[PTS Vol Dhatu] [\z Dhātuk /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol Dhatu] [\z Dhātuk /] [\w I /]
[BJT Page 002] [\x 2/]

Abhidhamma piṭake
Dhātukathāppakaraṇaṃ

Namo tassa bhagavato arahato sammā sambuddhassa

(Mātikā)

1. Nāyamātikā.

Saṅgaho asaṅgaho, saṅgahitena asaṅgahitaṃ, asaṅgahitena saṅgahitaṃ saṅgahitena saṅgahitaṃ, asaṅgahitena asaṅgahitaṃ.

Sampayogo vippayogo, sampayuttena vippayuttaṃ, vippayuttena sampayuttaṃ, sampayuttena sampayuttaṃ, vippayuttena vippayuttaṃ.

Saṅgahitena sampayuttaṃ vippayuttaṃ, sampayuttena saṅgahataṃ asaṅgahitaṃ, asaṅgahitena sampayuttaṃ vippayuttaṃ, vippayuttena saṅgahitaṃ asaṅgahitaṃ.

2. Abbhantaramātikā.

Pañcakkhandhā, dvādasāyatanāni, aṭṭhārasadhātuyo. Cattāri saccāni, bāvīsatindriyāni, paṭiccasamuppādo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāri jhānāni, catasso appamaññāyo, pañcindriyāni, pañcabalāni, sattabojjhaṅgā ariyo aṭṭhaṅgiko maggo. Phasso, vedanā sañña, cetanā, cittaṃ, adhimokkho, manasikāro.

3. Nayamukhamātikā.

Tīhi saṅgaho, tīhi asaṅgaho, catūhi sampayogo, catūhi vippayogo.

[BJT Page 4] [\x 4/]

4. Lakkhaṇamātikā.

Sabhāgo, visabhāgo

5. Bāhiramātikā.

Sabbā’pi dhammasaṅgaṇī dhātukathāya mātikā’ti.

Mātikā niṭṭhitā.