[PTS Vol Dhatu] [\z Dhātuk /] [\f I /]
[BJT Vol Dhatu] [\z Dhātuk /] [\w I /]
[PTS Page 039] [\q 39/]
[BJT Page 76] [\x 76/]

Abhidhamma piṭake
Dhātukathāppakaraṇaṃ

Namo tassa bhagavato arahato sammā sambuddhassa

4. Saṅgahitena saṅgahitapadaniddeso.

1. Samudayasaccena ye dhammā -pe- maggasaccena ye dhammā - khandhasaṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā, tehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā, te dhammā katihi khandhehi katīhā’yatanehi katihi dhātūhi saṅgahitā: te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

2. Itthindriyena ye dhammā -pe- purisindriyena ye dhammā - sukhindriyena ye dhammā - dukkhindriyena ye dhammā - somanassindriyena ye dhammā - domanassindriyena ye dhammāupkkhindriyena ye dhammā - saddhindriyena ye dhammā - virīyindriyena1 ye dhammāsatindriyena ye dhammā - samādhindriyena ye dhammā - paññindriyena ye dhammā - anaññātaññassāmitindriyena ye dhammā - aññindriyena ye dhammā - aññātāvindriyena ye dhammā -

Avijjāya ye dhammā - avijjāpaccayā saṅkhārena ye dhammā - saḷāyatanapaccayā phassena ye dhammā - phassapaccayā vedanāya ye dhammā - vedanāpaccayā taṇhāya ye dhammā - taṇhāpaccayā upādānena ye dhammā - kammabhavena ye dhammā - sokena ye dhammā - paridevena ye dhammā - dukkhena yena dhammā - domanassena ye dhammā - upāyāsena ye dhammā -

Satipaṭṭhānena ye dhammā - sammappadhānena ye dhammā - appamaññāya ye dhammā - pañcahi indriyehi ye dhammā - pañcahi balehi ye dhammā - sattahi bojjhaṅgehi ye dhammā - ariyena aṭṭhaṅgikena maggena ye dhammā - phassena ye dhammā - cetanāya ye dhammā - adhimokkhena ye dhammā - manasikārena ye dhammā -

1. Viriyindriyena - machasaṃ

[PTS Page 040] [\q 40/]

[BJT Page 78] [\x 78/]

Hetūhi dhammehi ye dhammā - hetūhi ceva sahetukehi dhammehi ye dhammā hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā - āsavehi - saññojanehi - gatthehi - oghehi - yogehi - nīvaraṇehi - parāmāsehi - upādānehi - kilesehi dhammehi ye dhammā - kilesehi ceva saṃkilesikehi dhammehi ye dhammā - kilesehi ceva saṃkiliṭṭhehi dhammehi ye dhammā - kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, tehi dhammehi ye dhammā khandha saṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahītā. Te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṅgahitā: te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Dve saccā paṇṇarasindriyā1 ekādasapaṭiccapadā2

Uddhaṃ puna ekādasa gocchakapadamettha tiṃsavidhaṃ3 ti.

Saṅgahitena saṅgahitapadaniddeso niṭṭhito.

1. Paṇṇananarasindriyāni, [PTS]

2. Paṭiccasamuppādā - [PTS]

3. Tiṃsavidhāsimu. - [PTS]