[PTS Vol Dhatu] [\z Dhātuk /] [\f I /]
[BJT Vol Dhatu] [\z Dhātuk /] [\w I /]
[PTS Page 083] [\q 83/]
[BJT Page 172] [\x 172/]

Abhidhamma piṭake
Dhātukathāppakaraṇaṃ
11. Saṅgahitena sampayuttavippayutta padaniddeso

Namo tassa bhagavato arahato sammā sambuddhassa

1. Samudayasaccena ye dhammā -pe- maggasaccena ye dhammā khandha saṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā, te dhammā katīhi khandhehi katihāyatanehi katīhi dhātūhi sampayuttā:

Te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katīhi vippayuttā: ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

2. Itthindriyena ye dhammā -pe- purisindriyena ye dhammā khandha saṅgahena saṅgahitā, āyatana saṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā, te dhammā katīhi khandhehi katihāyatanehi katīhi dhātūhi sampayuttāti: natthi.

Nakīhi vippayuttā: catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

3. Sukhindriyena ye dhammā -pe- dukkhindriyena ye dhammā - sonassindriyena ye dhammā- domanassindriyena ye dhammā khandhasaṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā -pe- te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katīhi vippayuttā: ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

[BJT Page 174] [\x 174/]

4. Upekkhindriyena ye dhammā khandhasaṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā -pe- te dhammā [PTS Page 084] [\q 84/] tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katīhi vippayuttā: ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

5. Saddhindriyena ye dhammā -pe- viriyindriyena ye dhammā - satindriyena ye dhammā - samādhindriyena ye dhammā - paññindriyena ye dhammā - anaññātaññassāmītissāmitindriyena ye dhammā - aññindriyena ye dhammā - aññātāvindriyena ye dhammā - avijjāya ye dhammā - avijjāpaccayā saṅkhārehi ye dhammā - saḷāyatanapaccayā phassena ye dhammā - vedanāpaccayā taṇhāya ye dhammā - taṇhāpaccayā upādānena ye dhammā - kammabhavena ye dhammā khandhasaṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā, -pe- te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katīhi vippayuttā: ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

6. Paridevena ye dhammā khandhasaṅgahena saṅgahitā āyatana saṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā, te dhammā katīhi khandhehi katihāyatanehi katīhi dhātūhi sampayuttāti: natthi.

Katihi vippayuttā: catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā. Ekenāyatanena ekāya dhātuyā kehici vippayuttā.

[BJT Page 176] [\x 176/]

7. Sokena ye dhammā -pe- dukkhena ye dhammā - domanassena ye dhammā khandhasaṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā -pete dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā. Ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā: ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

8. Upāyāsena ye dhammā -pe- satipaṭṭhānena ye dhammā [PTS Page 085 [\q 85/] -] sammappadhānena ye dhammā - appamaññāya ye dhammā - pañcahi indriyehi ye dhammā - pañcahi balehi ye dhammā - sattahi bojjhaṅgehi ye dhammā - ariyena aṭṭhaṅgikena maggena ye dhammā - phassena ye dhammā - cetanāya ye dhammā - adhimokkhena ye dhammā - manasikārena ye dhammā - hetūhi dhammehi ye dhammā - hetūhi ceva sahetukehi dhammehi ye dhammā - hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā - āsavehi dhammehi ye dhammā - āsavehi ceva sāsavehi ca dhammehi ye dhammā - āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā - saññojanehi dhammehi ye dhammā - ganthehi dhammehi ye dhammā - oghehi dhammehi ye dhammā - yogehi dhammehi ye dhammā - nīvaraṇehi dhammehi ye dhammā - pāramāsehi dhammehi ye dhammā - upādānehi dhammehi ye dhammā - kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā - kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā - kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā. Te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttā: te dhammā tīhi khandhehi katihāyatanehi katihi dhātūhi sampayuttā: te dhammā tīhi khandhehi ekenayātanena sattahi dhātūhi sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā: ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Dve saccā paṇṇarasindriyā ekādasa paṭiccapadā,

Uddhaṃ puna ekādasa gocchakapadamettha tiṃsavidhā ti

Saṅgahitena sampayutta vippayuttapadaniddeso niṭṭhito.