[PTS Vol Dhatu] [\z Dhātuk /] [\f I /]
[BJT Vol Dhatu] [\z Dhātuk /] [\w I /]
[PTS Page 066] [\q 66/]
[BJT Page 136] [\x 136/]

Abhidhamma piṭake
Dhātukathāppakaraṇaṃ
8. Vippayuttena sampayutta pada niddeso

Namo tassa bhagavato arahato sammā sambuddhassa

1. Rūpakkhandhena ye dhammā vippayuttā, te dhammā katīhi khandhehi katihāyatanehi katīhi dhātūhi sampayuttāti: natthi.

2. Vedanākkhandhena ye dhammā -pe- saññākkhandhena ye dhammā - saṅkhārakkhandhena ye dhammā - viññāṇakkhandhena ye dhammā - saraṇehi dhammehi ye dhammā - araṇehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katīhi dhātūhi sampayuttāti: natthi.

Dhammāyatana dhammadhātu atha jīvita nāmarūpaṃ,

Saḷāyatanaṃ jāti jarā maraṇaṃ1 dve mātike na labbhare.

Paṭhamantare satta ca gocchake dasa aparante.

Cuddasa cha va matthake iccete satatcattāḷīsa dhammā,

Samucchede na labbhanti moghapucchakena ca.

Vippayuttena sampayutta pada niddeso niṭṭhito.

1. Mataṃ - machasaṃ khuddasa ca - sirimu