[PTS Vol Dhatu] [\z Dhātuk /] [\f I /]
[BJT Vol Dhatu] [\z Dhātuk /] [\w I /]
[PTS Page 086] [\q 86/]
[BJT Page 178] [\x 178/]

Abhidhamma piṭake
Dhātukathāppakaraṇaṃ
12. Sampayuttena saṅgahita asaṅgahitapadaniddeso

Namo tassa bhagavato arahato sammā sambuddhassa

1. Vedanākkhandhena ye dhammā -pe- saññākkhandhena ye dhammā saṅkhārakkhandhena ye dhammā sampayuttā, te dhammā katihi khandhehi katihāyatanehi katihi saṅgahitā: te dhammā tīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.

2. Viññāṇakkhandhena ye dhammā -pe- manāyatanena ye dhammā cakkhuviññāṇadhātuyā ye dhammā - manodhātuyā ye dhammā - mano viññāṇadhātuyā ye dhammā sampayuttā -pete dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā: dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

3. Samudayasaccena ye dhammā -pe- maggasaccena ye dhammā sampayuttā -pe- te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

4. Manindriyena ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

[PTS Page 087] [\q 87/]

Katihi asaṅgahitā: dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

[BJT Page 180] [\x 180/]

5. Sukhindriyena ye dhammā -pe- dukkhindriyena ye dhammā - somanassindriyena ye dhammā - domanassindriyena ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā: dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

6. Upekkhindriyena ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

7. Saddhindriyena ye dhammā -pe- viriyindriyena ye dhammā - satindriyena ye dhammā - samādhindriyena ye dhammā - paññindriyena ye dhammā - anaññātaññassāmītindriyena ye dhammā - aññindriyena ye dhammā - aññāvindriyena ye dhammā - avijjāya ye dhammā - avijjāpaccayā saṅkhārehi ye dhammā sampayuttā -pe- te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

8. Saṅkhārapaccayā viññāṇena ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā: dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

[PTS Page 088] [\q 88/]

[BJT Page 182] [\x 182/]

9. Saḷāyatanapaccayā phassena ye dhammā sampayuttā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

10. Phassapaccayā vedanāya ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.

11. Vedanāpaccayā taṇhāya ye dhammā -pe- taṇhāpaccayā upādānena ye dhammā - kammabhavena ye dhammā sampayuttā -pete dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

12. Sokena ye dhammā -pe- dukkhena ye dhammā - domanassena ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā: dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

13. Upāyāsena ye dhammā -pe- satipaṭṭhānena ye dhammā - sammappadhānena ye dhammā sampayuttā -pe- te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

14. Iddhipādena ye dhammā sampayuttā -pe- te dhammā [PTS Page 089] [\q 89/] tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

[BJT Page 184] [\x 184/]

Katihi asaṅgahitā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

15. Jhānena ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā: dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

16. Appamaññāya ye dhammā -pe- pañcahi indriyena ye dhammā - pañcahi balehi ye dhammā - sattahi bojjhaṅgehi ye dhammā - ariyena aṭṭhaṅgikena maggena ye dhammā sampayuttā -pe- te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

17. Phassena ye dhammā -pe- vetanāya ye dhammā manasikārena ye dhammā sampayuttā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

18. Vedanāya ye dhammā -pe- saññāya ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.

19. Cittena ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

[PTS Page 090] [\q 90/]

[BJT Page 186] [\x 186/]

Katīhi asaṅgahitā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

20. Adhimokkhena ye dhammā sampayuttā -pe- te dhammā catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi asaṅgahitā.

21. Sukhāya vedanāya sampayuttehi dhammehi ye dhammā -pedukkhāya vedanāya sampayuttehi dhammehi ye dhammā - adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā - savitakkasavicārehi dhammehi ye dhammā - avitakkavicāramattehi dhammehi ye dhammā - pītisahagatehi dhammehi ye dhammā - sukhasahagatehi dhammehi ye dhammā - upekkhā sahagatehi dhammehi ye dhammā sampayuttā -pe- te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

22. Hetūhi dhammehi ye dhammā -pe- hetūhi ceva hetukehi ca dhammehi ye dhammā - hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā sampayuttā -pe- te dhammā catūhi khandhehi dvīhi dhātūhi saṅgahitā.

[PTS Page 091] [\q 91/]

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

23. Sahetukehi ceva na ca hetūhi dhammehi ye dhammā -pehetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā - na hetūhi sahetukehi dhammehi ye dhammā sampayuttā -pe- te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

[BJT Page 188] [\x 188/]

Katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

24. Āsavehi dhammehi ye dhammā -pe- āsavehi ceva sāsavehi ca dhammehi ye dhammā - āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā sampayuttā -pe- te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

25. Āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā sampayuttā -pe- te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

26. Saññojanehi dhammehi ye dhammā -pe- ganthehi dhammehi ye dhammā - oghehi dhammehi ye dhammā - yogehi dhammehi ye dhammā - nīvaraṇehi dhammehi ye dhammā - parāmāsehi dhammehi ye dhammā - parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā sampayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

27. Parāmāsasampayuttehi dhammehi ye dhammā sampayuttā -pete dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

[BJT Page 190] [\x 190/]

28. Cittehi dhammehi ye dhammā sampayuttā -pe- te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā: dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

29. Cetasikehi dhammehi ye dhammā -pe- cittasampayuttehi dhammehi ye dhammā - cittasaṃsaṭṭhehi dhammehi ye dhammā cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā - [PTS Page 092] [\q 92/] cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā sampayuttā -pete dhammā ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

30. Upādānehi dhammehi ye dhammā -pe- kilesehi dhammehi ye dhammā - kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā - kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā - kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā sampayuttā -pete dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahatā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

31. Saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā -pekilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā - savitakkehi dhammehi ye dhammā - savicārehi dhammehi ye dhammā - sappītikehi dhammehi ye dhammā - pītisahagatehi dhammehi ye dhammā - sukhasahagatehi dhammehi ye dhammā - upekkhāsahagatehi dhammehi ye dhammā sampayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā: te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

[BJT Page 192] [\x 192/]

Katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Arūpakkhandhā cattāro manāyatanameva ca,

Viññāṇa dhātuyo satta dve saccā vuccasindriyā.

Paccaye dvādasa padā tato upari soḷasa,

Tikesu aṭṭha gocchake tevatta ḷīsameva ca.

Mahantaraduke sattapadā piṭṭhidukesu cha. 1

Navamassa padassete niddese saṅgahaṃ gatā’ti.

Sampayuttena saṅgahita asaṅgahitapadaniddeso niṭṭhito.

1. Piṭṭhidukesu cha iti - sirimu