[PTS Page 345] [\q 345/]
[BJT Vol Vbh 2] [\z Vibh /] [\w II /]
[BJT Page 194] [\x 194/]

Abhidhammapiṭake
Vibhaṅgappakaraṇaṃ
Dutiyo bhāgo

Namo tassa bhagavato arahato sammāsambuddhassa

17. Khuddakavatthuvibhaṅgo

836. Jātivado gottamado ārogyamado yobbanamado jīvitamado lābhamadosakkāramado garukāramado purekkhāramado parivāramado bhogamado vanṇamado sutamado paṭibānamado rattaññūmado piṇḍapātikamado anavaññattimado1 iriyāpathamado iddhimado yasamado sīlamado jhānamado sippamado ārohamado pariṇāhamado sanṭhānamado pāripūrimado mado pamādo thamho sārambho atricchatāmahicchatā pāpicchatā siṅgaṃ tintinaṃ cāpalyaṃ asabhāgavutti, arati tandi vijambhikā bhattasammado cetaso ca līnattaṃ, kuhanā lapanā nemittikatā nippesikatā [PTS Page 346] [\q 346/] lābhena lābhaṃ nijigiṃsanatā, seyyo hamasmīti māno sadisohamasmīti māno hīnohamasmīti māno, seyyassa seyyāhamasmīti māno seyyassa sadisohamasmīti māno seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno sadisassa sadisohamasmīti mānosadisassa hīnohamasmīti māno, hinassa seyyohamasmīti māno, māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno, ñātivitakko janapadavitakko amaravitakko parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakko.

Ekakaṃ.

837. Kodho da upanāho ca, makkho ca palāso ca, issāca macchariyaṃ ca. Māyā ca sāṭheyyaṃ ca, avijjā ca bhavataṇhā ca, bhavadiṭṭhica vibhavadiṭṭhica, sassatadiṭṭhi ca ucchedadiṭṭhi ca, antavādiṭṭhi ca anantavā diṭṭhi ca, pubbantānudiṭṭhi ca aparantānudiṭṭhi ca, ahirikaṃ ca anottappaṃ ca, dovacassatā ca pāpamittatā ca, anajjavo ca amaddavoca, akkanti ca asoraccaṃ ca, asākhallaṃ ca appaṭisanthāro [PTS Page 347] [\q 347/] ca, indriyesu aguttadvāratā ca bhojane amattaññutā ca, muṭṭhasaccā ca asampajaññaṃ ca, sīlavipatti cadiṭṭhivipatti ca, ajjhattasaṃyojanaṃ ca bahiddhāsaṃyojanaṃ ca.

Dukaṃ.

838. Tīṇi akusalamūlāni, tayo akusala vitakkā, tisso akusala saññā, tisso akusaladhātuyo, tīṇi duccaritāni, tayo āsavā, tīṇi saṃyojanāni, tisso taṇhā, aparāpi tisso tanhā, tisso esanā, tisso vidā, tīṇi bhayāni, tīṇi tamāni, tiṇi titthāyatanāni, tayo kiñcanā, tīṇi aṅgaṇāni, tīṇi malāni, tīṇi visamāni aparānipi tīṇi visamāni, tayo aggī, tayo kasāvā, aparepi tayo kasāvā, assādadiṭṭhi attānudiṭṭhi micchādiṭṭhi, arati vihesā adhammacariyā.

1. Anavaññātamado-sirimu, machasaṃ.

[BJT Page 196] [\x 196/]

Dovacassatā pāpamittatā nānattasaññā, uddhaccaṃ kosajjaṃ pamādo, asantuṭṭhitā asampajaññatā mahicchatā, ahirikaṃ anottappaṃ pamādo, anādariyaṃ dovacassatā pāpamittatā, assaddhiyaṃ avadaññūtā kosajjaṃ, uddhaccaṃ asaṃvaro dussīlyaṃ, ariyānaṃ adassanakamyatā saddhammaṃ asotukamyatā upārambhachittatā, muṭṭhasaccaṃ asampajaññaṃ cetaso vikkhepo, [PTS Page 348] [\q 348/] ayonisomanasikāro kummaggasevanā cetasoca līnattaṃ.

Tikaṃ.

839. Cattāro āsavā, cattāro ganthā, cattāro oghā, cattāre yogā, cattāri upādānāni, cattāro taṇhuppādā, cattāri agatigamanāni, cattāro vipariyesā, cattāro anariyavohārā, aparepi cattāro anariyavohārā, cattāri duccaritāni, aparānipi cattāri duccaritāni, cattāri bhayāni, aparānipi cattāri bhayāni, catasso diṭṭhiyo.

Catukkaṃ.

840. Pañcorambhāgiyāni saññojanāni, pañcuddhambhāgiyāni saññojanāni, pañca macchiriyāni, pañca saṅgā, pañca sallā, pañca cetokhilā, pañca cetaso vinibavdhā, pañca nīvaraṇāni, pañca kammāni ānantarikāni, pañca diṭṭhiyo, pañca verā, pañca vyasanā, pañca akkhantiyā ādīnavā, pañca bhayāni, pañca diṭṭhadhammanibbānavādā.

Pañcakaṃ. [PTS Page 349] [\q 349/]

841. Cha vivāda mūlāni, cha chandarāgā gehasitā dhammā, 1 cha virodha vatthūni, cha taṇhākāyā, cha agāravā, cha parihāniyā dhammā, aparepi cha parihāniyā dhammā, cha somanassupavicārā, cha domanassupavicārā, cha upekkhupavicārā, cha gehasitāni somanassāni, cha gehasitāni domanassāni, cha gehasitā upekkhā, cha diṭṭhiyo.

Chakkaṃ.

842. Sattānusayā, satta saññojanāni, satta pariyuṭṭhānāni, satta asaddhammā, sattaduccaritāni, satta mānā, satta diṭṭhiyo.

Sattakaṃ.

843. Aṭṭha kilesavatthuni, aṭṭha kusītavatthūni, aṭṭhasu lokadhammesu cittassa paṭighāto, aṭṭha anariyavohārā, aṭṭha micchattā, aṭṭha purisadosā, aṭṭha asaññivādā, aṭṭha nevasaññināsaññivādā.

Aṭṭhakaṃ.

844. Nava āghātavatthūni, nava purisamalāni, navavidha mānā, nava taṇhāmūlikā dhammā, nava iñjitāni, nava maññitāni, nava evditāni, nava papañcitāni, nava saṅkhatāni.

Navakaṃ.

1. Cha chandarāgā- sirimu, machasaṃ.

[BJT Page 198. [\x 198/] ]

845. Dasa kilesavatthūni, dasa āghātavatthūni, dasa akusalakammapathā, dasa saññojanāni, dasa micchattā, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi.

Dasakaṃ.

846. Aṭṭhārasa taṇhā vicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhā vicaritāni bāhirassa upādāya, tadekajjhaṃ abhisaññūhitvā ahaṃsaṃkhipitvā chattiṃsa taṇhāvicaritāni honti. Iti atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhā vicaritāni, tadekajjhaṃ abhisaññūhitvā abhisaṃkhipitvā aṭṭhataṇhāvicaritasataṃ hoti. Yāni ca dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā.

Mātikā. [PTS Page 350] [\q 350/]

847. Tattha katamo jātimado: jātiṃ paṭicca mado majjanā majjitattaṃ māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati jātimado.

848. Tattha katamo gottamado: gottaṃ paṭicca -peārogyaṃ paṭicca -peyobbanaṃ paṭicca -pe jīvitaṃ paṭicca -pe- lābhaṃ paṭicca -pe- sakkāraṃ paṭicca -pe-garukāraṃ paṭicca -pe- purekkhāraṃ paṭicca -pe- parivāraṃ paṭicca -pebhogaṃ paṭicca -pe- vaṇṇaṃ paṭicca -pe- sutaṃ paṭicca -pe-paṭibhānaṃ paṭicca -pe-rattaññutaṃ paṭicca -pepinḍapātikattaṃ paṭicca -pe- anavaññattiṃ1 paṭicca-peiriyāpathaṃ paṭicca -peiddhiṃ paṭicca -pe- yasaṃ paṭicca -pe-sīlaṃ paṭicca -pejhānaṃ paṭicca -pe- sippaṃ paṭicca -peārohaṃ paṭicca -pe-pariṇāhaṃ paṭicca -pe- saṇṭhānaṃ paṭicca -pe- pāripūriṃ paṭicca mado majjanā majjitattaṃ māno maññā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cīttassa ayaṃ vuccati pāripūrimado.

849. Tattha katamo mado: yo mado majjanā majjitattaṃ māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati mado.

850. Tattha katamo pamādo: kāyaduccarite vā vacīduccarite vā mano duccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppādānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ. Ayaṃ vuccati pamādo.

1. Anavaññātaṃ- sirimu, machasaṃ.

[BJT Page 200] [\x 200/]

851. Tattha katamo thambho: yo thambho thambhanā thambhitattaṃ kakkhaliyaṃ phārusiyaṃ ujucittatā amudutā, ayaṃ vuccati thambho.

852. Tattha katamo sārambho: yo sārambho paṭisārambho sārambhanā paṭisārambhanā paṭisārambhitattaṃ, ayaṃ vuccati sārambho.

853. Tattha katamā atricchatā: itarītaracivarapinḍapātasenāsanagilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokammyatā [PTS Page 351] [\q 351/] yā evarūpā icchā icchāgataṃ1 atricchatā rāgo sārāgo anunayo anurodho vandi nandirāgo cittassa sārāgo, ayaṃ vuccati atricchatā.

854. Tattha katamā mahicchatā: itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgataṃ mahicchatā rāgo sārāgo -pe- cittassa sārāgo, ayaṃ vuccati mahicchatā.

855. Tattha katamā pāpicchatā: idhekacco assaddho samāno saddhoti maṃ jano jānātuti icchati, dussīlo samāno sīlavāti maṃ jano jānātūti icchati, appassutosamāno bahussutoti maṃ jano jānātuti icchati, saṅgaṇikārāmo samāno pavicittoti maṃ jano jānātūti icchati, kusīto samāno āraddhaviriyoti maṃ jano jānātuti icchati, muṭṭhassati samāno upaṭṭhitasatīti maṃ jano jānātuti icchati, asamāhito samāno samāhitoti maṃ jano jānātuti icchati. Duppañño samāno paññavāti maṃ jano jānātūti icchati. Akhīṇāsavo samāno khīṇāsavoti maṃ jano jānātūti icchati. Yi evarūpā icchā icchāgataṃ pāpicchatā rāgo sārāgo-pecittassa sārāgo, ayaṃ vuccati pāpicchatā.

856. Ttha katamaṃ siṅgaṃ: yaṃ siṅgaṃ siṅgāratā caturatā2 cāturiyaṃ parikkhattatā pārikkhattiyaṃ, idaṃ vuccati siṅgaṃ.

857. Tattha katamaṃ tintinaṃ: yaṃ tintinaṃ tintināyanā tintināyitattaṃ loluppaṃ loluppāyanā loluppayitattaṃ pucchañcikatā3 sādukamyatā4. Idaṃ vuccati tintinaṃ.

858. Tattha katamaṃ cāpayyaṃ: 5 cīvaramaṇḍanā pattamaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa bāhirānaṃ vā parikkhārānaṃ maṇḍanā vibhūsanā kelāyanā parikelāyanā6 gedhikatā gedhikattaṃ capalatā cāpalyaṃ, idaṃ vuccati cāpalyaṃ.

1. Icchāgatā- sirimu, machasaṃ 2. Cāturatā-sirimu, machasaṃ. 3. Pucchañjikatā-sirimu, machasaṃ. Puñcikatā-syā. 4. Sādhukamyatā-sirimu, machasaṃ, syā. 5. Cāpallaṃ-si p_vi. 6. Kelanā, parikelanā-sirimu, machasaṃ, syā.

[BJT Page 202] [\x 202/]

859. Tattha katamā asabhāgavutti: mātari vā pitari vā jeṭṭhe vā kaniṭṭhe vā bhātariācariyesu vā upajjhāye vā buddhe vā sāvakesu vā aññataraññataresu garuṭṭhānīyesu vippaṭikulagāhitā vipaccanikasātatā [PTS Page 352] [\q 352/] anādariyaṃ anādaratā1 agāravatā appatissavatā, ayaṃ vuccati asabhāgavutti.

860. Tattha katamā arati: pantesu vā senāsanesu aññataraññataresu vā adikusalesu dhammesu arati aratitā anabhirati anabhiramanā ukkanṭhitā paratassitā, ayaṃ vuccati arati.

861. Tattha katamā tandi: yā tandi tandiyanā tandimanakatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandi.

862. Tattha katamā vijambhikā: yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā panamanā vyādhiyakaṃ, ayaṃ vuccati vijambhikā.

863. Tattha katamo bhattasammado: yā bhuttāvissa bhattamucchā bhattakilamatho bhattaparilāho kāyaduṭṭhullaṃ, ayaṃ vuccati bhattasammado.

864. Tattha katamaṃ cetaso ca līnattaṃ: yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ vuccati cetaso ca līnattaṃ.

865. Tattha katamā kuhanā: lābhasakkārasilokasannissitassa pāpicchassa iccāpakatassa paccayapaṭisedhanasaṅkhātena vā sāmantajappitena vā iriyāpathassa vā aṭṭhapanā2 ṭhapanā saṇṭhapanā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, ayaṃ vuccati kuhanā.

866. Tattha katamā lapanā: lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yā paresaṃ ālapanā lapanā sallapanā ullapanā samullapanā unnahanā samunnahanā ukkācanāsamukkācanā anuppiyabhāṇitā3 cāṭukamyatā muggasuppyatā pāribhaṭṭatā, ayaṃ vuccati lapanā.

867. Tathe katamā nemittikatā: lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa [PTS Page 353] [\q 353/] yaṃ paresaṃ nimittaṃ nimittakammaṃ obhāso obhāsakammaṃ sāmantajappā parikathā, ayaṃ vuccati nemittikatā.

868. Tattha katamā nippesikatā: lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yā paresaṃ akkosanā vambhanā garahanā ukkhepanā samukkhepanā khipanā saṃkhipanā pāpanā sampāpanā avaṇṇāhārikā4 parapiṭṭhimaṃsikatā, ayaṃ vuccati nippesikatā.

1. Anādariyatā-sirimu, machasaṃ. 2. Āṭhapanā-sīmu. 3. Anuppiyabhāsitā-sīp_vi. 4. Avanṇahāriyā-sīp_vi.

[BJT Page 204] [\x 204/]

869. Tattha katamā lābhena labhaṃ nijigiṃsanatā: lābhasakkārasilokasannissito pāpiccho icchāpakato ito laddhaṃ āmisaṃ amutra harati, amutra vā laddhaṃ āmisaṃ idha āharati, yā evarūpā āmisena āmisassa eṭṭhi gaveṭṭhi pariyeṭṭhi esanā gavesanā pariyesanā, ayaṃ vuccati lābhena lābhaṃ nijigiṃsanatā.

870. Tattha katamo seyyohamasmīti māno: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vāsippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā mānaṃ jappeti, yo evarūpo māno maññanā maññitattaṃ unnati unnāmodhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati seyyohamasmīti māno.

871. Tattha katamo sadisohamasmīti mano: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭihānena vā aññataraññatarena vatthunā mānaṃ jappeti, yo evarūpo māno maññanā maññitattaṃ unnati unnāmodhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati sadiso’hamasmīti māno.

872. Tattha katamo hīnohamasmīti māno: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatane vatthunā omānaṃ jappeti, yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo, ayaṃ vuccati hīno’hamasmīti māno. [PTS Page 354] [\q 354/]

873. Tattha katamo seyyassa seyyohamasmīti māno: idekacco seyyo hotijātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāyā vā dhanena vāajjhanena vā kammāyatananena vā sippāyatananena vā vijjāṭṭhānena vā sutena vāpaṭibhānena vā aññataraññatarena vatthunā parehi seyyaṃ attānaṃ dahati. So taṃ nissāya mānāṃ jappeti, yo evarūpo māno maññanā maññitattaṃ unnati annāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati seyyassa seyye’hamasmīti māno.

874. Tattha katamo seyyassa sadiso’hamasmīti māno: idhe kacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati. So taṃ nissāya mānaja jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati seyyassa sadiso’hamasmīti māno.

[BJT Page 206] [\x 206/]

875. Tattha katamo seyyassa hīno’hamasmīti māno: idhe kacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi hīnaṃ attānaṃ dahati. So taṃ nissāya omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo, ayaṃ vuccati seyyassa hīno’hamasmīti māno.

876. Tattha katamo sadisassa seyyo’hamasmīti māno: idhekacecā sadiso hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi seyyaṃ attānaṃ dahati. So taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati sadisassa seyye’hamasmīti māno.

877. Tattha katamo sadisassa sadiso’hamasmīti māno: idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati. So taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati sadisassa sadiso’hamasmīti māno.

878. Tattha katamo sadisassa’hīnohamasmīti māno: idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati. So taṃ nissāya omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo, ayaṃ vuccati hīnassa seyyo’hamasmīti māno.

879. Tattha katamo hīnassa seyye’hamasmīti māno: idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati. So taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati hīnassa seyyo’hamasmīti māno.

880. Tattha katamo hīnassa sadiso’hamasmīti māno: idhekacco hīno hoti, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati. So taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo [PTS Page 355] [\q 355/] dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati hīnassa sadiso’hamasmīti māno.

[BJT Page 208] [\x 208/]

881. Tattha katamo hīnassa hīno’hamasmīti māno: idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati. So taṃ nissāya omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷittaṃ attuññā attavaññā attaparibhavo, ayaṃ vuccati hīnassa hīno’hamasmīti māno.

882. Tattha katamo māno: yo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati māno.

883. Tattha katamo atimāno: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi attānaṃ atimaññati. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati atimāno. Seyyassa sadiso’hamasmīti māno.

884. Tattha katamo mānātimāno: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati. Aparakālaṃ attānaṃ seyyaṃ dahati. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati mānātimāno.

885. Tattha katamo omāno: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo, ayaṃ vuccati omāno.

886. Tattha katamo adhimāno: appatte pattasaññitā akate katasaññitā anadhigate adhigatasaññitā asacchikate sacchikatasaññitā, yo evarūpo māno maññānā maññitattaṃunnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati adhimāno. [PTS Page 356] [\q 356/]

887. Tattha katamo asmimāno: rūpaṃ asmīti māno, asmiti chando, asmīti anusayo, vedanā -pe- saññā-pe- saṅkhārā -pe- viññāṇaṃ asmīti māno, asmiti chando, asmīti anusayo. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati asmimāno.

888. Tattha katamo micchāmāno: idhekacco pāpakena vā kammāyatanena pāpakenavā sippāyatanena pāpakena vā vijjāṭṭhānena pāpakena vā sutena pāpakena vā paṭibhānena pāpakena vā sīlena pāpakena vā vatena pāpakena vā sīlabbatena pāpikāya vā diṭṭhiyā aññataraññatarena vatthunā mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati micchāmāno.

[BJT Page 210] [\x 210/]

889. Tattha katamo ñātivitakko: ñātake ārabbha gehasito takko vitakko micchāsaṅkappo, ayaṃ vuccati ñātivitakko.

890. Tattha katamo janapadavitakko: janapadaṃ ārabbha gehasito takko vitakko micchāsaṅkappo, ayaṃ vuccati janapadavitakko.

891. Tattha katamo amaravitakko: dukkarakāritā paṭisaṃyutto vā diṭṭhigatapaṭisaṃyutto vā gehasito takko vitakko micchā saṅkappo, ayaṃ vuccati amaravitakko.

892. Tattha katamo parānuddayatāpaṭisaṃyutto vitakko: idhekacco gihīsaṃsaṭṭho viharati sahanandī sahasokī sukhītesu sukhīte dukkhitesu dukkhito uppannesu kicca karaṇayesu attanā vā yogaṃ āpajjati. Yo tattha gehasito takko vitakko micchāsaṅkappo, ayaṃ vuccati parānuddayatāpaṭisaṃyutto vitakko.

893. Tattha katamo lābhasakkārasilokapaṭisaṃyutto vitakko: lābhasakkārasilokaṃ ārabbha gehasito takko vitakko micchāsaṃkāppo, ayaṃ vuccati lābhasakkārasilokapaṭisaṃyutto vitakko.

894. Tattha katamo anavaññattipaṭisaṃyutto vitakko: idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā ’mā maṃ [PTS Page 357] [\q 357/] pare’ avajāniṃsū1ti. Yo tattha gehasito takko vitakko micchāsaṅkappo, ayaṃ vuccati anavaññattipaṭisaṃyutto vitakko.

Ekakaṃ.

895. Tattha katamo kodho: yo kodho kujjhanā kujkditattaṃ doso dussanādussitattaṃ, 2 vyāpatti vyāpajjanā vyāpajjitattaṃ, virodho paṭivirodo caṇḍikkaṃ asuropo3 anattamanatā cittassa, ayaṃ vuccati kodho.

Tattha katamo upanāho: pubbakālaṃ4 kodo aparakālaṃ5 upanāho. Yo evarūpo upanāho upanayhanā upanayahitattaṃ. Āṭhapanā, ṭhapanā saṇṭhapanā anusaṃsandanā anupubbabandhanā daḷhīkammaṃ kodhassa, ayaṃ vuccati upanāho.

1. Vatthunā, maṃ-sirimu. 2. Dūsanā dūsitattaṃ-syā. 3. Assuropo-sirimu. 4. Pubbakāle-sīp_vi. 5. Aparakāle-sīp_vi.

[BJT Page 212] [\x 212/]

896. Tattha katamo makkho: yo makko makkhiyanā1 makkhīyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ, ayaṃ vuccati makkho.

Tattha katamo paḷāso: yo paḷāso paḷāsāyanā paḷāsāhāro vivādaṭṭhānaṃ yugaggāho appaṭinissaggo, ayaṃ vuccati paḷāso.

897. Tattha katamā issā: yā paralābhasakkāragarukāramānanavandanapujanāsu issā issāyanā issāyitattaṃ, usūyā usūyanā usūyitattaṃ, ayaṃ vuccati issā.

Tattha katamaṃ macchariyaṃ: pañca macchariyāni: āvāsamacchariyaṃ kula macchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa, idaṃ vucacti macchariyaṃ.

898. Tattha katamā māyā: idhekacco kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādana hetu pāpikaṃ icchaṃ panidahati, mā maṃ jaññāti icchati, [PTS Page 358] [\q 358/] mā maṃ jaññāti saṃkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati, yā evarūpā māyā māyāvitā accāsarā2 vañcanā nikati vikiraṇā pariharaṇā guhanā pariguhanā chādanā paṭicchādanā anuttānīkammaṃ anācikammaṃ vecchādanā pāpakiriyā, ayaṃ vuccati māyā.

Tattha katamaṃ sāṭheyyaṃ: idhekacco saṭho hoti parisaṭho. Yaṃ tattha saṭhaṃ saṭhatā sāṭheyyaṃ kakkhaḷatā kakkhaḷiyaṃ3 parikkhattatā pārikkhattiyaṃ, idaṃ vuccati sāṭheyyaṃ.

899. Tattha katamā avijjā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Tattha katamā bhavataṇhā: yo bhavesu bhavacchando bhavarāgo bhavanandi bhavataṇhā bhavasneho bhavaparilāho bhavamucchā bhavajjhosānaṃ. Ayaṃ vuccati bhavataṇhā.

900. Tattha katamā bhavadiṭṭhi: bhavissati attā ca lokocāti yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho4 ayaṃ vuccati bhavadiṭṭhi.

Tattha katamā vibhavadiṭṭhi: na bhavissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ-pe- vipariyesagāho, ayaṃ vuccati vibhavadiṭṭhi.

901. Tattha katamā sassatadiṭṭhi: sassato attā ca loko cāti yā evarūpā diṭṭhidiṭṭhigataṃ -pe- vipariyesagāho, ayaṃ vuccati sassatadiṭṭhi.

1. Makkhiyanā-sirimu-syā. Makkhāyanā-machasaṃ. 2. Accasarā-sīp_vi. 3. Kakkaratā kakkariyaṃ-sirimu. Machasaṃ. Kakkharatā, kakkhariyaṃ-aṭṭhakathā 4. Vipariyāsaggāho-machasaṃ.

[BJT Page 214] [\x 214/]

Tattha katamā ucchedadiṭṭhi: ucchijjissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, ayaṃ vuccati ucchedadiṭṭhi.

902. Tattha katamā antavādiṭṭhi: antavā attā ca loko cāti yā evarūpā diṭṭhidiṭṭhigataṃ -pe- vipariyesagāho, ayaṃ vuccati antavādiṭṭhi. [PTS Page 359] [\q 359/]

Tattha katamā anantavādiṭṭhi: anantavā attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, ayaṃ vuccati anantavādiṭṭhi.

903. Tattha katamā pubbantānudiṭṭhi: pubbantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, ayaṃ vuccati pubbantānudiṭṭhi.

Tattha katamā aparantānudiṭṭhi: aparantaṃ āhabbha yā uppajjati diṭṭhi diṭṭhigataṃ -pe vipariyesagāho, ayaṃ vuccati aparantānudiṭṭhi.

904. Ttha katamaṃ ahirikaṃ: yaṃ na hirīyati hirīyitabbena na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ahirikaṃ.

Tattha katamaṃ anottappaṃ: yā na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati anottappaṃ.

905. Tattha katamā dovacassatā: sahadhammike vuccamāno dovacassatā devacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikūlagāhitā vipaccanikasātatā anādariyaṃ anādaratā agāravatā appatissavatā, ayaṃ vuccati dovacassatā.

Tattha katamā pāpamittatā: ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā yā tesaṃ sevanā nisevanā saṃsevanā bhajanā jaṃbhajanā bhatti sambhatti sampavaṅkatā, ayaṃ vucacti pāpamittatā.

906. Tattha katamo anajjavo: yo anajjavo anajjavatā jimhatā vaṅkatā kuṭilatā, ayaṃ vuccati anajjavo.

Tattha katamo amaddavo: yā amudutā amaddavatā kakkhaḷiyaṃ phārusiyaṃ kakkhaḷatā kaṭhinatā ujucittatā amudutā, ayaṃ vuccati amaddavo. [PTS Page 360] [\q 360/]

907. Tattha katamā akkhanti: yā akkhanti akkhamanatā anadhivāsanatā caṇḍikkaṃ asuropo anattamanatā cittassa, ayaṃ vuccati akkhanti.

Tattha katamaṃ asoraccaṃ: kāyiko vītikkamo vācasiko vītikkamo kāyika vācasikovītikkamo, idaṃ vuccati asoraccaṃ, sabbampi dussīlyaṃ asoraccaṃ.

[BJT Page 216] [\x 216/]

908. Tattha katamaṃ asākhalyaṃ, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanīkodhasāmantā asamādhi saṃvattanikā tathā rupiṃ vācaṃ bhāsitā hoti. Yātattha asaṇhavācatā asakhilavācatā pharusavācatā, idaṃ vucacti asākhalyaṃ.

Tattha katamo apaṭisavthāro: dve paṭisanthārā āmisapaṭisanthāro ca dhammapaṭisavthāro ca idhekacco apaṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā, ayaṃ vuccati apaṭisavthāro.

909. Tattha katamā indriyesu aguttadvāratā: idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇa menaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃabhajjhā domanassā pāpakā akusalā dhammā anvāssavyeṃ, tassa saṃvarāya na paṭipajjati na rakkhati cakkhundri cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā -pa- ghānena gandhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā -pe kāyena phoṭṭhabbaṃ phusitvā -pe- manasā dhammā viññāya nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā avvāssaveyyuṃ. Tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro, ayaṃ vuccati indriyesu aguttadvāratā.

Tattha katamā bhojane amattaññutā: idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti, davāya madāya maṇḍanāya vibhusanāya. Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhejane, ayaṃ vuccati bhojane amattaññutā.

910. Tattha katamaṃ muṭṭhasaccaṃ: yā asati ananussati appaṭissati asaraṇatā adhāraṇatā pilāpanatā saṃmussanatā, 1 idaṃ vuccati muṭṭhasaccaṃ. [PTS Page 361] [\q 361/]

Tattha katamaṃ asampajaññaṃ: yaṃ aññāṇaṃ adassanaṃ-peavijjālaṅgī moho akusalamūlaṃ, idaṃ vuccati asampajaññaṃ.

911. Tattha katamā sīlavipatti: yo kāyiko vitikkamo vācisiko vitikkamo kāyikavācasiko vītikkamo, ayaṃ vuccati sīlavipatti. Sabbampi dussīlyaṃ sīlavipatti.

Tattha katamā diṭṭhivipatti: nattha dinnaṃ natthi yiṭṭhaṃ-pe- ye imañca lokaṃ parañca lokaṃ sayaṃ abiññā sacchikatvā pavedentīti yā evarūpā diṭṭhi diṭṭhigataṃ -pe vipariyesagāho, ayaṃ vuccati diṭṭhivipatti sabbāpi micchādiṭṭhi diṭṭhivipatti.

912. Tattha katamaṃ ajjhattasaṃyojanaṃ: pañcorambhāgiyāni saṃyojanāni ajjhattasaṃyojanaṃ. Pañcuddhambhāgiyāni saṃyojanāni bahiddhāsaṃyojanaṃ.

Dukaṃ.

1. Pammossanatā- sīp_vi.

[BJT Page 218. [\x 218/] ]

913. Tattha katamāni tīṇi akusalamūlāni: lobho doso moho

Tattha katamo lobho: yo rāgo sārāgo anunayo anurodho nandi1 nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho parigedho saṅgo paṅko ejā māyā janikā2 sañjananī sibbanī3 jālinī saritā visattikā suttaṃ4 visaṭā5 āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanato santhavo sneho6 apekkhā paṭibavdhu āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gavdhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā7 sādukamyatā8 adhammarāgo visamalobho nikanti [PTS Page 362] [\q 362/] nikāmanā paṭhthanā pihanā saṃpatthanā kāmatanhā bhavataṇhā vibhavataṇhā rūpatanhā arūpataṇhā nirodhataṇhā sdataṇhā gavdhataṇhā rasataṇhā phoṭṭhabbatanhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaranaṃ chadanaṃ bavdhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo tanhānadī tanhājālaṃ tanhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ, ayaṃ vuccati lobho.

Tattha katamo doso: anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ cari anatthaṃ carati anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari atthaṃ carati atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati, yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭavirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho canḍikkaṃ asuropo9 anattamanatā cittassa, ayaṃ vucacti doso.

Tattha katamo moho: dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ. Yaṃ evarūpaṃ aññāṇaṃ adassanaṃ-peavijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati moho. Imāni tīṇi akusalamūlāni.

1. Nandī-machasaṃ. 2. Janiyā-sirimu, sīp_vi. 3. Sabbini-sirimu, syā, machasaṃ. 4. Sotaṃ-sirimu, machasaṃ. 5. Visadā-sirimu. 6. Sineho-machasaṃ, syā. 7. Pucchañjikatā-sirimu, machasaṃ puñcikatāsīp_vi, syā. 8. Sādhukamyatyā-sirimu, syā, machasaṃ. 9. Assuropo-sirimu.

[BJT Page 220] [\x 220/]

914. Tattha katame tayo akusalavitakkā: kāmavitakko vyāpādavitakko vihiṃsāvitakko. Tattha katamo kāmavitakko: [PTS Page 363] [\q 363/]

Ttha katamo vyāpāda vitakko: vyāpādapaṭisaṃyutto takko vitakko -pemicchāsaṅkappo, ayaṃ vuccati vyāpādavitakko.

Tattha katamo vihiṃsāvitakko: vihiṃsāpaṭisaṃyutto takko vitakko -pemicchāsaṅkappo, ayaṃ vuccati vihiṃsāvitakko. Ime tayo akusalavitakkā.

915. Tattha katamā tisso akusalasaññā: kāmasaññā vyāpādasaññā vihiṃsāsaññā. Tattha katamā kāmasaññā: kāmapaṭisaṃyuttā saññā sañjānanā sañjānitattaṃ, ayaṃ vuccati kāmasaññā.

Sattha katamā vyāpādasaññā: vayāpādapaṭisaṃyuttā saññā sañjānanā sañjānitattaṃ, ayaṃ vuccati vyāpādasaññā.

Tattha katamā vihiṃsāsaññā: vihiṃsāpaṭisaṃyuttā saññā sañjānanā sañjānitattaṃ. Ayaṃ vuccati vihiṃsā saññā. Imā tisso akusalasaññā.

916. Tattha katamā tisso akusaladhātuyo: kāmadhātu, vyāpādadhātu, vihiṃsādhātu. Tattha katamā kāmadhātu: kāmavitakko kāmadhātu vyāpādavitakko vyāpādadhātu vihiṃsāvitakko vihiṃsādhātu.

Tattha katamo kāmavitako: kāmapaṭisaṃyutto takko vitakko -pe- vicchāsaṅkappo, ayaṃ vuccati kāmavitakko.

Tattha katamo vyāpāda vitakko: vyāpadāpaṭisaṃyutto takko vitakko -pemicchāsaṅkappo, ayaṃ vuccati vayāpādavitakko.

Tattha katamo vihiṃsā vitakko: vihiṃsāpaṭisaṃyutto takko vitakko -pemicchajasaṅkappo, ayaṃ vuccati vihiṃsā vitakko. Imā tisso akusaladhātuyo.

917. Tattha katamāni tīṇi duccaritāni: kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tatthakatamaṃ kāyaduccaritaṃ: pānātipāto adinnādānaṃ kāmesu micchācāro, idaṃ vuccati kāyaduccaritaṃ.

Tattha katamaṃ vacīduccaritaṃ: musāvādo pisuṇāvācā pharusāvācā samphappalāpo, idaṃvuccati vacīduccaritaṃ:

Tattha katamaṃ manoduccaritaṃ: [PTS Page 364] [\q 364/] abhijjhā vayāpādo micchādiṭṭhi, idaṃ vuccati manoduccaritaṃ.

Tattha katamaṃ kāyaduccaritaṃ: akusalaṃ kāyakammaṃ kāyadaccaritaṃ, akusalaṃ vacīkammaṃ vacīduccaritaṃ, akusalaṃ manokammaṃ manoduccaritaṃ. Tattha katamaṃ akusalaṃ kāyakammaṃ: akusalā kāya sañcetanā akusalaṃ kāyakammaṃ, akusalā vacīsañcetanā akusalaṃvacīkammaṃ, akusalā manosañcetanā akusalaṃ manokammaṃ. Imāni tīṇi duccaritāni.

[BJT Page 222] [\x 222/]

918. Tattha katame tayo āsavā: kāmāsavo bhavāsavo avijjāsavo. Tattha katamo kāmāsavo: yo kāmesu kāmacchando -pe- kāmajjhosānaṃ, ayaṃ vuccati kāmāsavo.

Tattha katamo bhāvāsavo: yo bhavesu bhavacchavdo -pebhavajjhosānaṃ, ayaṃ vuccati bhavāsavo.

Tattha katamo avijjāsavo: dukhe aññāṇaṃ -pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjāsavo. Ime tayo āsavā.

919. Tattha katamāni tīṇi saṃyojanāni: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso. Tattha katamā sakkāyadiṭṭhi: idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attanivā rūpaṃ rūpasmiṃ vā attānaṃ, vedanaṃ -pesaññaṃ -pe- saṅkhāre -peviññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, ayaṃvuccati sakkāyadiṭṭhi.

Tattha katamā vicikicchā: satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅghativa vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante saṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vichikicchati, [PTS Page 365] [\q 365/] idappaccayatā paṭicca samuppannesu dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ thambhitattaṃ1 cittassa manovileko, ayaṃ vuccati vicikicchā.

Tattha katamo sīlabbataparāmāso: ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddi vatnesuddhi sīlabbatena suddhīti yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, ayaṃ vuccati sīlabbataparāmāso imāni taṇi saṃyojanāni.

920. Tattha katamā tisso taṇhā: kāmataṇhā bhavataṇhā vibhavataṇhā. Tattha katamā bhavataṇhā: bhavadiṭṭhisahagato rāgo sārāgo cittassa sārāgo, ayaṃ vuccati bhavataṇhā.

Tattha katamā vibhavataṇhā: ucchedadiṭṭhi sahagato rāgo sārāgo cittassa sārāgo, ayaṃ vuccati vibhavataṇhā. Avasesā taṇhā kāmatanhā.

Tattha katamā kāmataṇhā: kāmadhātu paṭisaṃyutto rāgo sārāgo, -pe- cittassa sārāgo, ayaṃ vuccati kāmataṇhā. Rūpadhātu arūpadhātu paṭisaṃyutto rāgo sārāgo -pecittassa sārāgo, ayaṃ vuccati vibhavataṇhā. Imā tisso taṇhā.

1. Chamhitattaṃ-sirimu.

[BJT Page 224] [\x 224/]

921. Tattha katamā aparāpi tisso taṇhā: kāmataṇhā rūpataṇhā arūpataṇhā. Tattha katamā kāmatanhā: kāmadhātu paṭisaṃyutto rāgo sārāgo-pe- cittassa sārāgo, ayaṃ vuccati kāmataṇhā. [PTS Page 366] [\q 366/]

Tattha katamā rupataṇhā: rūpadhātupaṭisaṃyutto rāgo sārāgo -pe- cittassa sārāgo, ayaṃ vuccati arūpataṇhā. Imā tisso taṇhā.

922. Tattha katamā aparāpi tisso taṇhā: rūpataṇhā arūpataṇhā nirodhataṇhā. Tattha katamā rūpataṇhā: rupadhātupaṭisaṃyutto rāgo sārāgo -pe- cittassa sārāgo, ayaṃ vuccati rūpataṇhā.

Tattha katamā arūpataṇhā: arūpadhātupaṭisaṃyutto rāgo sārāgo -pe- cittassa sārāgo, ayaṃ vuccati arūpataṇhā.

Tattha katamā nirodhataṇhā: ucchedadiṭṭhi sahagato rāgo sārāgo-pe- cittassa sārāgo, ayaṃ vuccati nirodhataṇhā. Imā tisso taṇhā.

923. Tattha katamā tisso esāna: kāmesanā bhavesanā brahmacariyesanā. Tattha katamā kāmesanā: yo kāmesu kāmacchando -pe- kāmajjhosānaṃ, ayaṃ vuccati kāmesanā.

Tattha katamā bhavesanā: yo bhavesu bhavacchavdo -pebhavajjhosānaṃ, ayaṃ vuccati bhavesanā.

Tattha katamā brahmacariyesanā: sassato lokoti vā asassato lokoti vā -pe-neva hoti. Na na hoti tathāgato parammaranāti vā yā evarūpā diṭṭhi diṭṭhigataṃ -pe vipariyesagāho, ayaṃ vuccati brahmacariyesanā.

Tattha katamā kāmesanā: kāmabhavo, tadekaṭṭhaṃ akusalaṃ kāya kammaṃ vacikammaṃ manokammaṃ, ayaṃ vuccati kāmesanā.

Tattha katamā bhavesanā: bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati bhavesanā.

Tattha katamā [PTS Page 367] [\q 367/]

Brahmacariyesanā: antaggāhikādiṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃmanokammaṃ, ayaṃ vuccati brahmacariyesanā. Imā tisse esanā.

924. Tassa katamā tisso vidhā: ’soyyohamasmī’tividhā. ’Sadiso hamasmī’ti vidhā’hīnohamasmī’ti vidhā. Imā tisso vidhā.

325. Tattha katamāni tīṇī bhayāni: jātibhayaṃ jarābhayaṃ maraṇabhayaṃ. Tattha katamaṃ jātibhayaṃ: jitiṃ paṭicca bhaṃ bhayānakaṃ chamhitattaṃ lomahaṃso cetaso utrāso, idaṃ vuccati jātibhayaṃ.

[BJT Page 226. [\x 226/] ]

Tattha katamaṃ jarābhayaṃ: jaraṃ paṭicca bhayaṃ bhayānakaṃ chamhitattaṃ lomahaṃso cetaso utrāso, idaṃ vuccati jarābhayaṃ.

Tattha katamaṃ maraṇabhayaṃ: maraṇaṃ paṭicca bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso, idaṃ vuccati maraṇabhayaṃ. Imāni tīṇi bhayāni.

926. Tattha katamāni tīṇi tamāni: atītaṃvā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasadati, anāgataṃ vā addhānaṃ ārabbha kaṅkhata vicikicchati nādhimuccati nasampasīdati, etarahi vā paccuppannaṃ addhānaṃ ārabbha kaṅkhati vicikicchati nādhimucchati na sampasīdati. Imāni tīṇi tamāni.

927. Tattha katamāni tīṇi titthāyatanāni: idhekacco samano vā brāhmano vā evaṃvādi hoti evaṃdiṭṭhi ’yaṃ kiñcāyaṃ purisaṃ puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukaṃ vā sabbantaṃ pubbekatahetu’ti.

Idha panekacco samaṇo vā brāhmaṇo vā evaṃvādi hoti evaṃdiṭṭhi. ’ Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ issaranimaṃmāṇahotra’ta.

Idha panekacco samano vā brāhmano vā evaṃvādi hoti evaṃdiṭṭhi ’yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti [PTS Page 368] [\q 368/] sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vi sabbantaṃ ahotuappaccayā’ti. Imāni tīṇi titthāyatanāni.

928. Tattha katame tayo kiñcanā: rāgo kiñcanaṃ doso kiñcanaṃ moho kañcanaṃ. Imo tayo kiñcanā.

929. Tattha katamāni tīṇi aṅganāni: rāgo aṅgaṇaṃ doso aṅgaṇaṃ moho aṅgaṇaṃ. Imāni tīṇi aṅgaṇāni.

930. Tattha katamāni tīṇi malāni: rāgo malaṃ doso malaṃ moho malaṃ. Imānitīni malāni.

931. Tattha katamāni tīṇi visamāni: rāgo visamaṃ doso visamaṃ mohe visamaṃ, imāni tīṇi visamāni.

932. Tattha katamāni aparānipi taṇa visamāni: kāyamisamaṃ vacīvisamaṃ manovisamaṃ. Imānitīṇi visamāni.

933. Tattha katamo tayo aggī: rāgaggi dosaggi mohaggi, ime tayo aggī.

934. Tattha katamo tayo kasāvā: rāgakasāvo dosakasāvo mohakasāvo imo tayo kasāvā.

935. Tattha katame aparepi tayo kasāvā: kāyakasāvo vacikasāvo mano kasāvo. Imo tayo kasāvā.

[BJT Page 228] [\x 228/]

936. Tattha katamā assādadiṭṭhi: idhekacco samano vā brāhmaṇo vā evaṃvādi hoti evaṃdiṭṭhi ’natthi kāmesu doso’ti. So kāmesu pātavyataṃ āpajjati. Ayaṃvuccati assādadiṭṭhi.

Tattha katamā attānudiṭṭhi, idha assutavā puthujjano ariyānaṃ adssāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadambmassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vārūpaṃ rūpasmiṃ vā attānaṃ. Vedanā -pe- saññaṃ -pe- saṅkhāre -pe viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ, yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, ayaṃvuccati attānudiṭṭhi. [PTS Page 369] [\q 369/]

Tattha katamā micchādiṭṭhi: natthi dinnaṃ natthi yiṭṭhaṃ-pe- ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Ya evarūpā diṭṭhi diṭṭhigataṃ -peviriyesagāho, 1 ayaṃ vuccati micchādiṭṭhi. Sassatadiṭṭhi assādadiṭṭhi, sakkāyadiṭṭhi attānudiṭṭhi, uccheda diṭṭhi micchādiṭṭhi.

937. Tattha katamā arati: pattesu vā senāsanesu aññataraññataresu vā adhikulesu dhammesu arati aratitā2 anabhirati anabiramaṇā ukkaṇṭhitā paritassitā3, ayaṃ vucacti arati.

Tattha katamā vihesā: idhekacco pāninā vā leḍḍunā vā danḍena vā satthena vā rajjuyā vā aññataraññatarena satte viheṭheti, yā evarūpā heṭhanā viheṭhanā hiṃsanāvihiṃsanā rosanā virosanā parūpaghāto, ayaṃ vuccati vihesā.

Tattha katamā adhammacariyā: kāye adhammacariyā visamacariyā vācāya adhammacariyā visamacariyā manasā adhammacariyā visamacariyā, ayaṃ vuccati adhammacariyā.

938. Tattha katamā dovacassatā: sahadhammike vuccamāne dovacassāyaṃ devacassiyaṃ devacassatā vippaṭikulagāhitā vipaccanikasātatā anādariyaṃ anādaratā agāravatā appatissavatā, ayaṃ vucacti dovacassatā.

Tattha katamā pāpamittatā: ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nivesanā saṃsecanā bhajanā saṃbhajanā bhatti sambhatti taṃ sampavaṅkatā, ayaṃ vucacti pāpamittatā.

Tattha katamā nānattasaññā: kāmasaññā vyāpādasaññā vihiṃsā saññā, ayaṃ vuccati nānattasaññā. Sabbāpi akusalasaññā nānattasaññā.

1. Vipariyāsaggāho-machasaṃ vipariyesaggāho-syā. 2. Aratikā -sirimu. Sīp_vi, syā. 3. Paritassikā-sirimu, sip_vi, syā.

[BJT Page 230] [\x 230/]

939. Tata katamaṃ uddhaccaṃ: yaṃ cittassa uddhaccaṃ avupasamo cetaso vikkhepo bhantattaṃ cittassa, idaṃ vuccati uddhccaṃ.

Tattha katamaṃ kosajjaṃ: kāyaduccarite vā vacīduccarite vā manoduccarite [PTS Page 370] [\q 370/] vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, idaṃ vuccati kosajjaṃ.

Tattha katamaṃ pamādo: kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo.

940. Tattha katamā asantuṭṭhitā: itarītaracīvarapinḍapāta senāsanagilānapaccayabhesajjaparikkārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā. Yā evarūpā icchā icchāgataṃ asantuṭṭhitā rāgo sārāgo -pe-cittassa sārāgo, ayaṃ vuccati asantuṭṭhitā.

Tattha katamā asampajaññatā: yaṃ aññāṇaṃ adassanaṃ -peavijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati asampajaññatā.

Tattha katamā mahicchatā: itarītaracīvarapinḍapātasenāsana gilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā. Yā evarūpā iccā icchāgataṃ mahicchatā rāgo sārāgo -pe- cittassa sārāgo, ayaṃ vucacti mahicchatā.

941. Tattha katamaṃ ahirikaṃ: yaṃ na hirīyati hirīyitabbena na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ahirikaṃ.

Tattha katamaṃ anottappaṃ: yaṃ na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati anottappaṃ.

Tattha katamoṃ pamādo: kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ [PTS Page 371] [\q 371/] kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṃ. Idaṃ vuccati pamādo.

[BJT Page 232] [\x 232/]

942. Tattha katamaṃ anādariyaṃ: yaṃ anādariyaṃ anādaratā agāravatā appatissavatā anaddā anaddāyanā anaddāyitattaṃ asīlyaṃ acittīkāro, idaṃ vuccati anādariyaṃ.

Tattha katamā dovacassatā: sahadhammiko vuccamāno dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikulagāhitā vipaccanikasātatā1 anādariyaṃ anādaratā agāravatā appatissavatā, ayaṃ vuccati dovacassatā.

Tattha katamā pāpamittatā: ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nisevanā saṃsevanā paṭisevanā bhajanā saṃbhajanā bhatti saṃbhatti taṃ sampavaṅkatā, ayaṃ vuccati pāpamittatā.

943. Tattha katamaṃ assaddhiyaṃ: idhekacco assaddho hoti. Na saddahati buddhaṃ vādhammaṃ vā saṃghaṃ vā. Yaṃ evarūpaṃ assaddhiyaṃ asaddahanā anosappanā anabhippasādo, idaṃ vuccati assaddhiyaṃ.

Tattha katamā avadaññutā: pañcamacchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamcchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa, ayaṃ vuccati avadaññutā.

Tattha katamaṃ kosajjaṃ: kāyaduccarite vā vaciduccarite vā manoduccarite vā. Pañcasuvā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā [PTS Page 372] [\q 372/] nikkhittachavdatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadiṭṭhānaṃ ananuyogo pamādo, idaṃ vuccati kosajjaṃ.

944. Tattha katamaṃ uddhaccaṃ: yaṃ cittassa uddhaccaṃ avupasamo cetaso vikkhepobhantattaṃ cittassa, idaṃ vuccati uddhaccaṃ.

Tattha katamo asaṃvaro: idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatthādikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati na rakkhiti cakkhundriyaṃ cakkhundriye na saṃvaraṃ āpajjati, sotena saddaṃ sutvā -pe ghānena gavdhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā-pe- kāyena phoṭṭhabbaṃ phusitvā -pemanasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā avvāssaveyyuṃ, tassasaṃvarāya na paṭipajjati na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati, ayaṃ vuccati asaṃvaro.

Tattha katamaṃ dussīlyaṃ: kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo, idaṃ vuccati dussīlyaṃ.

1. Vippaccanikasātatā-sīmu.

[BJT Page 234] [\x 234/]

945. Tattha katamā ariyānaṃ adassanakamyatā: tattha katame ariyā: ariyā vuccanti buddhā ca buddhasāvakā ca, yā imesaṃ ariyānaṃ adassanakamyatā adaṭṭhukamyatā asametukamyatā asamāgantukamyatā, ayaṃ vuccati ariyānaṃ adassanakamyatā.

Tathe katamā saddhammaṃ asotukamyatā: tattha katamo sadadhammo: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, ayaṃ vuccati saddhammo. Yā imassa saddhammassa asotukamyatā asavanakamyatā anuggahetukamyatā adhāretukamyatā, ayaṃ vuccati saddhammaṃ asotukamyatā.

Tattha katamā upārambhacittatā: [PTS Page 373] [\q 373/] tattha katamo upārambho: yo upārambho anupārambho upārambhanā anupārambhanā anupārambhitattaṃ uññā avaññā paribhavo ravdhagavesitā. Ayaṃ vuccati upārambha cittatā.

946. Tattha katamaṃ muṭṭhasaccaṃ: yā asati ananussati appaṭissati asaraṇatā adhāraṇatā pilāpanatā pammussanatā, idaṃ vuccati muṭṭhasaccaṃ.

Tattha katamaṃ asampajaññaṃ: yaṃ aññāṇaṃ adassanaṃ-peavijjālaṅgī meho akusalamūlaṃ, idaṃ vuccati asampajaññaṃ.

Tattha katamo cetaso vikkhepo: yaṃ cittassa uddhaccaṃ avupasamo cetaso vikkhepo bhantattaṃ cittassa, ayaṃ vuccati cetaso vikkhepo

947. Tattha katamo ayoniso manasikāro: anicce niccanti ayoniso manasikāro, dukkhe sukhanti ayoniso manasikāro. Anattani attāti ayoniso manasikāro, asubhe subhanti ayoniso manasikāro, saccavippaṭikūlena vā cittassa āvaṭṭanā anvāvaṭṭana1 ābhogo samannāhāro manasikāro, ayaṃ vuccati ayoniso manasikāro.

Tattha katamā kumamggasevanā: tattha katamo kummaggo: micchā diṭṭhi micchāsaṅkappo miccāvācā micchākammanto micchāājivo micchā vāyāmo miccāsati miccāsamādhi, ayaṃ vuccati kummaggo. Yā imassa kummaggassa sevanā nisevanā saṃsevanā bhajanā jaṃbhajanā bhatti samhatti taṃ sampavaṅkatā, ayaṃ vuccati kummaggasevanā.

Tattha katamaṃ cetaso ca līnattaṃ: yā cittassa akalyatā akammaññatā olīyanā sallīyanālīnaṃ līyanā līyitattaṃ thinaṃ thiyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ vuccati cetaso ca līnattaṃ.

Tikaṃ.

1. Anāvaṭṭanā- sirimu. Machasaṃ. Āvajjanā, anāvajjanāsyā.

[BJT Page 236] [\x 236/]

948. Tattha katame cattāro āsavā: kāmāsavo bhāvāsavo diṭṭhāsavo avijjāsavo, tattha katamo kāmāsavo: [PTS Page 374] [\q 374/] yo kāmesu kāmacchande kāmarāgo kāmanandi kāmataṇhā kāmasneho kāma parilāhā kāmamucchā kāmajjhosānaṃ, ayaṃ vuccati kāmāsavo.

Tattha katamo bhavāsavo: yo bhavesu bhavacchavdo -pebhavajjhosānaṃ, ayaṃ vuccati bhavāsavo.

Tattha katamo diṭṭāsavo: sassato lokoti vā asassato lokoti vā antavālokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā. Hoti tathāgato parammaranāti vā. Na hoti tathāgato parammaraṇāti vā. Hoti ca na hoti ca tathāgato parammaraṇāti vā neva hoti na nahoti tathāgato parammaraṇāti vā yā evarūpā diṭṭhi diṭṭhigataṃ -pe vipariyesagāho, ayaṃ vuccati diṭṭhāsavo. Sabbāpi micchādiṭṭhi diṭṭhāsavo.

Tattha katamo avijjāsavo: dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubantāparante aññāṇaṃ idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ-pe- avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjāsavo. Ime cattāro āsavā.

949. Tattha katame cattāro gavthā [PTS Page half [\q /] page missing]

-Pe- cattāro oghā -pecattāro yogā -pe- cattāri upādānāni: kāmūpādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādūpādānaṃ. Tattha katamaṃ kāmūpādānaṃ: yo kāmesu kāmacchando kāmarāgo nāmanandi kāmatanhā kāmasneho kāmaparilāho kāmamucchā kāmajjhosānaṃ, idaṃ vuccati kāmūpādānaṃ.

Tattha katamaṃ diṭṭhūpādānaṃ: natthi dinnaṃ natthi yiṭṭhaṃ -pe- ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā diṭṭhi diṭṭhigataṃ-pe vipariyesagāho, idaṃ vuccati diṭṭhupādānaṃ. Ṭhapetvā sīlabbatupādānañca attavādūpādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṃ.

Tattha katamaṃ sīlabbatūpādānaṃ: ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhiti yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, idaṃ vuccati sīlabbatūpādānaṃ.

Tattha katamaṃ attavādupādānaṃ: idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vārūpaṃ rūpasmiṃ vā attānaṃ, vedanaṃ -pe- saññaṃ -pesaṅkāre-peviññāṇaṃ attato samanupassati. Viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ. Viññāṇasmiṃ vā attānaṃ, yā evarūpā diṭṭhi diṭṭhigataṃ -pe- vipariyesagāho, idaṃ vuccati attavādūpādānaṃ. Imānī cattāri upādānāni.

[BJT Page 238] [\x 238/]

950. Tattha katame cattāro taṇhuppādā: cīvarahetu vā bhikkhuno tanhā uppajjamānā uppajjati, piṇḍapātahetu vā bhikkhuno tanhā uppajjamānā uppajjati, senāsanahetu vā bhikkhuno tanhā uppajjamānā uppajjati, iti bhavābhava hetu vā bhikkhuno tanhā uppajjamānā uppajjati, ime cattāro taṇhuppādā.

951. Tattha katamāni cattāri agatigamanāni: [PTS Page 376] [\q 376/] chandāgatiṃ gacchati dosāgatiṃ gacchati. Mo hāgatiṃ bhayāgatiṃ gacchati. Yā evarūpā agatigamānā chandagamanā vaggagamanā vārigamanā, imāni cattāri agatigamanāni.

952. Tattha katamo cttāro vipariyesā1: anicce niccanti saññā vipariyeso cittavipariyeso diṭṭhivipariyeso, dukkhe sukhanti saññā vipariyeso cittavipariyeso diṭṭhivipariyeso, anattani attāti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso, asubhe subhanti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso. Ime cattāro vipariyesā.

953. Tattha katamo cattāro anariyavohārā: adiṭṭhe diṭṭhavāditā assute sutavāditā amuto mutavāditā aviññāte viññātavāditā. Ime cattāro anariyavohārā.

954. Tattha katamo aparepi cattāro anariyavohārā: diṭṭhe adiṭṭhavāditā sute assutavāditā mute amutavāditā viññāte aviññātavāditā. Ime cattāro anariyavohārā.

955. Tattha katamāni cattāri duccaritāni: pāṇātipāto adinnādānaṃ kāmesu micchācāro musāvādo, imāni cattāri duccaritāni.

956. Tattha katamāni aparānipi cattāri duccaritāni: musāvādo pisunāvācā pharusāvācā samphappalāpe, imāni cattāri duccaritāni.

957. Tattha katamāni cattāri bhayāni: jātibhayaṃ jarābhayaṃ vyādhibhayaṃ maraṇabhayaṃ, imāni cattāri bhayāni.

958. Tattha katamāni aparāni cattāri bhayāni: rājabhayaṃ cora bhayaṃ aggibhayaṃ udakabhayaṃ, imāni cattāri bhayāni.

959. Tattha katamāni aparānipi cattāri bhayāni: ūmibhayaṃ, kumabhīlabhayaṃ, āvaṭṭabhayaṃ, susukābhayaṃ, imāni cattāri bhayāni.

960. Tattha katamāni aparānipi cattāri bhayāni: attānuvādabhayaṃ. Parānuvādābhayaṃ daṇḍabhayaṃ duggatibhayaṃ, imāni cattāri bhayāni.

1. Viriyāsā-machasaṃ.

[BJT Page 240] [\x 240/]

961. Tattha katamā catasso diṭṭhiyo: sayaṃ kataṃ sukhadukkhanti saccato thetato diṭṭhiuppajjati. Paraṃ kataṃ sukhadukkhanti saccato thetato [PTS Page 377] [\q 377/] diṭṭhi uppajjati. Sayaṃ katañca paraṃ katañca sukhadukkhanti saccato thetato diṭṭhi uppajjati. Asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhanti saccato thetato diṭṭhi uppajjati. Imā catasso diṭṭhiyo

Catukkaṃ.

962. Tattha katamāni pañcorambhāgiyāni saññojanāni: sakkāya diṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo, imāni pañcorambhāgiyāni saññojanāni.

963. Tattha katamāni pañcuddhambhāgiyāni saññojanāni: rūpa rāgo arūparāgo mānouddhaccaṃ avijjā, imāni pañcuddhambhāgiyāni saññojanāni.

964. Tattha katamāni pañcamacchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ. Imāni pañca macchariyāni.

965. Tattha katame pañca saṅgā: rāgasaṅgo dosasaṅgo mohasaṅgo mānasaṅgo diṭṭhisaṅgo, ime pañcasaṅgā.

966. Tattha katame pañcasallā: rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ, ime pañca sallā.

967. Tattha katame ñcacetokhilā: satthiri kaṅkhatī vicikicchati nādhimuccati na sampasīdati, dhamme kaṅkhati vicikicchati nādimuccati na sampasīdati, saṅghe kaṅkhati vicikicchati nādhimucchati na sampasīdati, sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Sabrahmacārīsu kupito hoti anattamanato āhatacitto kilajāto, ime pañca cetokhilā.

968. Tattha katame pañca cetaso vinībandhā: kāme avītarāgohoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatatanho. Kāye avītarāgo hoti. -Perūpe avitarāgo hoti. [PTS Page 378] [\q 378/]

-Pe- yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukaṃ passasukaṃ1 middhasukaṃ anuyutto viharati. Aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti, ime pañca cetaso vinibandhā.

969. Tattha katamāni pañca nīvaraṇāni: kāmacchandanīvaraṇaṃ vyāpādanīvaranaṃ thinamiddhanīvaranaṃuddhaccakukkuccanīvaranaṃ vicikicchānīvaranaṃ, imāni pañca nīvaraṇāni.

1. Phassasukhaṃ - simu.

[BJT Page 242. [\x 242/] ]

970. Tattha katamāni pañca kammāni ānantariyāni: mātā jīvitā voropitā hoti. Pitā jīvitā voropito hoti. Arahanto jīvitā voropito hoti. Duṭṭhena cittena tathāgatassa lohitaṃ uppaditaṃ hoti. Saṅgho bhinno hoti. Imāni pañca kammāni ānantariyāni.

971. Tattha katamā pañca diṭṭhiyo: saññī attā hoti arogo parammaraṇāti ittheke abivadanti, asaññī attā hoti arogo parammaraṇāti ittheke abivadanti, nevasaññī nāsaññi attā hoti arogo parammaraṇāti ittheke abhivadanti, sato vāpana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. Diṭṭhadhammanibbānaṃ vāpaneke abhivadanti, imā pañca diṭṭhiyo.

972. Tattha katame pañca verā: pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādo surāmerayamajjapamādaṭṭhānaṃ, ime pañca verā.

973. Tattha katame pañca vyasanā: ñātivyasanaṃ bogavyanaṃ rogavyasanaṃ sīlavyasanaṃ diṭṭhivyasanaṃ, ime pañca vyasanā.

974. Tattha katame pañca akhantiyā ādīnavā: bahuno janassa appiyo hoti amanāpo, verabahulo ca hoti, vajjabahulo ca, sammuḷho kālaṃ karoti, kāyassa [PTS Page 379] [\q 379/] bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime pañca akhantiyā ādīnavā.

975. Tattha katamāni pañca bhayāni: ājivikabhayaṃ asilokabhayaṃ parasasārajjabhayaṃ maraṇabhayaṃ duggatibhayaṃ, imāni pañcabhayāna.

976. Tattha katamo pañca diṭṭhadhammanibbānavādā: idhekacco samano vā brāhmaṇo vā evaṃvādi hoti evaṃdiṭṭhi. Yato ko bo ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhuto paricāreti. Ettāvatā ko bo ayaṃ attā paramadiṭṭhadhamma nibbānappatto hotīti, ittheke sato sattassa paramadiṭṭhadhamma nibbānaṃ paññāpenti.

Tamañño evamāha: atthi ko bo eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. Ne ca ko bo ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu: kāmā hā bo aniccā dukkā vipariṇāmadhammā, tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Yato ko bhoayaṃ attā vivicceva kāmehi -pe- paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāko bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hotīti ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

[BJT Page 214] [\x 214/]

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu: yadeva tattha vitakkitaṃ vicāritaṃ etena etaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā vitakkavicārānaṃ vūpasamā -pe dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā parama diṭṭhadhamma nibbānappatto hotīti ittheke sato sattassa paramadiṭṭhadhamma nibbānaṃ paññāpenti.

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu: yadeva tattha pītigataṃ cetaso ubbillāvitattaṃ1 etena etaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā pītiyā ca virāgā -pe- tatiyaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā parama diṭṭhadhamma [PTS Page 380] [\q 380/] nibbānappatto hotīti ittheke sato sattassa paramadiṭṭhadhamma nibbānaṃ paññāpenti.

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu: yadeva tattha sukhamiti cetaso2 ābhogo etena etaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā sukhassa ca pahānā -pe-catutthaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā parama diṭṭhadhamma nibbānappatto hotīti ittheke sato sattassa paramadiṭṭhadhamma nibbānaṃ paññāpenti.

Ññāpenti.

Pañcakaṃ.

977. Tattha katamāni cha vivādamūlāni: kodho makkho issā sāṭheyyaṃ pāpicchatā sandiṭṭhiparāmāsitā. Imāni cha vivādamūlāni.

978. Tattha katamo cha chandarāgā hegasitā dhammā: manāpiyesu rūpesu gehasito rāgo sārāgo cittassa sārāgo. Manāpiyosu saddesu -pe- manāpiyesu gandhesu- pe- manāpiyesu rasesu -pe- manāpiyesu phoṭṭhabbesu -pe- manāpiyesu dhammesu gehasito rāgo sārāgo cittassa sārāgo, ime cha chandarāgā gehasitā dhammā.

979. Tattha katamāni cha virodhavatthūni: amanāpiyosu rūpesu cittassa āghāto paṭigāto canḍikkaṃ asuropo anattamanatā cittassa. Amanāpiyesu saddesu -peamanāpiyesu gandhesu -peamanāpiyosu rasosu -pe- amanipiyesu phoṭṭhabbesu -peamanāpiyesu dhammesu cittassa āghāto paṭighāto caṇḍikkaṃ asuropo anattamanatā cittassa, imāni cha virodhevatthanu.

1. Ubillāvitaṃ -sī- ubbillāvitaṃ [pts] upillāvitaṃ -sirimu. Machasaṃ 2. Sukhapīti cetaso ābogo- sirimu, machasaṃ.

[BJT Page 246] [\x 246/]

980. Tattha katamā cha taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ime cha taṇhākāyā. [PTS Page 381] [\q 381/]

981. Tattha katamo cha agāravā: satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya agāravo viharati appatisso. Appamādo agāravo viharati appatisso paṭisavthāreagāravo virahati appatisso ime cha agāravā.

982. Tattha katamo cha parihāniyā dhammā: kammārāmatā bhassārāmatā niddārāmatā saṅgaṇikārāmatā saṃsaggārāmatā papañcārāmatā, ime cha parihāniyā dhammā.

983. Tattha katame aparepi cha parihāniyā dhammā: kamamārāmatā bhassārāmatā niddārāmatā saṅgaṇikārāmatā dovacassatā pāpamittatā. Ime cha parihāniyā dhammā.

984. Tattha katamo cha somanasasupavicārā: cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃrūpaṃ upavicarati. Sotena saddaṃ sutvā -pe ghānena gavdhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā -pe kāyena phoṭṭhabbaṃ phūsitvā -pemanasā dhammaṃ viñññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati, ime cha somanassupavicārā.

985. Tattha katamo cha domanasasupavicārā: cakkhunā rūpaṃ disvā domanassaṭṭhāniyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā -pe ghānena gavdhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā -pe kāyena phoṭṭhabbaṃ phūsitvā -pe- manasā dhammaṃ viñññāya domanassaṭṭhānīyaṃ dhammaṃ upavicarati, ime cha domanassupavicārā.

986. Tattha katamo cha upekkhūpavicārā: cakkhunā rūpaṃ disvā upekkhāniyaṃrūpaṃ upavicarati. Sotena saddaṃ sutvā -pe ghānena gavdhaṃ ghāyitvā -pe- jivhāya rasaṃ sāyitvā -pe kāyena phoṭṭhabbaṃ phūsitvā -pe- manasā dhammaṃ viñññāya upekkhānīyaṃ dhammaṃ upavicarati, ime cha upekkhūpavicārā.

Pavicārā.

987. Tattha katamāni cha gehasitāni somanassāni: manāpiyesu rūpesu gehasitaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ, ceto samphassajaṃ sātaṃ sukhaṃ vedayitaṃ, ceto samphassajā sātā sukhā vedanā, manāpiyesu saddesu -pe- manāpiyesu gandhesu -pemanāpiyesu rasosu -pemanāpiyesu phoṭṭhabbesu -pemanāpiyosu dhammesu gehasitaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ [PTS Page 382] [\q 382/] sukhaṃ vedayitaṃ, cetosamphassajā sātā sukhā vedanā, imāni cha hegasitāni somanassāni.

[BJT Page 248. [\x 248/] ]

988. Tattha katamāni cha gehasitāni domanassāni: amanāpiyosu rūpesu gehasitaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ, ceto samphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedānā, amanāpiyesu saddesu -pe-amanāpiyesu gavdhesu -pe- amanāpiyesu rasosu -pe- amanāpiyesu phoṭṭhabbesu -peamanāpiyesu dhammesu gehasitaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkaṃ vediyitaṃ cetosamphassajā asātā dukkā vedāni, imāni cha gehasitāni domanassāni.

989. Tattha katamā cha gehasitā upekkhā: upekkhāṭhānīyesu rūpesu gehasitaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā upekkhāṭhānīyesu saddesu -peupekkhāṭhānīyesu gavdhesu -pe-upekkhāṭhānīyesu rasesu -peupekkhāṭhānīyesu phoṭṭhabbesu -peupekkāṭhānīyesu dhammesu gehasitaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedānā, imā cha gehasitā upekkhā.

990. Tattha katamā cha diṭṭhiyo: atthi me attāti vā assa saccato thetato diṭṭhi uppajjati, natthi me attāti vā assa saccato thetato diṭṭhi uppajjati. Attanāvā attānaṃ sañjānāmīti vā assa saccato thetato diṭṭhi uppajjati. Attanāvā anattānaṃ sañjānāmīti vā assa saccato thetato diṭṭhi uppajjati. Anattanā vā attānaṃ sañjānāmīti vā assa saccato thetato diṭṭhi uppajjati. Atha vā panassa evaṃ diṭṭi hoti. So me ayaṃ attā vado vedeyyo. Tatra tatra dīgharattaṃ kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paccanubhoti na so jāto nāhosi. Na so jāto na bhavissati. Nicco dhuvo sassato aviparināmadhammoti vā panassa saccato thetato diṭṭhi uppajjati, imā cha diṭhiyo.

Chakkaṃ. [PTS Page 383] [\q 383/]

991. Tattha katame sattānusayā: kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo, ime satta anusayā.

992. Tattha katamāni satta saññojanani: kāmarāgasaññojanaṃ paṭighasaññojanaṃ mānasaññojanaṃ diṭṭhisaññojanaṃ vicikicchāsaññojanaṃ bhavarāgasaññojanaṃ avijjāsaññojanaṃ, imāni satta saññojanāni.

993. Tattha katamāni satta pariyuṭṭhānāni: kāmarāgapariyuṭṭhānaṃ paṭighapariyuṭṭhānaṃ mānapariyaṭṭhānaṃ diṭṭhipariyuṭṭhānaṃ vicikicchā pariyuṭṭhānaṃ bhavarāgapariyuṭṭhānaṃ avijjāpariyuṭṭhānaṃ, imāni satta pariyuṭṭhānāni.

[BJT Page 250] [\x 250/]

994. Tattha katame satta asaddhammā: assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti. Kusīto hoti. Muṭṭhassati hoti, ppañño hoti. Imo satta asaddhammā.

995. Tattha katamāni satta duccaritāni: pāṇātipāto adinnādānaṃ kāmosu micchācāro musāvādo pisunāvācā pharusāvācā samphappalāpo. Imāni satta duccaritāni.

996. Tattha katamo satta mānā: māno atīmāno mānātimāno omānoadhimāno asmimāno miccāmāno. Ime satta mānā.

997. Tattha katamā satta diṭṭhiyo: idhekacco samaṇo vā brāhmaṇo vā evaṃvādihoti evaṃdiṭṭhi. Yato kho bho ayaṃ attā rūpī cātummahābhūtiko mātāpettikasambhavo kāyassa bhedā ucjijjati vinassati na hoti parammaranā ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.

Tamañño evamāha: atthi kho bho eso attā yaṃ tvā vadesi neso natthi vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā dibbo rūpi kāmāvacaro kabaḷiṅkārabhakkho, [PTS Page 384] [\q 384/] taṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi. So kho bo attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti, ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenta.

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti atthi kho bo añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, taṃ tvaṃ na jānāsi na passasi, tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati, vinassati, na hoti, parammaraṇā. Ettāvatā ko bho ayaṃ attāsammā samucchinno hotīti, ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

Tamañño evamāha: atthi ko bho eso attā yaṃ tvaṃ vadesi noso natthīti vadāmi. No ca kho bo ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanūpago taṃ tvaṃ na jānāsi na passasi, tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā uccijjati, vinassati, na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti, ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

[BJT Page 252. [\x 252/] ]

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi ko bho añño attā sabbaso, ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpago, taṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā, ettātā kho bho ayaṃ attā sammā samucchinno hotīti, ittthake sato sattassaucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso, ākiñcaññcāyatanaṃ samatikkamma nattha kiñciti ākiñcaññāyatanūpago, taṃ tvaṃ na jānāsi na passasi [PTS Page 385] [\q 385/] tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā, ettātā kho bho ayaṃ attā sammā samucchinno hotīti, ittthake sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

Tamañño evamāha: atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso, ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññā yatanūpago. Taṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā, ettātā kho bho ayaṃ attā sammā samucchinno hotīti, ittthake sato sattassaucchedaṃ vināsaṃ vibhavaṃ paññāpenti. Ime satta diṭṭhiyo.

Sattakaṃ.

998. Ttha katamāni aṭṭha kilesavatthuni: lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ. Imāni aṭṭha kilesavatthuni.

999. Tattha katamāni aṭṭha kusītavatthuni: idha bhikkhunā kammaṃ kātabbaṃ hoti, tassa evaṃ hoti: kammaṃ kho me kātabbaṃ bhavissati. Kammaṃ kho pana me karontassa kāyo kilamissati. Handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ kusītavatthu.

Puna ca paraṃ bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti: ahaṃ kho kammaṃ akāsiṃ, kammaṃ ko pana me karontassa kāyo kilanto handāhaṃ nipajjāmīti so nipajjati. Na viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ dutiyaṃ kusītavatthu.

[BJT Page 254] [\x 254/]

Puna ca paraṃ bhikkhunā maggo gantabbo hoti, tassa [PTS Page 386] [\q 386/] evaṃ hoti: maggo kho pana me gantabbo bhavissati. Maggaṃ kho pana me gacchantassa kāyo kilamissati, handāhaṃ nipajjāmīti, so nipajjati. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ tatiyaṃ kusūtavatthu.

Puna ca paraṃ bhikkunā maggo gato hoti. Tassa evaṃ hoti: ahaṃ kho maggaṃ agamāsiṃ. Maggaṃ ko pana me gacchantassa kāyo kilanto handāhaṃ nipajjāmīti. So nipajjati. Na viriyaṃ ārabhati. Appattassa pattayā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ catutthaṃ kusītavatthu.

Puna ca paraṃ bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lukhassa vā paṇītassa vā bojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ ko gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lukhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo kilanto akammañño handāhaṃ nipajjāmīti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadigatassa adigamāya asacchikatassa saccikiriyāya. Idaṃ pañcamaṃ kusītavatthu.

Puna ca paraṃ bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lukhassa vā paṇītassa vābojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lukhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūri. Tassa me kāyo kilanto akammañño māsācitaṃ vaññe. Handāhaṃ nipajjāmīti se nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ chaṭṭhaṃ kusītavatthu.

Puna ca paraṃ bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti: uppanno kho me ayaṃ appamattako ābādho atthi kappo nipajjituṃ. Handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ sattamaṃ kusītavatthu.

Puna ca paraṃ bikkhu gilānā vucaṭṭhito hoti aciravuṭṭhito gelaññā, tassa evaṃ hoti: ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā. Tassa me kāyo dubbalo akammañño havdāhaṃ nipajjāmīti. So nipajjati. Na viriyaṃ ārabhati, appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ kusītavatthu. Imāni aṭṭha kusītavatthuni. [PTS Page 387] [\q 387/]

1000. Tattha katamesu aṭṭhasu lokadhammesu cittassa paṭighāto: lābhe sārāgo alābhe paṭivirodho yaso sārāgo ayase paṭivirodho pasaṃsāya sārāgo nindāya paṭivirodho sukho sārāgo dukkhe paṭivirodo, imesu aṭṭhasu lokadhammesu cittassa paṭighāto.

[BJT Page 256] [\x 256/]

1001. Tattha katame aṭṭha anariyavohārā: adiṭṭhe diṭṭhavāditā assute sutavāditā amute mutavāditā aviññāte viññātavāditā diṭṭhe adiṭṭhavāditā sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā. Ime aṭṭha anariyavohārā.

1002. Tattha katame aṭṭha micchattā: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto miccāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ime aṭṭhamicchattā.

1003. Tattha katame aṭṭha purisadosā: idha bhikkhu bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno na sarāmi na sarāmī’ti asatiyāva nibbeṭheti. Ayaṃ paṭhamo purisa doso.

Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃ yeva paṭippharati. Kiṃ nu kho tuyhaṃ bālassa avyattassa bhaṇitena, tuvampi nāma maṃ bhaṇitabbaṃ maññasīti. Ayaṃ dutiyo purisadoso.

Punaca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi āpattiyā codiyamāno vodakaṃyeva paccāropeti. Tvampi khosi itthannāmaṃ apāttiṃ āpanno, tvaṃ tāva paṭhamaṃ paṭikarohīti ayaṃ tatiyo purisadoso.

Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bikkhu bhikkhūhi āpattiyā codiyamāno aññenaññaṃ paṭicarati. Bahiddhā kathaṃ apanāmeti. Kopañca dosañca appaccayañca pātukaroti. Ayaṃ catuttho purisadoso.

Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti. So [PTS Page 388] [\q 388/] bhikkhu bhikkhūhi āpattiyā codiyamāno saṅghamajjhe bāhā vikkhepakaṃ bhaṇati. Ayaṃ pañcamo purisadoso. Appaccayañca pātukaroti. Ayaṃ catuttho purisadoso.

Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno nevāhaṃ āpannosmi na panāhaṃ anāpannosmīti tuṇhībhuto saṅghaṃ viheseti. Ayaṃ chaṭṭho purisadoso.

Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṅghaṃ, anādisitvā codakaṃ, sāpattikova yena kāmaṃ pakkamati. Ayaṃ sattamo purisadoso.

Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno evamāha: kiṃ nu kho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā. Idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. So sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha: ’idāni ko tumhe āyasmanto attamanā hothā’ti. Ayaṃ aṭṭhamo purisadoso. Ime aṭṭha purisadosā.

[BJT Page 258] [\x 258/]

1004. Tattha katame aṭṭha asaññivādā: rūpī attā hoti arogo parammaraṇātiasaññiti naṃ paññāpenti. Arūpī attā -perūpī ca arūpī ca -penevarūpī nārūpī -pe- antavā attā hoti arogo parammaraṇāti asaññiti naṃ paññāpenti. Anantavā attā hoti arogo parammaraṇāti. Asaññiti na paññāpenti. [PTS Page 389] [\q 389/] antavā ca anantavā ca attā hoti arogo parammaraṇāti asaññiti naṃ paññapenti. Nevantavā nānantavā attā hoti arogo parammaraṇāti asaññiti naṃ paññāpenti. Ime aṭṭha asaññivādā.

1005. Tattha katame aṭṭha nevasaññī nāsaññivādā: rūpi attā hoti arogo parammaraṇāti nevasaññī nāsaññiti naṃ paññāpenti. Arūpī attā hoti arogo parammaraṇāti nevasaññī nāsaññiti naṃ paññāpenti. Rūpī ca arūpī ca attā hoti arogo parammaraṇāti nevasaññī nāsaññiti naṃ paññāpenti. Neva rūpi nā rūpi attā hoti arogo parammaraṇāti nevasaññī nāsaññiti naṃ paññāpenti. Antavā attā hoti arogo parammaraṇāti nevasaññī nāsaññiti na paññāpenti. Anantavā attā hotiarogo parammaraṇāti nevasaññī nāsaññiti naṃ paññāpenti. Antavā ca anantavāca attā hoti arogo parammaranāti nevasaññināsaññiti naṃ paññāpenti. Nevantavā nānantavā attā hoti arogo parammaraṇāti nevasaññināsaññiti naṃ paññāpenti. Ime aṭṭha nevasaññināsaññivādā.

Aṭṭhakaṃ

1006. Tattha katamāni nava āghātavatthūni: anatthaṃ me acarīti āghāto jāyati. Anatthaṃ me caratīti āghāto jāyati. Anatthaṃ me carissatīti āghāto jāyati. Piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatīti. Āghāto jāyati. Appiyasasa me amanāpassa atthaṃ acari, atthaṃ carati, atthaṃ carissatīti āghāto jāyati. Imāni nava āghātavatthūti.

1007. Tattha katamāni nava purisamalāni: kodhe makkho issā macchariyaṃ māyā sāṭheyyaṃ musāvādo pāpicchatā micchādiṭṭhi imāni nava purisamalāni.

1008. Tattha katame navavidhā mānā: seyyassa seyyohamasmīti māno, [PTS Page 390] [\q 390/] seyyassa sadiso hamasmīti māno, seyyassa hīno hamasmīti māno, sadisassa seyyo hamasmītimāno, sadisassa sadiso hamasmīti māno, sadisassa hīno hamasmīti māno, hīnassa seyyo hamasmīti māno, hīnassa sadiso hamasmīti māno, hīnassa hīno hamasmīti māno. Ime navavidhā mānā.

[BJT Page 260] [\x 260/]

1009. Tattha katame nava taṇhāmulakā dhammā: taṇhā paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho, ārkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggaha vivādatuvaṃtuvaṃpesuññamusāvādā, aneke pāpakā akusalā dhammā sambhavanti. Ime nava taṇhāmūlakā dhammā.

1010. Tattha katamāni nava iñjitāni: ’asmī’ti iñjitametaṃ ’ahamasmī’ti iñjitametaṃ, ’ayamahamasmī’ti iñjitametaṃ, ’bhavissa’nti iñjitametaṃ, ’rūpi bhavissa’nti iñajitametaṃ, ’arūpī bhavissa’ntī iñjitametaṃ, ’saññī bhavissa’nti iñjitametaṃ, ’asaññī bhavissa’nti iñjitametaṃ, ’nevasaññināsaññī bhavissa’nti iñjitametaṃ. Imāni nava iñjitāni.

1011. Tattha katamāni nava maññitāni-pe- nava phanditāni-pe- nava papañcitāni -pe nava saṅkhatāni: ’asmī’ti saṅghatametaṃ, ’ahamasmi’ti saṅkhatametaṃ, ’ayamahamasmī’ti saṃghatametaṃ, [PTS Page 391 [\q 391/] ’]bhavissa’ntisaṅghatametaṃ, ’rūpī bhavissa’nti saṅghatametaṃ, ’arūpi bhavissa’nti saṃghatametaṃ, ’saññī bhavissa’nti saṅghatametaṃ, ’asaññi bhavissa’nti saṅghatametaṃ, ’nevasaññināsaññī bhavissa’nti saṃghatametaṃ, imāni nava saṅghatāni.

Navakaṃ.

1012. Tattha katamāni dasa kilesavatthūni: lobho doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ, imāni dasa kilesavatthūni.

1013. Tattha katamāni dasa āghātavatthūni: anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āgāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassame manāpassa anatthaṃ acari anatthaṃ carati anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari atthaṃ carati atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati, imāni dasa āghātavatthūni.

1014. Tattha katame dasa akusalakammapathā: pāṇātipāto adinnādānaṃ kāmesu micchācāro musāvādo pisunāvācā pharusāvācā samphappalāpo abhijjhā vyāpādo micchādiṭṭhi, ime dasa akusala kammapathā.

1015. Tattha katamāni dasa saññojanāni: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, diṭṭhisaññojanaṃ, vicikicchāsaññojanaṃ, sīlabbataparāmāsasaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, avijjāsaññojanaṃ, imāni dasa saññojanāni.

[BJT Page 262] [\x 262/]

1016. Tattha katamo dasa micchattā: micchādiṭṭhi micchāsaṅkappo miccāvācā micchākammanto micchāājīvo miccāvāyāmo micchāsati micchāsamādhi [PTS Page 392] [\q 392/] miccāñāṇaṃ miccāmimutti, ime dasa micchattā.

1017. Tattha katamā dasavatthukā micchādiṭṭhi: natthi dinnaṃ, nattha yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkamānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ya imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti, ayaṃ dasavatthukā micchādiṭṭhi.

1018. Tattha katamā dasavatthukā antaggāhikā diṭṭhi: sassato lokoti vā, asassato lokoti vā antavā lokoti vā anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na hoti ca tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, ayaṃ dasavatthukā antaggāhikā diṭṭhi.

Dasakaṃ.

1019. Tattha katamāni aṭṭhārasa tanhāvicaritāni ajjhattikassa upādāya: asmīti hoti, itthasmiti heti, evasmīti hoti, aññathāsmīti hoti, bhavissanti hoti, itthaṃ bhavissanti hoti. Evaṃ bhavissanti hoti. Aññathā bhavissanti hoti, asasmīti1 hoti, satasmīti2 hoti, siyanti hoti, itthaṃ siyanti hoti, evaṃ siyanti hoti, aññathā siyanti hoti, [PTS Page 393] [\q 393/] apāhaṃ siyanti hoti, apāhaṃ itthaṃ siyanti hoti, apāhaṃ evaṃ siyanti hoti, apāhaṃ aññatha siyanti hoti.

Kathañca asmīti hoti: kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ asmīti chandaṃ paṭilabhati. Asmīti mānaṃ paṭilabhati asmīti diṭṭhiṃ paṭilabhati. Tasmaṃ sati imāni papañcitāni honti: itthasmīti vā evasmīti vā aññathāsmīti vā.

Kathañca itthasmīti hoti: khattiyosmīti vā brāhmanosmīti vā vessosmiti vā suddosmīti vā gahaṭṭhosmīti vā pabbajikosmīti vā devosmīti vā manussosmīti vā rupīsmīti vā arūpīsmīti vāsaññismīti vā asaññismīti vā nevasaññināsaññīsmiti vā, evaṃ itthasmīti hoti.

1. Sasmiti -sirimu. 2. Asasmīti -sirimu, sātasmīti - machasaṃ, syā.

[BJT Page 264] [\x 264/]

Kathañca evasmīti hoti: parapuggalaṃ upanidhāya yathā so khattiyo tathāhaṃ khattiyosmītivā, yathā so brāhmaṇe tathāhaṃ brāhmaṇosmīti vā, yathā so cesso tathāhaṃ vessosmīti vā, yathā so suddo, tathāhaṃ suddāsmīti vā, yathā so gahaṭṭho tathāhaṃ gahaṭṭhosmīti vā, yathā so pabbajito tathāhaṃ pabbajitosmiti vā, yathā so devo tathāhaṃ devosmīti vā yathā so manusso tathāhaṃ manussosmitivā, yathā so rūpī tathāhaṃ rūpīsmīti vā, yathā so arūpī tathāhaṃ arūpīsmīti vā, yathā so saññī tathāhaṃ saññismīti vā, yathā so asaññī tathāhaṃ asaññismīti vā, yathā so nevasaññi nāsaññī tathāhaṃ nevasaññī nāsaññī tathāhaṃ nevasaññī nāsaññismīti vā, evaṃ evasmīti hoti.

Kathañca aññathāsmīti hoti: parapuggalaṃ upanidhāya yathā so khattiyo nāhaṃ tathā khattiyosmīti vā, yathā so brāhmaṇo nāhaṃ tathā brāhmaṇosmīti vā, yathā so vesso nāhaṃ tathā vessosmīti vā, yathā so suddo nāhaṃ tathā suddosmīti vā, yathā so gahaṭṭho nāhaṃ tathā gahaṭṭhosmīti vā, yathā so pabbajito nāhaṃtathā pabbajitosmīti vā, yathā so devo nāhaṃ tathā devosmiti vā, yathāso manusso nāhaṃ tathā [PTS Page 394] [\q 394/] manussosmīti vā, yathā so rūpī nāhaṃ tathā rūpīsmīti vā, yathā so arūpī nāhaṃ tathā arūpīsmīti vā, yathā so saññī nāhaṃ tathā saññismīti vā, yathā so asaññi nāhaṃ tathā asaññismīti vā, yathā so nevasaññī nāsaññī nāhaṃ tathā nevasaññī nāsaññismīti vā, evaṃ aññathāsmīti hoti.

Kathañca bhavissanti hoti: kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ bhavissanti chandaṃ paṭilabhati, bhavissanti mānaṃ paṭilabhati. Bhavissanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti: itthaṃ bhavissanti vā evaṃ bhavissanti vā aññathā bhavissanti vā.

Kathañca itthaṃ bhavissanti hoti: khattiyo bhavissanti vā, brāhmano bhavissanti vā, vesso bhavissanti vā, suddo bhavissanti vā, gahaṭṭho bhavissanti vā, pabbajito bhavissanti vā, devo bhavissanti vā, manusso bhavisnanti vā, rūpī bhavissanti vā, arūpī bhavissanti vā, saññī bhavissanti vā, asaññi bhavissanti vā, nevasaññināsaññī bhavissanti vā, evaṃ itthaṃ bhavissanti hoti.

Kathañca evaṃ bhavissanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo tathāhaṃ khattiyo bhavissanti vā, yathā so brāhmaṇo tathāhaṃ brāhmaṇo bhavissanti vā -pe-yathā so nevasaññināsaññī tathāhaṃ nevasaññināsaññī bhavissanti vā, evaṃ bhavissanti hoti.

Kathañca aññathā bhavissanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo nāhaṃ tathākhattiyo bhavissanti vā, yathā so brāhmaṇo nāhaṃ tathā brāhmaṇo bhavissanti vā-pe- yathā so nevasaññī nāsaññī nāhaṃ tathā nevasaññināsaññī bhavissanti vā, evaṃ aññathā bhavissanti hoti.

[BJT Page 266] [\x 266/]

Kathañca asasmīti hoti: kañci dhammaṃ anavakāriṃ1 karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ niccosmi dhuvosmi sassatosmi aviparīnāmadhammosmīti evaṃ asasmīti hoti. [PTS Page 395] [\q 395/]

Kathañca satasmīti hoti: kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāreviññāṇaṃ ucchijjissāmi minassissāmi na bhavissāmīti, evaṃ satasmiti hoti.

Kathañca siyanti hoti: kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ siyanti chandaṃ paṭilabhati, siyanti mānaṃ paṭilabhatā, siyanta diṭṭhiṃ paṭilabhati, tasmiṃsati imāni papañcitāni honti: itthaṃ siyanti vā, evaṃ sinti vā, aññathā siyanti vā.

Kathañca itthaṃ siyanti hoti: khattiyo siyanti vā, brāhmaṇo siyanti vā, vesso siyanti vā, suddo siyanti vā, gahaṭṭho siyanti vā, pabbajito siyanti vā, devosiyanti vā, manusso siyanti vā, rūpī siyanti vā, arūpī siyanti vā, saññī siyanti vā, asaññī siyanti vā, nevasaññināsaññī siyanti vā, evaṃ itthaṃ siyanti hoti.

Kathañca evaṃ siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo tathāhaṃ khattiyosiyanti vā, yathā so brāhmaṇo tathāhaṃ brāhmaṇo siyanti vā -pe- yathā so nevasaññināsaññi, tathāhaṃ nevasaññināsaññī siyanti vā, evaṃ evaṃ siyantihoti.

Kathañca aññathā siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo nāhaṃ tathākhattiyo sinti vā, yathā so brāhmaṇo nāhaṃ tathā brāhmaṇo siyanti vā -peyathā so navesaññināsaññī nāhaṃ tathā nevasaññināsaññī siyanti vā, evaṃ aññathā siyanti hoti.

Kathañca apāhaṃ siyanti hoti: kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ apāhaṃ siyanti chandaṃ paṭilabhati. Apāhaṃ siyanti mānaṃ paṭilabhati. Apāhaṃ siyanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti: apāhaṃ itthaṃ siyanti vā, apāhaṃ evaṃ siyanti vā, apāhaṃ aññathā siyanti vā.

Kathañca apāhaṃ itthaṃ siyanti hoti: apāhaṃ khattiyo siyanti vā, apāhaṃ brāhmanosiyanti vā, apāhaṃ vesso siyanti vā, apāhaṃ suddo siyanti vā, apāhaṃ gahaṭṭho siyanti vā, apāhaṃ pabbajito [PTS Page 396] [\q 396/] siyanti vā, apāhaṃ devo siyanti vā, apāhaṃ manusso siyanti vā, apāhaṃ rūpī siyanti vā, apāhaṃ arūpī siyanti vā, apāhaṃ saññī siyanti vā, apāhaṃ asaññi siyanti vā, apāhaṃ nevasaññī nāsaññī siyantivā. Evaṃ apāhaṃ itthi siyanti hoti.

1. Anavakārī -simu.

[BJT Page 268] [\x 268/]

Kathañca apāhaṃ evaṃ siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo apāhaṃ tathā khattiyo siyanti vā, yathā so brāhmaṇo apāhaṃ tathā brāhmaṇo siyanti vā -pe- yathā so nevasaññināsaññī apāhaṃ tathā nevasaññināsaññī siyanti vā. Evaṃ apāhaṃ evaṃ siyanti hoti.

Kathañca apāhaṃ aññathā siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo apāhaṃ na tathā khattiyo siyanti vā, yathā so brāhmaṇo apāhaṃ na tathā brāhmano siyantivā -pe- yathā so nevasaññināsaññī apāhaṃ na tathā nevasaññināsaññī siyanti vā. Evaṃ apāhaṃ aññathā siyanti hoti. Imāni aṭṭhārasa taṇhā vicaritāni ajjhattikassa upādāya.

Tattha katamāni aṭṭārasa taṇhāvicaritāni bāhirassa upādāya: iminā asmīti hoti iminā itthasmīti hoti. Iminā evasmīti hoti. Iminā aññathāsmiti hoti iminā bhavissanti hoti iminā itthaṃ bhavissanti hoti. Iminā evaṃ bhavissanti hoti iminā aññathā bhavissanti hoti. Iminā asasmiti hoti. Iminā satasmīti hoti. Iminā siyantihoti. Iminā itthaṃ siyanti hoti iminā evaṃ siyanti hoti. Iminā aññathā siyanti hoti. Iminā apāhaṃ siyanti hoti. Iminā apāhaṃ tthaṃ siyanti hoti, iminā apāhaṃ evaṃ siyanti hoti iminā apāhaṃ aññathā siyanti hoti.

Kathañca iminā asmīti hoti: [PTS Page 397] [\q 397/] kañci dhammaṃ avakāriṃ1 karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ. Iminā asmīti gñandaṃ paṭilabhati. Imānā asmīti mānaṃ paṭilabhati. Iminā asmīti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti: iminā itthasmīti vā iminā evasmīti vā iminā aññathāsmīti vā.

Kathañca iminā itthasmīti hoti: iminā khattiyosmīti vā, iminā brāhmaṇosmīti vā, iminā vessosmītivā, iminā suddosmīti vā, iminā gahaṭṭhosmīti vā, iminā pabbajitosmīti vā, iminā devosmīti vā. Iminā manussosmīti vā, iminā rūpīsmiti vā, iminā arūpīsmīti vā, iminā saññismīti vā, iminā asaññismiti vā, iminā nevasaññināsaññismiti vā, evaṃ iminā itthasmīti hoti.

Kathañca iminā evasmīti hoti: para puggalaṃ upanidhāya yathā so khattiyo iminā tathāhaṃ khattiyosmīti vā, yathā so brāhmaṇo iminā tathāhaṃ brāhmaṇosmīti vā -pe- yathā so nevasaññī nāsaññī iminā tathāhaṃ nevasaññināsaññismīti vā, evaṃ iminā evasmīti hoti.

Kathañca iminā aññathāsmīti hoti: parapuggalaṃ upanidhāya yathā so khattiyo iminā nāhaṃ tathā khattiyosmīti vā, yathā so brāhmaṇo iminā nāhaṃ tathā brāhmaṇosmīti vā -pe- yathā so nevasaññināsaññī iminā nāhaṃ tathā nevasaññināsaññismiti vā. Evaṃ iminā aññathāsmīti hoti.

1. Avakārī-sīmu.

[BJT Page 270] [\x 270/]

Kathañca iminā bhavissanti hoti: kañcidhammaṃ avakāriṃ1 karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā bhavissanti chandaṃ paṭilabhati. Iminā bhavissanti manaṃ paṭilabhati: iminā bhavissanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti: iminā itthaṃ bhavissanti vā, imināevaṃ bhavissanti vā, iminā aññathā bhavissanti vā.

Kathañca iminā itthaṃ bhavissanti hoti: iminā khattiyo bhavissanti vā [PTS Page 398 [\q 398/] missing two lines]

-Pe- iminā arūpī bhavissanti vā, iminā saññī bhavissanti vā, iminā asaññī bhavissanti vā, iminā nevasaññī nāsaññi bhavissanti vā, evaṃ iminā itthaṃ bhavissanti hoti.

Kathañca iminā evaṃ bhavissanti hoti: para puggalaṃ upanidhāya yathā so khattiyo iminā tathāhaṃ khattiyo bhavissanti vā, yathā so brāhmaṇo iminā tathāhaṃ brāhmaṇo bhavissanti vā -pe- yathā so nevasaññināsaññī iminā tathāhaṃ nevasaññināsaññī bhavissanti vā, evaṃ iminā evasmīti

Kathañca iminā aññathā bhavissanti hoti: para puggalaṃ upanidhāya yathā so khattiyo iminā nāhaṃ tathā khattiyo bhavissanti vā, yathā so brāhmaṇo iminā nāhaṃ tathā brāhmaṇo bhavissanti vā -pe- yathā so nevasaññināsaññī iminā nāhaṃ tathaṃ nevasaññināsaññī bhavissanti vā, evaṃ iminā aññathā bhavissanti hoti.

Kathañca iminā asasmīti hoti- kañci dhammaṃ avakāriṃ1 karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā naccosmi dhuvosmi sassatosmi avipariṇāmadhammosmīti, evaṃ iminā asasmīti hoti.

Kathañca iminā satasmīti hoti: kañci dhammaṃ avakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā ucchijjissāmi minassissāmi na bhavissāmīti, evaṃ iminā satasmīti hoti.

Kathañca iminā siyanti hoti: kiñci dhammaṃ avakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ, iminā siyanti chandaṃ paṭilabhati, iminā siyanti mānaṃ paṭilabhati, iminā siyanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcītāni honti: iminā itthaṃ siyanti vā, iminā evaṃ siyanti vā, iminā aññathā siyanti vā.

Kathañca iminā itthaṃ siyanti hoti: minā khattiyo siyanti vā, iminā brāhmaṇo siyanti vā, iminā messo siyanti vā, iminā suddo siyanti vā, iminā gahaṭṭho siyanti vā, iminā pabbajito siyanti vā, iminā devo siyanti vā, iminā manusso siyantivā, iminā rūpī siyanti vā, iminā arūpī siyanti vā, iminā [PTS Page 399] [\q 399/] saññī siyanti vā, iminā asaññī siyanti vā, iminā nevasaññī nāsaññī siyanti vā, evaṃ iminā itthaṃsiyanti hoti.

1. Avakārī-sīmu.

[BJT Page 272] [\x 272/]

Kathañca iminā evaṃ siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo iminā tathāhaṃ khattiyo siyanti vā, yathā so brāhmaṇo iminātathāhaṃ brāhmano siyanti vā -pe- yathā so nevasaññināsaññī iminā tathāhaṃ nevasaññināsaññī siyanti v_, evaṃ iminā evaṃ siyanti hoti.

Kathañca iminā aññathā siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo iminā nāhaṃ tathā khattiyo siyanti vā, yathā so brāhmaṇo iminā nāhaṃ tathā brāhmaṇosiyanti vā-peyathā so nevasaññināsaññī iminā nāhaṃ tathā nevasaññi nāsaññī siyanti vā, evaṃ iminā aññathā siyanti hoti.

Kathañca iminā apāhaṃ siyanti hoti: kañci dhammaṃ avakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā apāhaṃ siyanti gñandaṃ paṭilabhati, iminā apāhaṃ siyantimānaṃ paṭilabhati, iminā apāhaṃ siyanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati ini papañcitāni honti: iminā apāhaṃ itthaṃ siyanti vā, iminā apāhaṃ evaṃ siyanti vā, iminā apāhaṃ aññathā siyanti vā.

Kathañca iminā apāhaṃ itthaṃ siyanti hoti: iminā apāhaṃ khattiyo siyanti vā, iminā apāhaṃ brāhmaṇo siyanti vā, iminā apāhaṃ vesso siyanti vā, iminā apāhaṃ suddo siyanti vā, iminā apāhaṃ gahaṭṭho siyanti vā, iminā apāhā pabbajito siyanti vā, iminā apāhaṃ devo siyanti vā, iminā apāhaṃ manusso siyanti vā, iminā apāhaṃ rūpī siyanti vā, iminā apāhaṃ arūpī siyanti vā, iminā apāhaṃ saññi siyanti vā, iminā apāhaṃ asaññī siyanti vā, minā apāhaṃ nevasaññi, nāsaññī siyantivā, evaṃ iminā apāhaṃ itthaṃ siyanti hoti.

Kathañca iminā apāhaṃ evaṃ siyanti hoti: parapuggalaṃ upanidhāya yathā so khattiyo iminā apāhaṃ tathā khattiyo siyanti vā, yathā so brāhmaṇo iminā apāhaṃ tathā brāhmano siyanti vā -peyathā so nevasaññī nāsaññī iminā apāhaṃ tathā nevasaññī nāsaññī siyanti vā. Evaṃ iminā apāhaṃ evaṃ siyanti hoti.

Kathañca iminā apāhaṃ aññathā siyanti hoti: [PTS Page 400] [\q 400/] parapuggalaṃ upanidhāya yathā so khattiyo iminā apāhaṃ na tathā khattiyo siyanti vā, yathā so brāhmaṇo iminā apāhaṃ na tathā brāhmano siyanti vā -pe- yathā so nevasaññī nāsaññi iminā apāhaṃ na tathā nevasaññī nāsaññī siyanti vā. Evaṃ iminā apāhaṃ aññathā siyanti hoti. Imāni aṭṭhārasa taṇhāvivaritāni bāhirassa upādāya.

[BJT Page 274] [\x 274/]

Iti imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. Tadekajjhaṃ abhisaññūhitvā ahisaṃkhipitvā chattiṃsa taṇhāvicaritāni honti. Iti evarūpāni atitāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhāvicaritāni, tade kajjhaṃ abhisaññūhitvā abhisaṃkhipitvā aṭṭhataṇhāvicaritasataṃ hoti.

Tattha katamāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā: cttāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhicca samuppannikā, soḷasa saññivādā, aṭṭha asaññivādā, aṭṭha nevasaññī nāsaññivādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādā, imāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatāti.

Khuddakavatthuvibhaṅgo niṭṭhito.