[PTS Vol Dhatu] [\z Dhātuk /] [\f I /]
[BJT Vol Dhatu] [\z Dhātuk /] [\w I /]
[PTS Page 036] [\q 36/]
[BJT Page 70] [\x 70/]

Abhidhamma piṭake
Dhātukathāppakaraṇaṃ
3. Asaṅgahitena saṅgahita pada niddoso

Namo tassa bhagavato arahato sammā sambuddhassa

1. Vedanākkhandhena ye dhammā -pe- saññākkhandhena ye dhammā - saṅkhārakkhandhena ye dhammā - samudayasaccena ye dhammā - maggasaccayena ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena saṅgahitā, dhātu saṅgahena saṅgahitā, te dhammā katīhi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā: te dhammā asaṅkhataṃ khandhapo ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā,

2. Nirodhasaccena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā, dhātusaṅgahahena saṅgahitā -pe- te dhammā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

3. Jīvitindriyena ye dhammā khandhasaṅgahena asaṅgahitā āyatana saṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

4. Itthindriyena ye dhammā -pe- purisindriyena ye dhammā - sukhindriyena ye dhammā - dukkhindriyena ye dhammā - somanassindriyena ye dhammā - domanassindriyena ye dhammāupkkhindriyena ye dhammā - saddhindriyena ye dhammā - virīyindriyena ye dhammā- satindriyena ye dhammā - samādhindriyena ye dhammā - paññindriyena ye dhammā - anaññātaññassāmitindriyena ye dhammā - aññindriyena ye dhammā - aññātāvindriyena ye dhammā - avijjāya ye dhammā - avijjāpaccayā saṅkhārena ye dhammā - saḷāyatanapaccayā phassena ye dhammā - phassapaccayā vedanāya ye dhammā - vedanāpaccayā [PTS Page 037] [\q 37/] taṇhāya ye dhammā - taṇhāpaccayā upādānena ye dhammā - kammabhavena ye dhammā khandha saṅgahena asaṅgahitā āyatana saṅgahena saṅgahitā dhātusaṅgahena saṅgahitā -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

[BJT Page 72] [\x 72/]

5. Jātiyā ye dhammā -pe- jarāya ye dhammā - maraṇena ye dhammā - jhānena ye dhammā khandha saṅgahena asaṅgahitā āyatana saṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

6. Sokena ye dhammā - dukkhena ye dhammā - domanassena ye dhammā - upāyāsena ye dhammā - satipaṭṭhānena ye dhammā - sammappadhānena ye dhammā - appamaññāya ye dhammā, - pañcahi indriyehi ye dhammā - pañcahi balehi ye dhammā - sattahi bojjhaṅgehi ye dhammā - ariyena aṭṭhaṅgikena maggena ye dhammā - phassena ye dhammā - vedanāya ye dhammā - saññā ye dhammā - cetanāya ye dhammā - adhimokkhena ye dhammā - manasikārena ye dhammā - hetūhi dhammehi ye dhammā - hetūhi ce’va sahetukehi ca dhammehi ye dhammā - hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatena ekāya dhātuyā saṅgahitā.

7. Appaccayehi dhammehi ye dhammā -pe- asaṅkhatehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatana saṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, -pe- te dhammā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

8. Āsavehi dhammehi ye dhammā -pe- āsavehi ceva sāsacehi ca dhammehi ye dhammā - āsavehiceva āsavahi sampayuttehi ca dhammehi ye dhammā khandha saṅgahena asaṅgahitā āyatana saṅgahena saṅgahitā dhātusaṅgahena saṅgahitā -pe- te dhammā [PTS Page 038] [\q 38/] asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

[BJT Page 74] [\x 74/]

9. Saññejanehi -pe- gatthehi - oghohi - yogehi - nīvaraṇahi - parāmāsehi dhammehi ye dhammā - parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅga hana saṅgahitā dhātusaṅgahena saṅgahitā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

10. Cetasikehi dhammehi ye dhammā - cittasampayuttehi dhammehi ye dhammā - cittasaṃsaṭṭhehi dhammehi ye dhammā - cittassa saṭṭhasamuṭṭhānehi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānasahasabhūhi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

11. Cittasahabhūhi dhammehi ye dhammā -pe- cittānuparivattīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatana saṅgahena saṅgahitā dhātusaṅgahena saṅgahitā. -Pe- te dhammā na kehici kandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

12. Upādānehi dhammehi ye dhammā -pe- kilesehi dhammehi ye dhammā - kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā - kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā - kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā katīhi khandhehi katihā’yatanehi katīhi dhātūhi saṅgahitā: te dhammā askhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāya tanena ekāya dhātuyā saṅgahitā.

Tayo khandhā tathā saccā indriyāni ca soḷasa

Padāni paccayākāre cuddasū’pari cuddasa,

Samatiṃsa padā honti gocchakesu dasasvatha

Dūve cullantara1 dukā aṭṭha honti mahantarā, ti2

Asaṅgahitena saṅgahitapadaniddeso niṭṭhito.

1. Cūḷantara - machasaṃ

2. Uddānagāthā [PTS] potthake nadissanti.