[PTS Vol Dhatu] [\z Dhātuk /] [\f I /]
[BJT Vol Dhatu] [\z Dhātuk /] [\w I /]
[PTS Page 041] [\q 41/]
[BJT Page 80] [\x 80/]

Abhidhamma piṭake
Dhātukathāppakaraṇaṃ
5. Asaṅgahitena asaṅgahita pada niddeso

Namo tassa bhagavato arahato sammā sambuddhassa

1. Rūpakkhandhena ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā, khandha saṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātu saṅgahena asaṅgahitā, te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi asaṅgahitā: te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

2. Vedanākkhandhena ye dhammā -pe- saññākkhandhena ye dhammā - saṅkhārakkandhena ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahā’yatanehi sattarasahi dhātūhi asaṅgahitā.

3. Viññāṇakkhandhena ye dhammā -pe- manāyatanena ye dhammā - cakkhuviññāṇa dhātuyā ye dhammā - mano dhātuyā ye dhammā - mano viññāṇa dhātuyā ye dhammā - manindriyena ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā catūhi khandhehi ekādasahāyatanehi ekādasahi asaṅgahitā.

4. Cakkhāyatanena ye dhammā -pe- phoṭṭhabbāyatanena ye dhammā - cakkhudhātuyā ye dhammā - phoṭṭhabbadhātuyā ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena aṅgahitā, dhātu saṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

[PTS Page 042] [\q 42/]

[BJT Page 82] [\x 82/]

5. Dhammāyatanena ye dhammā -pe- dhammadhātuyā ye dhammā itthindriyena ye dhammā - purisindriyena ye dhammā - jīvitindriyena ye dhammā khandha saṅgahena asaṅgahitā āyatana saṅgahena asaṅgahitā dhātu saṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

6. Samudayasaccena ye dhammā -pe- magagsacecna ye dhammā - nirodhasaccena ye dhammā khandhasaṅgahena asaṅgahitā āyatana saṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pete dhammā dvīhi khandhehi ekādasahā’yatanehi sattarasahi dhātūhi asaṅgahitā.

7. Cakkhundriyena ye dhammā -pe- kāyindriyena ye dhammā khandha saṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pete dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asgahitā.

8. Sukhindriyena ye dhammā -pe- dukkhindriyena ye dhammā - somansasindriyena ye dhammā - domanassindriyena ye dhammā upekkhindriyena ye dhammā - saddhindriyena ye dhammā - viriyindriyena1 ye dhammā - satindriyena ye dhammā - saddhindriyena ye dhammā - paññindriyena ye dhammā - anaññātaññassāmītindriyena ye dhammā - aññindriyena ye dhammā - aññātāvindriyena ye dhammā - avijjāya ye dhammā - avijjāpaccayā saṅkhārena vaya dhammākhandhasaṅgahena asaṅgahitā, āyatana [PTS Page 043] [\q 43/] saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahā’yatanehi sattarasahi dhātūhi asaṅgahitā.

1. Viriyindriyena - machasaṃ

[BJT Page 84] [\x 84/]

9. Saṅkhārapaccayā viññāṇena ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā catūhi khandhehi ekādasahāyatanehi ekādasahī dhātūhi asaṅgahitā.

10. Viññāṇapaccayā nāmarūpena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

11. Nāmarūpapaccayā saḷāyatanena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pete dhammā dvīhi khandhehi ekenāyatane ekāya dhātuyā asaṅgahitā.

12. Saḷāyatanapaccayā phassena yeta dhammā -pe- phassapaccayā vedanāya ye dhammā - vedanāpaccayā taṇhāya ye dhammā - taṇhāpaccayā upādānena ye dhammā - kammabhavena ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

13. Arūpa bhavena ye dhammā -pe- nevasaññānāsaññābhavena ye dhammā - catuvokārabhavena ye dhammā - iddhipādena ye dhammā khandha saṅgahena asanaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

14. Asaññābhavena1 ye dhammā -pe- ekavokārabhavena ye dhammā - jātiyā ye dhammā - jarāya ye dhammā - maraṇena ye dhammā - khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, [PTS Page 044] [\q 44/] tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

1. Asaññī bhavena - sīmu.

[BJT Page 86] [\x 86/]

15. Paridevana ye dhammā khandhasaṅgahena asaṅgagitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

16. Sokena ye dhammā -pe- dukkhena ye dhammā -domanassena ye dhammā - upayāsena ye dhammā - satipaṭṭhānena ye dhammā - sammappadhānena ye dhammā - jhānena ye dhammā - appamaññāya ye dhammā - pañcahi indriyehi ye dhammā - pañcahi balehi ye dhammā - sattahi - bojjhaṅgehi ye dhammā - ariyena aṭṭhaṅgikena magge ye dhammā - phassena ye dhammā - vedanāya ye dhammā - saññāya ye dhammā - cetanāya ye dhammā - adhimokkhena ye dhammā - manasikārena ye dhammā, khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

17. Citetna ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pete dhammā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

18. Kusalehi dhammehi ye dhammā -pe- akusalehi dhammehi ye dhammā - sukhāya vedanāya sampayuttehi dhammehi ye dhammā - dukkhāya vedanāya sampayuttehi dhammehi ye dhammā - adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā - vipākehi dhammehi ye dhammā - vipākadhammadhammehi ye dhammā - anupādinnapādāniyehi dhammehi ye dhammā - saṅkiliṭṭhasaṅkilesikehi dhammehi ye dhammā - [PTS Page 045] [\q 45/] asaṃkiliṭṭha asaṃkilesikehi dhammehi ye dhammā - savitakkasavicirehi dhammehi ye dhammā - avitakkavicāramattehi dhammehi ye dhammā -

[BJT Page 88] [\x 88/]

Pītisahagatehi dhammehi ye dhammā - sukhasahagatehi dhammehi ye dhammā - upekkhāsahagatehi dhammehi ye dhammā - dassanena pahātabbehi dhammehi ye dhammā - bhāvanāya pahātabbehi dhammehi ye dhammā - dassanena pahātabbahetukehi dhammehi ye dhammā - bhāvanāya pahātabbahetukehi dhammehi ye dhammā - ācayagāmīhi dhammehi ye dhammā - apacayagāmīhi dhammehi - sekkhehi dhammehi ye dhammā - asekkhehi dhammehi ye dhammā - mahaggatehi dhammehi ye dhammā appamāṇehi dhammehi ye dhammā - parittārammaṇehi dhammehi ye dhammā - mahaggatārammaṇehi dhammehi ye dhammā - appamāṇārammaṇehi dhammehi ye dhammā - hīnehi dhammehi ye dhammā - paṇītehi dhammehi yehi dhammā - micchattaniyatehi dhammehi ye dhammā - sammattaniyatehi dhammehi ye dhammā - magga rammaṇehi dhammehi ye dhammā - maggahetukehi dhammehi ye dhammā - maggādhipatīhi dhammehi ye dhammā - atītārammaṇehi dhammehi ye dhammā - anāgatārammaṇehi dhammehi ye dhammā - paccuppannārammaṇehi dhammehi ye dhammā - ajjhattabahiddhārammaṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

19. Sanidassanasappaṭighehi dhammehi ye dhammā -pe- anidassa sappaṭighehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā tehi dhammehi ye dhammā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

20. Hetūhi dhammehi ye dhammā -pe- hetūhi ceva sahetūkehi [PTS Page 046] [\q 46/] ca dhammehi ye dhammā - hetūhi ceva hetusampayuttakehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

[BJT Page 90] [\x 90/]

21. Sahetukehi dhammehi ye dhammā -pe- hetusampayuttehi dhammehi ye dhammā - sahetukehi ceva na ca hetūhi dhammehi ye dhammā hetu sampayuttehi ceva na ca hetūhi dhammehi ye dhammā - na hetū sahetukehi dhammehi1 ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pete dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

22. Appaccayehi dhammehi ye dhammā -pe- asaṅkhatehi dhammehi ye dhammā khandha saṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

23. Sanidassanehi dhammehi ye dhammā -pe- sappaṭighehi dhammehi ye dhammā khandha saṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā. Dhātūsaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

24. Rūpīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena, ekenāyatanena sattahi dhātūhi asaṅgahitā.

25. Arūpīhi dhammehi ye dhammā -pe- lokuttarehi dhammehi [PTS Page 047] [\q 47/] ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

26. Āsavehi dhamemhi ye dhammā -pe- āsavehi ceva sāsavehi ca dhammehi ye dhammā - āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā - khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahā’yatanehi sattarasahi dhātūhi asaṅgahitā.

1. Na hetūhi dhammehi sahetukehi dhammehi - syā

27. Anāsavehi dhammehi ye dhammā -pe- āsavasampayuttehi dhammehi ye dhammā - āsavasampayuttehi ceva no ca āsavehi ca dhammehi ye dhammā - āsavavippayuttehi anāsavehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena dasahā’yatanehi dasahi dhātūhi asaṅgahitā.

28. Saṃyojanehi dhammehi ye dhammā -pe- ganthehi dhammehi ye dhammā - oghehi dhammehi ye dhammā - yogehi dhammehi ye dhammā - nīvaraṇehi dhammehi ye dhammā - parāmāsehi dhammehi ye dhammā - parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā- khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

29. Aparāmaṭṭhehi dhammehi ye dhammā -pe- aparāmasampayuttehi dhammehi ye dhammā - parāmāsavippayuttehi aparāmaṭṭhehi dhammehi ye dhammā - sārammaṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā [PTS Page 048] [\q 48/] tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena dahāyatanehi dasahi dhātūhi asaṅgahitā.

30. Anārammaṇehi dhammehi ye dhammā -pe- no cittehi dhammehi ye dhammā - cittavippayuttehi dhamemhi ye dhammācittavisaṃsaṭṭhehi dhamemhi ye dhammā - cittasamuṭṭhānehi dhammehi ye dhammā - cittasahabhūhi dhammehi ye dhammā - cittānuparivattīhi dhammehi ye dhammā - bāhirehi dhammehi ye dhammā - upādāhi dhammehi1 ye dhammā - khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

1. Upādādhammehi - machasaṃ, syā

[BJT Page 94] [\x 94/]

31. Cittehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

32. Cetasikehi dhammehi ye dhammā -pe- cittasampayuttehi dhammehi ye dhammā - cittasaṃsaṭṭhehi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

33. Ajjhattikehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā aṅgahitā.

[PTS Page 049] [\q 49/]

34. Upādānehi dhammehi ye dhammā -pe- kilesehi dhammehi ye dhammā kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā - kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā - kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

35. Asaṃkilesikehi dhammehi ye dhammā -pe- saṃkiliṭṭhehi dhammehi ye dhammā - kilesasampayuttehi dhammehi ye dhammā - saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā - kilesa sampayuttehi ceva no ca kilesehi dhammehi ye dhammā - kilesavipputtehi asaṃkilesikehi dhammehi ye dhammā - dassanena pahātabbehi dhammehi ye dhammā - bhāvanāya pahātabbehi dhammehi ye dhammā - dassanena pahātabbahetukehi dhammehi ye dhammā - bhāvanāya pahātabbahetukehi dhammehi ye dhammā - savitakkehi dhamemhi ye dhammā - savicārehi dhammehi ye dhammā - sappītikehi dhammehi ye dhammā - pītisahagatehi dhammehi ye dhammā - sukhasahagatehi dhammehi ye dhammā - upekkhāsahagatehi dhammehi ye dhammā - na kāmāvacarehi dhammehi ye dhammā

[BJT Page 96] [\x 96/]

Rūpāvacarehi dhammehi ye dhammā - arūpāvacarehi dhammehi ye dhammā apariyāpannehi dhammehi ye dhammā - nīyyānikehi dhammehi ye dhammā - niyatehi dhammehi ye dhammā - anuttarehi dhammehi ye dhammā - saraṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā tehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, [PTS Page 050] [\q 50/] dhātusaṅgahena asaṅgahitā: te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi asaṅgahitā. Te dhammā ekena khandhe na dasahāyatanehi dasahi dhātūhi asaṅgahitā.

Rūpañca dhammāyatanaṃ dhammadhātu-

Itthipumaṃ jīvitaṃ nāmarūpaṃ,

Dve bhavā jātijarāmaccurūpaṃ,

Anārammaṇā no cittena vippayuttaṃ.

Visaṃsaṭṭhaṃ1 samuṭṭhānasahabhūhi anuparivatti,

Bāhiraṃ upādā dve visati2 esa nayo subuddho,

(Sabbe khandhā tathāyatana dhātuyo saccato tayo,

Indriyānipi sabbāni te vīsati paṭiccato.

Parato soḷasa padā tecattāḷīsakaṃ tike,

Gocchake sattati dve ca satta cūlantare padā.

Mahantare padā vuttā aṭṭhārasa tato paraṃ,

Aṭṭhāraseva ñātabbā sesā idha na bhāsitā ti3.

Asaṅgahitena asaṅgahitā pada niddeso niṭṭhito.

1. Visaṃsaṭṭhā - [P. T. S.]

2. Ṭe visayo - machasaṃ, sirimu

3. Imā gāthāyo katthaci na dissate