[PTS Vol Dhatu] [\z Dhātuk /] [\f I /]
[BJT Vol Dhatu] [\z Dhātuk /] [\w I /]
[PTS Page 034] [\q 34/]
[BJT Page 66] [\x 66/]

Abhidhamma piṭake
Dhātukathāppakaraṇaṃ
2. Saṅgahitena asaṅgahita pada niddeso

Namo tassa bhagavato arahato sammā sambuddhassa

1. Cakkhāyatanena ye dhammā -pe- phoṭṭhābbāyatanena ye dhammā - cakkhadhātuyā ye dhammā - phoṭṭhabbadhātuyā ye dhammā khandha saṅgahena saṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi asaṅgahitā: te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

2. Cakkhuviññāṇadhātuyā ye dhammā -pe- sotaviññādhātuhā ye dhammā - ghānaviññāṇadhātuyā ye dhammā - jivhāviññāṇadhātuyā ye dhammā - kāya viññāṇadhātuyā ye dhammā - mano dhātuyā ye dhammā - mano viññāṇadhātuyā ye dhammā khandhasaṅgagena saṅgahitā, āyatana saṅgahena asaṅgahitā, dhātu saṅgahena asaṅgahitā te dhammā -pe- catūhi khandhehi ekādasahāyatanehi dvādasahi dhātūhi asaṅgahitā.

3. Cakkhundriyena ye dhammā -pe- sotindriyena ye dhammā - ghānindriyena ye dhammā - jivhindriyena ye dhammā - kāyindriyena ye dhammā - itthindriyena ye dhammā - purisindriyena ye dhammā khandha saṅgahena saṅgahītā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā te dhammā -pecatūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

4. Asaññābhavena ye dhammā -pe- ekavokāra bhavena ye dhammā khandhasaṅgahena saṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātu saṅgahena asaṅgahitā, te dhammā -pe [PTS Page 035] [\q 35/] catūhi khandhehi tīhāyatanehi navahi dhātūhi asaṅgahitā.

5. Paridevana ye dhammā -pe- sanidassanasappaṭighehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā -pecatūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

[BJT Page 68] [\x 68/]

6. Anidassanasappaṭighehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā -pe- te dhammā catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

7. Sanidassanehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitāta dhātusaṅgahena asaṅgahitā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

8. Sappaṭighehi dhammehi ye dhammā -pe- upadādhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātu saṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi asaṅgahitā:

Te dhammā catūhi khandhehi ekādasananahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Dasāyatanā sattarasa dhātuyo - sattindriyā asaññābhavo1

Ekavokārabhavo paridevo - sanidassanasappaṭighaṃ

Anidassanaṃ punadeva2 - sappaṭigaṃ upādā’ti.

Saṅgahitena asaṅgahita pada niddoso niṭṭhito. 3

1. Asaññībhavo - sirimu

2. Punareca-

3. Asaṅgahitena saṅgahitaṃ pada niddeso - sirimu, syā, ma cha saṃ