[PTS Vol Dhatu] [\z Dhātuk /] [\f I /]
[BJT Vol Dhatu] [\z Dhātuk /] [\w I /]
[PTS Page 073] [\q 73/]
[BJT Page 152] [\x 152/]

Abhidhamma piṭake
Dhātukathāppakaraṇaṃ
10. Vippayuttena vippayutta padaniddeso

Namo tassa bhagavato arahato sammā sambuddhassa

1. Rūpakkhandhena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā katīhi khandhehi katihāyatanehi katīhi dhātūhi vippayuttā: te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

2. Vedanākkhandhena ye dhammā -pe- saññākkhandhena ye dhammā - saṅkhārakkhandhena ye dhammā - viññāṇakkhandhena ye dhammā - manāyatanena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

3. Cakkhāyatanena ye dhammā -pe- phoṭṭhabbāyatanena ye dhammā - cakkhudhātuyā ye dhammā - phoṭṭhabbadhātuyā ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

4. Cakkhuviññāṇadhātuyā ye dhammā -pe- manoviññāṇadhātuyā ye dhammā - samudayasaccena ye dhammā - maggasaccena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

5. Nirodhasaccena ye dhammā -pe- cakkhundriyena ye dhammā - kāyindriyena ye dhammā - [PTS Page 074] [\q 74/] itthindriyena ye dhammā - purisindriyena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pete dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

[BJT Page 154] [\x 154/]

6. Manindriyena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

7. Sukhindriyena ye dhammā - dukkhindriyena ye dhammā - somanassindriyena ye dhammā - domanassindriyena ye dhamma vippayuttā, tehi dhammehi ye dhammā vippayuttā -pete dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

8. Upekkhindriyena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pete dhammā ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

9. Saddhindriyena ye dhammā -pe- viriyindriyena ye dhammā - satindriyena ye dhammā - samādhindriyena ye dhammā - paññindriyena ye dhammā - anaññātaññāssāmītindriyena ye dhammā - aññindriyena ye dhammā - aññātāvindriyena ye dhammā - avijjāya ye dhammā - avijjāpaccayā ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

10. Saṅkhārapaccayā viññāṇena ye dhammā -pesaḷāyatanapaccayā phassena ye dhammā - phassapaccayā ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

11. Vedanāpaccayā taṇhāya ye dhammā -pe- taṇhāpaccayā upādānena ye dhammā - kammabhavena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena [PTS Page 075] [\q 75/] khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

[BJT Page 156] [\x 156/]

12. Rūpabhavena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pete dhammā na kehici khandhehi na kehici āyatanehi tīhi dhātūhi vippayuttā.

13. Asaññābhavena ye dhammā -pe- ekavokāra bhavena ye dhammā - paridevana ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā catūhi khandhehi ekenāyatanehi sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

14. Arūpabhavena ye dhammā -pe- nevasaññānāsaññābhavena ye dhammā - catuvokārabhavena ye dhammā - sokena ye dhammā - dukkhena ye dhammā - domanassena ye dhammā - upāyāsena ye dhammā - satipaṭṭhānena ye dhammā - sammappadhānena ye dhammā - iddhipādena ye dhammā - jhānena ye dhammā - appamaññāya ye dhammā - pañcahi indriyehi ye dhammā - pañcahi balehi ye dhammā - sattahi bojjhaṅgehi ye dhammā - ariyena aṭṭhaṅgikena maggena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

15. Phassena ye dhammā -pe- vedanāya ye dhammā - saññāya ye dhammā - cetanāya ye dhammā - cittena ye dhammā - manasikārena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pete dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

16. Adhimokkhena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pete dhammā ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

[BJT Page 158] [\x 158/]

17. Kusalehi dhammehi ye dhammā -pe- akusalehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pete dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā. Ekenāyatanena ekāya dhātuyā kehici vippayuttā.

18. Sukhāya vedanāya sampayuttehi dhammehi ye dhammā -pedukkhāya vedanāya sampayuttehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

19. Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

20. Vipākehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

21. Vipākadhammehi ye dhammā -pe- saṃkiliṭṭhasaṃkilesikehi dhammehi ye dhammā vippayutatā tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

22. Nevavipākanavipākadhammadhammehi ye dhammā -peanupādinnupādāniyehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā na kehici khandhehi na kehici āyatanehi, pañcahi dhātūhi vippayuttā.

23. Anupādinnaanupādāniyehi dhammehi ye dhammā -peasaṃkiliṭṭha asaṃkilesikehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā na kehici khandhehi na kehici āyatanehi, chahi dhātūhi vippayuttā.

[BJT Page 160] [\x 160/]

24. Savitakkasavicārehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā [PTS Page 077] [\q 77/] ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

25. Avitakkavicāramattehi dhammehi ye dhammā -pe- pītisahagatehi dhammehi ye dhammā vippayuttā. Tehi dhammehi ye dhammā dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

26. Avitakkaavicārehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā na kehici khandhehi na kehici āyatanehi, ekāya dhātuyā vippayuttā.

27. Sukhasahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

28. Upekkhāsahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

29. Dassanena pahātabbehi dhammehi ye dhammā -pe- bhāvanāya pahātabbehi dhammehi ye dhammā - dassanena pahātabbahetukehi dhammehi ye dhammā - bhāvanāya pahātabbahetukehi dhammehi ye dhammā - ācayagāmīhi dhammehi ye dhammā - apacayagāmihi dhammehi ye dhammā - sekkhehi dhammehi ye dhammā - asekkhehi dhammehi ye dhammā - mahaggatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pete dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

[BJT Page 162] [\x 162/]

30. Appamāṇehi dhammehi ye dhammā -pe- paṇītehi dhammehi ye dhammā vippayuttā. Tehi dhammehi ye dhammā vippayuttā -pete dhammā [PTS Page 078] [\q 78/] na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

31. Parittārammaṇehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

32. Mahaggatārammaṇehi dhammehi ye dhammā -peappamāṇārammaṇehi dhammehi ye dhammā - hīnehi dhammehi ye dhammā - micchattaniyatehi dhammehi ye dhammā - sammattaniyatehi dhammehi ye dhammā - maggārammaṇehi dhammehi ye dhammā - maggahetukehi dhammehi ye dhammā - maggādhipatīhi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pete dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā. Ekenāyatanena ekāya dhātuhā kehici vippayuttā.

33. Anuppannehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā na kehici khandhehi na kehici āyatanehi, pañcahi dhātūhi vippayuttā.

34. Atītārammaṇehi dhammehi ye dhammā -pe- anāgatārammaṇehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, -pe- te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

35. Paccuppannārammaṇehi dhammehi ye dhammā -pe- ajjhattā rammaṇehi dhammehi ye dhammā - bahiddhārammaṇehi dhammehi ye dhammā ajjhattabahiddhārammaṇehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

[BJT Page 164] [\x 164/]

36. Sanidassanasappaṭighehi dhammehi ye dhammā -pe anidassanasappaṭighehi dhammehi ye dhammā [PTS Page 079] [\q 79/] vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

37. Hetūhi dhammehi ye dhammā -pe- sahetukehi dhammehi ye dhammā - hetusampayuttehi dhammehi ye dhammā - hetūhi ce’va sahetukehi ca dhammehi ye dhammā - sahetukehi ceva na ca hetūhi dhammehi ye dhammā - hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā - hetu sampayuttehi ce’va na ca hetuhi dhammehi ye dhammā - na hetūhi sahetukehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

38. Appaccayehi dhammehi ye dhammā -pe- asaṅkhatehi dhammehi ye dhammā - sanidassanehi dhammehi naneya dhammā - sappaṭighehi dhammehi ye dhammā - rūpīhi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

39. Lokuttarehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā na kehici khandhehi na kehici āyatanehi, chahi dhātūhi vippayuttā.

40. Āsavehi dhammehi ye dhammā -pe- āsavasampayuttehi dhammehi ye dhammā - āsavehi ceva sāsavehi ca dhammehi ye dhammā - āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatatena ekāya dhātuyā kehici vippayuttā.

[BJT Page 166] [\x 166/]

41. Anāsavehi dhammehi ye dhammā -pe- āsavavippayuttehi anāsavehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā [PTS Page 080] [\q 80/] na kehici khandhehi na kehici āyatanehi, chahi dhātūhi vippayuttā.

42. Saññojanehi dhammehi ye dhammā -pe- ganthehi dhammehi ye dhammā - oghehi dhammehi ye dhammā - yogehi dhammehi ye dhammā - nīvaraṇehi dhammehi ye dhammā - parāmāsehi dhammehi ye dhammā - marāmāsa sampayuttehi dhammehi ye dhammā - parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, -pe- te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

43. Aparāmaṭṭhehi dhammehi ye dhammā -pe- parāmāsa vippayuttehi aparāmaṭṭhehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā na kehici khandhehi na kehici āyatanehi, chahi dhātūhi vippayuttā.

44. Sārammaṇehi dhammehi ye dhammā -pe- cittehi dhammehi ye dhammā - cetasikehi dhammehi ye dhammā - cittasampayuttehi dhammehi ye dhammā - cittasaṃsaṭṭhehi dhammehi ye dhammā - citta saṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

45. Anārammaṇehi1 dhammehi ye dhammā -pe- cittavippayuttehi dhammehi ye dhammā - cittavisaṃsaṭṭhehi2 dhammehi ye dhammā upādādhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

1. Ārammanehi - [P. T. S.]

2. Cittasaṃsaṭṭhehi dhammehi - [P. T. S.]

Piṭrava: 168

46. Anupādinnehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā [PTS Page 081] [\q 81/] na kehici khandhehi na kehici āyatanehi, pañcahi dhātūhi vippayuttā.

47. Upādānehi dhammehi ye dhammā -pe- kilesehi dhammehi ye dhammā - sakiliṭṭhehi dhamemhi ye dhammā, - kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā - kilesahi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā - saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā - kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā - kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

48. Asaṃkilesikehi dhammehi ye dhammā -pe- kilesavippayuttehi asaṃkilesikehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā -pe- te dhammā na kehici khandhehi na kehici āyatanehi, chahi dhātūhi vippayuttā.

49. Dassanena pahātabbehi dhammehi ye dhammā -pe- bhāvanāya pahātabbehi dhammehi ye dhammā - dassanena pahātabbahetukehi dhammehi ye dhammā - bhāvanāya pahātabbahetukehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pete dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

50. Savitakkehi dhammehi ye dhammā -pe- savicārehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā -pete dhammā ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

51. Avitakkehi dhammehi ye dhammā -pe- avicārehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā na kehici khandhehi na kehici āyatanehi, ekāya dhātuyā vippayuttā.

[BJT Page 170] [\x 170/]

[PTS Page 082] [\q 82/]

52. Sappītikehi dhammehi ye dhammā -pe- pīti sahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, -pe- te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

53. Sukhasahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā. Ekenāyatanena ekāya dhātuyā kehici vippayuttā.

54. Upekkhāsahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā -pe- te dhammā ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

55. Na kāmāvacarehi dhammehi ye dhammā -pe- apariyāpannehi dhammehi ye dhammā - anuttarehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayrattā -pete dhammā na kehici khandhehi na kehici āyatanehi, chahi dhātūhi vippayuttā.

56. Rūpāvacarehi dhammehi ye dhammā -pe- arūpāvacarehi dhammehi ye dhammā - niyyānikehi dhammehi ye dhammā - niyatehi dhammehi ye dhammā - saraṇehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā te dhammā katīhi khandhehi katihāyatanehi katīhi dhātūhi vippayuttā: te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Dhammāyatanaṃ dhammadhātu dukkhasaccañca jīvitaṃ,

Saḷāyatanaṃ nāmarūpaṃ cattāro ca mahābhavā,

Jāti jarā1 maraṇaṃ tikesvekūnavīsati,

Gocchakesu ca paññāsa aṭṭha cullantare padā,

Mahantare paṇṇarasa aṭṭhārasa tato pare,

Te vīsati padasataṃ etaṃ sampayoge2 na labbhatī’ti

Vippayuttena vippayutta padaniddeso niṭṭhito.

1. Jarā ca - machasaṃ

2. Sampayogo -sirīmu