[PTS Vol Dhatu] [\z Dhātuk /] [\f I /]
[BJT Vol Dhatu] [\z Dhātuk /] [\w I /]
[PTS Page 067] [\q 67/]
[BJT Page 138] [\x 138/]

Abhidhamma piṭake
Dhātukathāppakaraṇaṃ

9. Sampayuttena sampayuttapadaniddeso

Namo tassa bhagavato arahato sammā sambuddhassa

1. Vedanākkhandhena ye dhammā -pe- saññākkhandhena ye dhammā - saṅkhārakkhandhena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā. Te dhammā katīhi khandhehi katihāyatanehi katīhi dhātūhi sampayuttā: te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā, ekenāyatanena ekāyā dhātuyā kehici sampayuttā.

2. Viññāṇakkhandhena ye dhammā -pe- manāyatanena ye dhammā - cakkhuviññāṇadhātuyā ye dhammā - manodhātuyā ye dhammā - manoviññāṇadhātuyā ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi sampayuttā, ekenāyatatanena ekāya dhātuyā kehici sampayuttā.

3. Samudayasaccena ye dhammā -pe- maggasaccena ye dhammā -pesampayuttā, tehi dhammehi ye dhammā sampayuttā -pete dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

4. Manindriyena ye dhammā sampayuttā. Tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā.

5. Sukhindriyena ye dhammā -pe- dukkhindriyena ye dhammā - somanassindriyena ye dhammā - [PTS Page 068] [\q 68/] domanassindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā.

6. Upekkhindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pete dhammā tīhi khandhehi ekenāyatanena chahi dhātūhi sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā.

[BJT Page 140] [\x 140/]

7. Saddhindriyena ye dhammā -pe- viriyindriyena ye dhammā - satindriyena ye dhammā - samādhindriyena ye dhammā - paññindriyena ye dhammā - anaññātaññassāmītindriyena ye dhammā - aññindriyena ye dhammā - aññātivindriyena ye dhammā - avijjāya ye dhammāavijjā paccayā saṅkhārehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pete dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

8. Saṅkhārapaccayā viññāṇena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi sampayuttā, ekenāyatanena ekāya dhatuyā kehici sampayuttā.

9. Saḷāyatanapaccayā phassena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

10. Phassapaccayā vedanāya ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā.

11. Vedanāpaccayā taṇhāya ye dhammā -pe- taṇhāpaccayā upādānena ye dhammā - kammabhavena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā [PTS Page 069] [\q 69/] tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā. Ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

[BJT Page 142] [\x 142/]

12. Sokena ye dhammā -pe- dukkhena ye dhammā - domanassena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pete dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā.

13. Upāyāsena ye dhammā -pe- satipaṭṭhānena ye dhammā - sammappadhānena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

14. Iddhipādena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā dvīhi khandhehi ekenāyatanena ekāya dhātuyā kehici sampayuttā.

15. Jhānena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā, -pete dhammā dvīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

16. Appamaññāya ye dhammā -pe- pañcahi indriyehi ye dhammā - pañcahi balehi ye dhammā - sattahi bojjhaṅgehi ye dhammā - ariyena aṭṭhaṅgikena maggena ye dhammā sampayuttā. Tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

17. Phassena ye dhammā -pe- cetanāya ye dhammā - manasikārena ye dhammā sampayuttā. Tehi dhammehi ye dhammā sampayuttā -pete dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā sampayuttā.

[BJT Page 144] [\x 144/]

18. Vedanāya ye dhammā -pe- saññāya ye dhammā [PTS Page 070] [\q 70/] sampayuttā. Tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanehi sattahi dhātūhi sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā.

19. Cittena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā.

20. Adhimokkhena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pete dhammā tīhi khandhehi ekenāyatane dvīhi dhātūhi sampayuttā. Ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

21. Sukhāya vedanāya sampayuttehi dhammehi ye dhammā -pedukkhāya vedanāya sampayutethi dhammehi ye dhammā - adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā ekena khandhena sampayuttā, ekenāyatanena ekāya dhātuyā kehici smapayuttā.

22. Savitakkasavanicārehi dhammehi ye dhammā -pe- avitakka vicāramattehi dhammehi ye dhammā - pīti sahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pete dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

23. Sukhasahagatehi dhammehi ye dhammā -pe- upekkhā sahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā, -pe- te dhammā ekena khandhena sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā.

[BJT Page 146] [\x 146/]

24. Hetūhi dhammehi ye dhammā -pe- hetūhi ce’va sahetukehi ca dhammehi ye dhammā - hetūhi ce’va hetusampayuttehi ca dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā, ekena khandhena ekenāyatane ekāya dhātuyā kehici sampayuttā.

[PTS Page 071] [\q 71/]

25. Sahetukehi ce’va na ca hetūhi dhammehi ye dhammā -pehetu sampayuttehi ceva na ca hetūhi dhammehi ye dhammā - na hetūhi sahetukehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

26. Āsavehi dhammehi ye dhammā -pe- āsavehi ce’va sāsavehi ca dhammehi ye dhammā - āsavehi ce’va āsavasampayuttehi ca dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

27. Āsavasampayuttehi ce’va no ca āsavehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pete dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

28. Saññojanehi -pe- ganthehi - oghehi - yogehi - nīvaraṇehi - parāmāsehi dhammehi ye dhammā - parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuya sampayuttā, ekena bandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

[BJT Page 148] [\x 148/]

29. Parāmāsasampayuttehi dhammehi ye dhammā sampayuttā. Tehi dhammehi ye dhammā sampayuttā -pe- te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

30. Cittehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pete dhammā tīhi khandhehi sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā.

[PTS Page 072] [\q 72/]

31. Cetasikehi dhammehi ye dhammā -pe- cittasampayuttehi dhammehi ye dhammā - cittasaṃsaṭṭhehi dhammehi ye dhammā - citta saṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi sampayuttā.

32. Upādānehi dhammehi ye dhammā -pe- kilesehi dhammehi ye dhammā - kilesehi ceva saṃkilesikehi ca dhammehi ye dhammākilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā - kilesehi ceva kilesesampayuttehi ca dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā. Ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

33. Saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā -pekilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā savitakkehi dhammehi ye dhammā - savicārehi dhammehi dhammehi ye dhammā - sappītikehi dhammehi ye dhammā - pītisahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā -pete dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

[BJT Page 150] [\x 150/]

34. Sukhasahagatehi dhammehi ye dhammā -pe- upekkhāsahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā, te dhammā katīhi khandhehi katihā’yatanehi katīhi dhātūhi sampayuttā: te dhammā ekena khandhena sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Arūpakkhandhā cattāro manāyatameva ca,

Viññāṇadhātuyo satta dve saccā cuddasindriyā

Paccaye dvādasapadā tato upari soḷasa,

Tikesu aṭṭha gocchake tecattārīsameva ca.

Mahantaraduke satta padā piṭṭhadukesu cha

Navamassa padassete niddese saṅgahaṃ gatā’ti.

Sampayuttena sampayutta pada niddeso niṭṭhito.