[PTS Vol Dhatu] [\z Dhātuk /] [\f I /]
[BJT Vol Dhatu] [\z Dhātuk /] [\w I /]
[PTS Page 063] [\q 63/]
[BJT Page 132] [\x 132/]

Abhidhamma piṭake
Dhātukathāppakaraṇaṃ
7. Sampayuttena vippayuttapadaniddeso

Namo tassa bhagavato arahato sammā sambuddhassa

1. Vedanākkhandhena ye dhammā -pe- saññākkhandhena ye dhammā - saṅkhārakkhandhena ye dhammā - viññāṇakkhandhena ye dhammā - manāyatanena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā te dhammā katīhi khandhehi, katihāyatanehi, katīhi dhātūhi vippayuttā.

Te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā. Ekenāyatanena ekāya dhātuyā kehici vippayuttā.

2. Cakkhuviññāṇadhātuyā ye dhammā -pe- mano dhātuyā ye dhammā - manoviññāṇadhātuyā ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā te dhammā -pe- na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

4. Manindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā -pe- na kehici khandhehi, na kehici āyatanehi, pañcahi dhātūhi vippayuttā.

5. Saṅkhārapaccayā viññaṇena ye dhammā -pe- saḷāyatana paccayā phassena ye dhammā - phassapaccayā vedanāya ye dhammā - phasesna ye dhammā - vedanāya ye dhammā - saññāya ye dhammā - cetanāya ye dhammā - cittena ye dhammā - manasikārena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā -pe [PTS Page 064] [\q 64/] catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā. Ekenāyatanena ekāya dhātuyā kehici vippayuttā.

[BJT Page 134] [\x 134/]

6. Adhimokkhena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā -pe- na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

7. Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā -peupekkhā sahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā -pe- na kehici khandhehi na kehici āyatanehi, pañcahi dhātūhi vippayuttā.

8. Savitakkasavicārehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā -pe- na kehici khandhehi na kehici āyatanehi, ekāya dhātuyā vippayuttā.

9. Cittehi dhammehi ye dhammā -pe- cetasikehi dhammehi ye dhammā - cittasampayuttehi dhammehi ye dhammā - cittasaṃsaṭṭhehi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā - cittasaṃsaṭṭha samuṭṭhānānuparivattīhi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā -pe- catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā. Ekenāyatanena ekāya dhātuyā kehici vippayuttā.

10. Savitakkehi dhammehi ye dhammā -pe- savicārehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā -pe- na kehici khandhehi na kehici āyatanehi, ekāya dhātuyā vippayuttā.

11. Upekkhā sahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā katīhi khandhehi katihāyatanehi katīhi dhātūhi vippayuttā: te dhammā na kehici khandhehi na kehici āyatanehi, pañcahi dhātūhi vippayuttā.

[PTS Page 065] [\q 65/]

Khandhā caturo āyatanañcamekaṃ

Dhātūsu satta dve pi ca indriyato1

Tayo paṭicca tatha’riva2 phassapañcamā

Adhimuccanā manasi tikesu tīṇi.

Sattantarā3 dve ca manena yuttā-

Vitakka vicāraṇā upekkhakāya cātitata4

Sampayuttena vippayuttapadaniddeso niṭṭhito.

1. Indriyāno - [PTS]

2. Tayo paṭiccatthariva - [PTS]

3. Suttantarā - [PTS]

4. Upekkhanāyavāti - [PTS]