ācayāya, rūpāvacarārūpāvacarakusalepaññā ācayāya ceva apacayāya ca, avasesā paññā neva ācayāya no apacayāya.

Tatthakatamā paññā nibbidāya no paṭivedhāya: yāya paññāya kāmesu vītarāgo hoti na ca abiññāyo paṭivijjhati2 na ca saccāni, ayaṃ vuccati paññā nibbidāya no paṭivedhāya, sveva paññāya kāmesu vītarāgo samāno abhiññāyo paṭivijjhati na ca saccāni, ayaṃ vuccati paññā paṭivedhāya no nibbidāya. Catusu maggesu paññā nibbidāyaceva paṭivedhāya ca, avaso paññā neva nibbidāya no paṭivedhāya.

Tattha katamā hānabāginī paññā: paṭhamassa jhānassa lābhiṃ3 kāmasahagatā saññā manasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhiti4bhāginī paññā avītakkasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā, nibbidāsahagatā saññāmanasikārā samudācaranti virāgupasaṃhitā nibbedhabhāginī paññā.

Dutiyassa jhānassa lābhiṃ3 vitakkasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā, tadanudhmmatā sati santiṭṭhati ṭhiti4 bhāginī paññā, upekkhāsahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā5 saññāmanasikārā samudācaranti virāgupasaṃhitā6 nibbedha bhāginī paññā.

Tatiyassa jhānassalābhiṃ3 pītisukhasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā, tadanudhammatā sati santiṭṭhati ṭhitibāginī paññā, adukkhamasukhasahagatā saññāmanasikārā samudācaranti visesabāginī [PTS Page 331] [\q 331/] paññā, nibbidāsahagatā saññāmanasikārā samudācaranti virāgupasaṃhitā6 nibbedhabhāginī paññā.

1. Paricce - sirimu, syā. Pariye -machasaṃ. 2. Paṭivijjati -sirimu. 3. Lābhi - sirimu, machasaṃ 4. Dhiti-sirimu. 5. Nibbidāya sahagatā - sīp_vi. 6. Virāgupa saññitā-sirimu.

[BJT Page 172] [\x 172/]

Catutthassa jhānassa lābhīṃ upekkhāsahagatā saññā manasikārā samudācaranti hānabhāginī paññā, tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā, ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā, nibbidāsahagatā saññā manasikārā samudācaranti virāgupasaṃhitā nibbedhabhāginī paññā.

Ākāsanañcāyatanassa lābhiṃ1 rūpasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā, tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā, viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā, nibbidāsahagatā saññāmanasikārā samudācaranti virāgupasaṃhitā nibbedhabhāginī paññā.

Viññāṇañcāyatanassa lābhiṃ1 ākāsānañcāyatanasahagatā saññā manasikārā samudācaranti hānabhāginī paññā, tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā, ākiñcaññāyatanasahagatā saññā manasikārā samudācaranti visesabhāginī paññā, nibbidāsahagatā saññā manasikārā samudācaranti virāgupasaṃhitā nibbedhabhāginī paññā.

Ākiñcaññāyatanassa lābhiṃ1 viññāṇañcāyatanasahagatā saññā manasikārā samudācaranti hānabhāginī paññā, tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā, nevasaññānāsaññāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā, nibbidāsahagatā saññāmanasikārā samudācaranti virāgupasaṃhitā nibbedhabhāginī paññā.

Tattha katamā catasso paṭisambhidā: atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidā. Atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ dhammapaṭisambhidā, tattha dhammaniruttābhilāpe ñāṇaṃ nirutti paṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā, imā catasso paṭisambhidā.

Tattha katamā catasso paṭipadā: dukkhā paṭipadā2 dandhābhiññā paññā, dukkhā paṭipadā khippābhiññā paññā, sukhā paṭipadā3dandhābhiññā paññā, sukhā paṭipadā khippābiññā paññā.

Tattha katamā dukkhā paṭipadā dandhābhiññā paññā: [PTS Page 332] [\q 332/] kicchena kasirena samādhiṃ uppādentassa dandhaṃ taṇṭhānaṃ4 abhijānantassa yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati dukkhā paṭipadā dandhābhiññā paññā.

Tattha katamā dukkhā paṭipadā2khippābhiñññā paññā: kicchena kasirena samādhiṃ uppādentassa khippaṃ taṇṭhānaṃ5 abhijānantassa yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati dukkhā paṭipadā2 khippābiññā paññā.

Tattha katamā sukhā paṭipadā3 dandhābhiññā paññā: akicchena akasirena samādhiṃ uppādentassa davdhaṃ taṇṭhānaṃ4 abhijānantassa yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati sukhā paṭipadā3 dandhābhiññā paññā.

Tattha katamā sukhā paṭupadā khippābhiññā paññā: akicchena akasirena samādhiṃ uppādentassa khippaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati sukhā paṭipadā3 khippābiññā paññā. Imā catasso paṭipadā.

1. Lābhī-sirimu 2. Dukkhapaṭipadā-machasaṃ 3. Sukhapaṭipadā-machasaṃ 4. Dandhā taṇhānaṃ -sirimu 5. Taṇhānaṃ -sirimu.

[BJT Page 174] [\x 174/]

Tattha katamāni cattāri ārammaṇāni: parittā parittārammaṇā paññā, parittā appamāṇārmaṇā paññā, appamāṇā parittārammaṇā paññā, appamāṇā appamāṇārammaṇāpaññā.

Tattha katamā parittā parittārammaṇā paññā: samādhissa na nikāmalābissa ārammaṇaṃ thokaṃ pharantassa yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati parittā parittārammaṇā paññā.

Tattha katamā parittā appamāṇārammaṇā paññā: samādhissa na nikāmalābhissa ārammaṇaṃ vipulaṃ pharantassa yā uppajjati paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati parittā parittārammaṇā paññā.

Tattha katamā appamāṇā parittārammaṇā paññā: samādissa nikāmalābhisisa ārammaṇaṃ thokaṃ pharantassa yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati parittā parittārammaṇā paññā.

Tattha katamā appamāṇā appamāṇārmmaṇā paññā: samādhissa nikāmalābhissa ārammaṇā vipulaṃ pharantassa yā uppajjati paññā pajānanā-pe- amoho [PTS Page 333] [\q 333/] dhammavicayo sammā diṭṭhi, ayaṃ vuccati appamāṇā appamāṇārammaṇāpaññā. Imāni cattāri ārammaṇāni.

Maggasamaṅgissa ñāṇaṃ jarāmaraṇepetaṃ ñāṇaṃ, jarāmaraṇa samudayepetaṃ ñāṇaṃ jarāmaraṇanirodhepetaṃ ñāṇaṃ, jarāmaraṇa nirodhagāminiyā paṭipadāyapetaṃ ñāṇaṃ.

Tattha katamaṃ jarāmaraṇe ñāṇaṃ: jarāmaraṇaṃ ārabbha yā uppajjati paññā pajānanā-pe-amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati jarāmaraṇe ñāṇaṃ. Jarāmaraṇasamudayaṃ ārabbha -pejarāmaraṇa nirodhaṃ ārabbha -pejarāmaraṇanirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā-pe amohodhammavicayo sammādiṭṭhi, idaṃ vuccati jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ.

Maggasamaṅgissa ñāṇaṃ jātiyāpetaṃ ñāṇaṃ -pe- bhavepetaṃ ñāṇaṃ -peupādānepetaṃ ñāṇaṃ -pe- taṇhāyapetaṃ ñānaṃ -pevedanāyapetaṃ ñāṇaṃ -pephassepetaṃ ñāṇaṃ -pesaḷāyatanepetaṃ ñānaṃ -pe- nārūpepetaṃ ñānaṃ -peviññāṇepetaṃ ñāṇaṃ -pe-

Saṅkhāresupetaṃ ñānaṃ, saṅkhārasamudayepetaṃ ñāṇaṃ, saṅkhāra nirodhepetaṃ ñāṇaṃ, saṅkhāranirodhagāminiyā paṭipadāya petaṃ ñāṇaṃ. Tattha katamaṃ saṅkhāresu ñānaṃ: saṅkhāre ārabbha yā uppajjati paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, ida vuccati saṅkhāresu ñāṇaṃ. Saṅkhārasamudayaṃ ārabbha -pesaṅkhāranirodhaṃ ārabbha -pesaṅkhāranirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā-pe- ameho dhammavicayo sammādiṭṭhi, badaṃ vuccati saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ.

Evaṃ catubbidhena ñāṇavatthu.

Catukkaṃ. [PTS Page 334] [\q 334/]

[BJT Page 176] [\x 176/]

821. Tattha katamo pañcaṅgiko sammāsamādhi: pītipharaṇatā sukha pharaṇatā cetopharaṇatā ālokapharaṇatā paccavekkhanānimittaṃ. Dvīsu jhānesu paññā pītipharaṇatā, tīsu jhānesupaññā sukhapharaṇatā, paracitte ñāṇaṃ cetopharaṇatā, dibbacakkhu ālokapharaṇatā, tambhā tambhā samādhimhā vuṭṭhitassa paccavekkhanāñāṇaṃ paccavekkhanā nimittaṃ, ayaṃ vuccati pañcaṅgiko sammāsamādhi.

Tattha katamo pañcañāṇiko sammāsamādhi: ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipākoti paccattaññeva ñāṇaṃ uppajjati, ayaṃ samādhi ariyo nirāmisoti paccattaññeva ñāṇaṃ uppajjati, ayaṃ samādhi akāpurisasevitoti1 ccattaññeva ñāṇaṃ uppajjati, ayaṃ samādhi santo paṇīto paṭippassaddhaladdho2 ekodhibhāvādhigato na sasaṅkhāraniggayha vāritavatoti3 paccattaññeva ñāṇaṃ uppajjati. So kho panāhaṃ imaṃ samādhiṃ sato samāpajjāmi sato uṭṭhahāmīti paccattaññeva ñāṇaṃ uppajjati. Ayaṃ pañcañāṇiko sammāsamādhi, evaṃ pañcavidhena ñāṇavatthu.

822. Tattha katamā chasu abhiññāsu paññā: iddhividhe ñānaṃ, sotadhātu vusuddhiyā ñāṇaṃ, paracitte ñāṇaṃ , pubbenivāsānussatiyā ñāṇaṃ, 4 sattānaṃ cutūpapāte ñānaṃ, āsavānaṃ khaye ñāṇaṃ, imā chasu abhiññāsu paññā. Evaṃ chabbidhena ñāṇavatthu.

823. Tattha katamāni sattasattati ñāṇavatthūni: jātipaccayā jarāmaraṇanti ñāṇaṃ. Asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ. Asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Anāgatampi addhānaṃ jātipaccayā jarā maraṇantiñānaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Yampissa taṃ dhammaṭṭhitima ñāṇaṃ, pi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ. Bhavapaccayā jātīti ñāṇaṃ -pe- [PTS Page 335] [\q 335/] upādāna paccayā bhavoti ñāṇaṃ -petaṇhāpaccayā upādānanti ñāṇaṃ-pe- vedanāpaccayā taṇhāti ñāṇaṃ -pephassapaccayā vedanāti ñāṇaṃ -pesaḷāyatanapaccayā phassoti ñāṇaṃ -pe nāmarūpa paccayā saḷāyatananti ñāṇaṃ -peviññāṇapaccayā nāmarūpanti ñāṇaṃ -pe- saṅkhārapaccayā viññāṇanti ñāṇaṃ -peavijjā paccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ. Atītampi adhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñānaṃ, anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ. Yampissa taṃ dhammaṭṭhiti ñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virābhadhammaṃ nirodhadhammanti ñāṇaṃ. Imāni sattasattati5 ñāṇavatthuni. Evaṃ sattavidhenaṇavatthu.

1. Mahāpurisasevitoti- sirimu, machasaṃ. 2. Paṭippassaddhā-sirimu. 3. Vāritagatoti-sirimu, machasaṃ. 4. Pubbenivāsānussatiñāṇaṃ-sirimu, syā. 5. Sattati-sirimu

[BJT Page 178] [\x 178/]

824. Tattha katamā catusu maggesu catusu phalesu paññā: sotāpatti magge paññā, sotāpatti phale paññā, sakadāgāmī magge paññā, sakadāgāmī phale paññā, anāgāmi magge paññā, anāgāmi phale paññā, arahattamagge paññā, arahattaphale paññā. Imācatusu maggesu catusu phalesu paññā. Evaṃ aṭṭhavidhena ñāṇavatthu.

825. Tattha katamā navasu anupubbavihārasampattīsu paññā: paṭhamajjhānasamāpattiyā paññā, dutiyajjhānasamāpattiyā paññā, tatiyajjhānasamāpattiyā paññā, catutthajjhānasamāpattiyā paññā, ākāsānañcāyatanasamāpattiyā paññā, viññāṇañcāyatanasamāpattiyā paññā, ātiñcaññāyatanasamāpattiyā paññā, nevasaññā nāsaññāyatanasamāpattiyā paññā saññāvedayitanirodhasamāpattiyā vuṭṭhitassa paccavekkhanāñāṇaṃ. Imā navasu anupubbavihārasamāpattīsu paññā. Evaṃ navavidhena ñāṇavatthu.

826. Tattha katamāṃ tathāgatassa ṭhānaṃ ca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñānaṃ: idha tathāgato aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccate upagaccheyya [PTS Page 336] [\q 336/] netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca ko etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca ko etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya ṭhānametaṃ vijjatīti pajānāti, aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci dhammaṃ attato upagaccheyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca kho etaṃ vijjati yaṃ puthujjanokañci dhammaṃ attato upagaccheyya ṭhānametaṃ vijjatiti pajānāti.

Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya-pearahantaṃ jīvitā voropeyya-pe- duṭṭhena cittena tathāgatassa lohitaṃ uppādeyya -pe- saṅghaṃ bhindeyya-pe- aññaṃ satthāraṃ uddiseyya-pe- aṭṭhamaṃ bhavaṃ nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca kho etaṃ vijjati yaṃ puthujjano aṭṭhamaṃ bhavaṃ nibbatteyyaṭhānametaṃ vijjatīti pajānāti.

[BJT Page 180] [\x 180/]

Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjyeṃ netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca ko etaṃ vijjati yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajeyya ṭhānametaṃ vijjatītipajānāti. Aṭṭhānametaṃ anavakāso yaṃ ekissā loka dhātuyā dve rājāno cakkavattī apubbaṃ acarimaṃ uppajjeyyuṃ netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca koetaṃ vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ ittha arahaṃ assa sammāsambuddho netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca ko etaṃ vijjati yaṃ puriso arahaṃ assa sammāsambuddho ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāsoyaṃ itthi rājā assa cakkavattī netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca ko etaṃ vijjatiyaṃ puriso rājā assa cakkavattī ṭhānametaṃ vijjatīti pajānāti aṭṭhānametaṃ anavakāso yaṃ itthi sakkattaṃ kareyya [PTS Page 337] [\q 337/] mārattaṃ kareyya brahmattaṃ kareyya netaṃ ṭhānaṃ vijjatīti pajānāti -peṭhānañca kho etaṃ vijjati yaṃ puriso brahmattaṃ kareyya ṭhānametaṃ vijjatīti pajānāti.

Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassa iṭṭho kanto māpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca ko etaṃ vijjati yaṃ kāyaduccaritassa anaṭṭho akanto amanāpo vipāko nibbatteyya ṭhānametaṃ vijjatītipajānāti. Aṭṭhānametaṃ anavakāso yaṃ vacīdaccaritassa -pe- yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatītipajānāti-pe- ṭhānañca kho etaṃ vijjati yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritassa -pe- yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatīti pajānāti-pe- ṭhānañca kho etaṃ vijjatiyaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti.

Aṭṭhānametaṃ anavakāso yaṃ kāyuccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañcakho etaṃ vijjati yaṃ kāyaduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti, aṭṭhānametaṃ anavakāso yaṃ vacīduccaritasamaṅgī -pe- yaṃ manoduccaritasamaṅgītaṃnidānā tappaccaya kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃupapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti-pe- ṭhānañca kho etaṃ vijjati yaṃmanoduccaritasamaṅgī taṃnidānā tappaccāya kāyassa bhedā parammaraṇā apāyaṃ duggatiṃvinipātaṃ nirayaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti.

[BJT Page 182. [\x 182/] ]

Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti, ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritasamaṅgī taṃnidānā tappaccayā tāyassa bhedā parammaranā sugatiṃ [PTS Page 338] [\q 338/] saggaṃ lokaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritasamaṅgī -pe- yaṃ manosucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatīti pajānāti-peṭhānañca kho etaṃ vijjati yaṃ manosucaritasamaṅgī taṃ nidānaṃ tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatīti pajānāti ye ye dhmmā yesaṃ yesaṃ dhammānaṃ hetu paccayā upādāya taṃ taṃ ṭhānaṃ ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetu appaccayā upādāya taṃ taṃ aṭṭhānanti yā tattha paññā pajānanā-peamoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ.

827. Tattha katamaṃ tathāgatassa atītānāgatapaccuppannānaṃ kamma samādānānaṃ ṭhānasohetuso vipākaṃ yathābhūtaṃ ñāṇaṃ: īdha tathāgato pajānāti atthekaccāni pāpakāni kammasamādānāni gati sampattipatibāḷhāni na vipaccanti. Atthekaccāni pāpakānikamma samādānāni upadhisampattipatibāḷhāni na vipaccanti. Atthekaccāni pāpakānikammasamādānāni kālasampattipatibāḷhāni na vipaccanti. Atthekaccāni pāpakāni kammasamādānāni payogasampattipatibāḷhāni na vipaccanti. Atthekaccāni pāpakāni kammasamādānāni gativipattiṃ āgamma vipaccanti. Atthekaccāni pāpakāni kammasamādānāni upadhivipattiṃ āgamma vipaccanti. Atthekaccāni pāpakāni kammasamādānāni kālavipattiṃ āgamma vipaccanti. Atthe kaccāni pāpakāni kammasamādānāni payogavipattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni gativipattipatibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni upadhivipattipatibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni kammasamādānāni payogavipattipatibāḷhāni navipaccanti. Atthekāccāni kalyāṇāni kamammasamādānāni gatisampattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni upadhisampattiṃ āgamma vipaccanti. [PTS Page 339] [\q 339/] atthekaccāni kalyāṇāni kammasamādānāni kālasampattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni payogasampattiṃ āgamma vipaccantīti yā tattha paññā pajānanā -pe amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa atītānāgatapaccuppannānaṃ kammasamadānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ.

[BJT Page 184] [\x 184/]

828. Tattha katamaṃ tathāgatassa sabbatthagāminīpaṭipadaṃ yathābhūtaṃ ñānaṃ: idha tathāgato ayaṃ maggo ayaṃ paṭipadā nirayagāminīti1 pajānāti. Ayaṃ maggo ayaṃ paṭipadā tiracchānayonigāminīti1 pajānāti. Ayaṃ maggo ayaṃ paṭipadā pettivisayagāminīti1 pajānāti. Ayaṃ maggo ayaṃ paṭipadā manussalokagāminīti pajānāti ayaṃ maggo ayaṃpaṭipadā devalokagāminīti pajānāti. Ayaṃ maggo ayaṃ paṭipadā nibbānāgāminīti pajānātīti yā tattha paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa sabbatthagāminīpaṭipadaṃ yathābhūtaṃ ñāṇaṃ.

829. Tattha katamaṃ tathāgatassa anekadhātunānānadhātulokaṃ yathā bhūtaṃ ñāṇaṃ: idha tathāgato khandhanānattaṃ pajānāti, āyatana nānattaṃ pajānāti: dhātunānattaṃ pajānāti, anekadhātunānādhātulokanānattaṃ pajānātīti yā tattha paññā pajānanā -pe- amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa anekadhātunānā dhātulokaṃ yathābhūtaṃ ñāṇaṃ.

830. Tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ: īdha tathāgato pajānāti: santi sattā hīnādhimuttikā, santi sattā paṇītādhimuttikā, hīnādhimuttikā sattā hinādhimuttike satte sevanti, bhajanti, payirupāsanti, paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti, bhajanti, payirupāsanti, atītampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu, bhajiṃsu, payirupāsiṃsu, paṇītādhimuttikā sattā paṇītādhamuttike satte seviṃsu, bhajiṃsu, payirupāsiṃsu, anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti, bhajissanti, payirupāsissanti, paṇītādhimuttikā sattā paṇītādhimuttike [PTS Page 340] [\q 340/] satte sevissanti, bhajissanti, payirupāsissantīti yā tattha paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ.

831. Tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñānaṃ: idha tathāgato sattānaṃ āsayaṃ pajānāti, anusayaṃ pajānāti, caritaṃ pajānāti, adhimuttiṃ pajānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti.

Katamo ca sattānaṃ āsayo: sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā, na hoti takhāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, iti bhavadiṭṭhisannissitā vā sattā honti, vibhavadiṭṭhisannissitā vā, ete vā pana ubho ante anupagamma idappaccayatā paṭiccasamuppannesu dhammesu anulomikā khanti paṭiladdhā hoti yathābhūtaṃ vā ñānaṃ, 2 ayaṃ sattānaṃ āsayo.

1. Gāmīti-sīp_vi. 2. Yathābhūtaṃ ñāṇaṃ-sirimu.

[BJT Page 186] [\x 186/]

Katamo ca sattānaṃ anusayo: sattānusayā: kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vivikicchānusayo bhavarāgānusayo avijjānusayo, yaṃ loke piyarūpaṃ sātarūpaṃ ettha sattānaṃ rāgānusayo anuseti. Yaṃ loke appīyarūpaṃ asātarūpaṃ ettha sattānaṃ paṭighānusayo anuseti iti imesu dvīsu dhammesu avijjānupatitā tadekaṭṭho māno ca diṭṭhi ca vicīkicchā ca daṭṭhabbā, ayaṃ sattānaṃ anusayo.

Katamañca sattānaṃ caritaṃ: puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro parittabhumako vā mahābhumako vā, idaṃ sattānaṃ caritaṃ.

Katamā ca sattānaṃ adhimutti: santi sattā hīnādhimuttikā santi sattā paṇītādhimuttikā, hīnādhimuttikā sattā hīnādhimuttike satte sevanti, bhajanti [PTS Page 341] [\q 341/] payirupāsanti, paṇītādhimuttikā sattā paṭhītādhimuttike satte sevanti bhajanti payirupāsanti. Atītampi addhānaṃ -peanāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhi muttike satte sevissanti, bhajissanti payirupāsissanti, paṇītādhimuttikā sattā paṭhītādhimuttike satte sevissanti, bhajissanti, payirupāsissanti. Ayaṃ sattānaṃ adhimutti.

Katame te sattā mahārajakkhā: dasakilesavatthuni: lobho doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ. Yesaṃ sattānaṃ imāni dasakilesavatthūni āsevitāni bhāvitāni bahulīkatāni ussadagatāni. Ime te sattā mahārajakkhā.

Katame te sattā apparajakkhā: yesaṃ sattānaṃ imāni dasa kilesavatthūni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni. Ime te sattā apparajakkhā.

Katame te sattā mudindriyā: pañcindriyāni: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yesaṃ sattānaṃ imāni pañcindriyāni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni, 1 ime te sattā mudindriyā.

Katame te sattā tikkhindriyā: yesaṃ sattānaṃ imāni pañcindriyāni āsevitāni bhāvitāni bahulīkatāni ussadagatāni, 1 ime te sattā tikkhindriyā.

Katame te sattā dvākārā: ye te sattā pāpāsayā pāpānusayā pāpacaritā pāpādhimuttikā mahārajakkhā mudindriyā ime te sattā dvākārā.

Katame te sattā svākārā: ye te sattā kalyāṇā kalyāṇāsayā kalyāṇacaritā kalyāṇādhimuttikā apparajakkhā tikkhindruyā, ime te sattā svākārā.

Katame te sattā duviññāpayā: yeva te sattā dvākārā teva te sattā duviññāpayā, yeva te sattā svākārā, teva te sattā suviññāpayā.

1. Katāni-sīp_vi.

[BJT Page 188] [\x 188/]

Katame te sattā ahabbā: ye te sattā kammāvaraṇena samannāgatā, kilesāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, assaddhā acchandukā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā ahabbā. [PTS Page 342] [\q 342/]

Katame te sattā bhabbā: ye te sattā na kammāvaraṇena samannāgatā, na kilesāvaraṇena samannāgatā, na vipākāvaraṇena samannāgatā, saddhā chandikā paññāvanto bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Ime te sattā bhabbāti yā tattha paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ.

832. Tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñānaṃ. Jhāyīti cattāro jhāyī: atthekacco jhāyī sampattiṃyeva1 samānaṃ vipattīti pacceti. Atthekacco jhāyī vipattiṃyeva2 samānaṃ sampattīti pacceti. Atthekacco jhāyī sampattiṃyeva samānaṃ sampattīti pacceti. Atthekacco jhāyī vipattiṃyeva samānaṃ sampattīti pacceti. Ime cattāro jhāyī. .

Aparepi cattāro jhāyī. Atthekacco jhāyī davdhaṃ samāpajjati khippaṃ vuṭṭhāti, atthekacco jhāyī. Khippaṃ samāpajjati dandhaṃ vuṭṭhāti, atthekacco jhāyī dandhaṃ samāpajjati dandhaṃ vuṭṭhāti, atthekacco jhāyī khippaṃ samāpajjati khippaṃ vuṭṭhāti. Ime cattāro jhāyī.

Aparepi cattāro jhāyī: atthekacco jhāyī samādhismiṃ samādi kusalo hoti na samādhismiṃ samāpattikusalo, atthekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ samādhikusalo, atthekacco jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ samāpatti kusalo ca, atthekacco jhāyī neva samādhismiṃ samādhi kusalo hoti na samādismiṃ samāpattikusalo. Ime cattāro jhāyī.

Jhānanti cattāri jhānāni: paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ.

Vimokkhoti aṭṭhavimokkhā: rūpī rūpāni passati, ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, ayaṃ dutiyo vimokkho. Subhanteva adhimutto hoti, ayaṃ tatiyo vimokkho. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto akākāsoti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viñññāṇanti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṃ [PTS Page 343] [\q 343/] samatikkamma natthi kiñcita ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho. Sabbaso nevasaññā nāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ aṭṭhamo vimokkho.

1. Sampattiyeva-machasaṃ 2. Vipattiyeva-machasaṃ.

[BJT Page 190] [\x 190/]

Samāditi tayo samādi: savitakkasavicāro samādhi, avitakka vicāramatto samādhi, avitakka avicāro samādhi.

Samāpattīti nava anupubbavihārasamāpattiyo, paṭhamajjhānasamāpatti dutiyajjhānasamāpatti tatiyajjhānasamāpatti catutthajjhāna samāpatti ākāsānañcāyatanasamāpatti viññāṇañcāyatanasamāpatti ākiñcaññāyatanasamāpatti, nevasaññānāsaññāyatanasamāpatti saññāvedayitanirodhasamāpatti.

Saṃkilesanti hānabhāgiyo dhammo.

Vodānanti visesabāgiyo dhammo.

Vuṭṭhānanti vodānampivuṭṭhānaṃ, tamhā tamhā samādimhā vuṭṭhānampi vuṭṭhānanti yā tattha paññā pajānanā-pe- amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ.

833. Tattha katamaṃ tathāgatassa pubbenivāsānussati yathābhūtaṃ ñāṇaṃ: idha tathāgato anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jāti, dvepi jitiyo tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo, dasapi jātiyo, vīsatimpi jātiyo, tiṃsampi jātiyo, cattāḷīsampi jātiyo, paññāsampi jātiyo, jātisatampi jāti sahassampi jāti satasahassampi anekepi saṃvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṃvaṭṭavivaṭṭakappe, amutrāsaṃ evaṃnāmo evaṃgottā evaṃvaṇṇo, evamāhāro, evaṃsukhadukkhapaṭisaṃvedi, evamāyupariyanto, so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto edhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussaratīti yā tattha paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa pubbenivāsānussati yathābhūtaṃ ñānaṃ. [PTS Page 344] [\q 344/]

834. Tattha katamā tathāgatassa sattānaṃ vūtupapātaṃ yathābhūtaṃ ñāṇaṃ: idha tathāgato dibbena cakkhunā visuddhena atikkamantaṃmānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvanṇe dubbanṇe sugate duggate yathākammūpage satte pajānāti. Ime vatabhontā sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātīti, yā tattha paññā pajānanā-pe amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ.

[BJT Page 192. [\x 192/] ]

835. Tattha katamaṃ tathāgatassa āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ: idha tathāgato āsavānaṃ khāyā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abiññā sacchikatvāupasampajja viharatīti yā tattha paññā pajānanā sallakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhuri medā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññā pajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, idaṃ tathāgatassa āsavānaṃ khaye yathābhūtaṃ ñāṇanti, imāni dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Evaṃ dasavidhena ñāṇavatthu.

Ñāṇavibhaṅgo niṭṭhito.