[PTS Vol Dhatu] [\z Dhātuk /] [\f I /]
[BJT Vol Dhatu] [\z Dhātuk /] [\w I /]
[PTS Page 093] [\q 93/]
[BJT Page 194] [\x 194/]

Abhidhamma piṭake
Dhātukathāppakaraṇaṃ
13. Asaṅgahitena sampayutta vippayutta pada niddeso

Namo tassa bhagavato arahato sammā sambuddhassa

1. Rūpakkhandhena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katīhi khandhehi katihāyatanehi, katihi dhātūhi sampayuttā. Te dhammā tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā: ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

2. Dhammāyatanena ye dhammā -pe- dhammadhātuyā ye dhammā - itthindriyena ye dhammā - purisindriyena ye dhammā - jīvitindriyena ye dhammā - viññāṇapaccayā nāmarūpena ye dhammā - asaññābhavena ye dhammā - ekavokāra bhavena ye dhammā - jātiyā ye dhammā - jarāya ye dhammā - maraṇena ye dhammā khandhasaṅgahena asaṅgahitā āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā -pe- te dhammā tīhi khandhehi sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā: ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

3. Arūpabhavena ye dhammā -pe- nevasaññānāsaññābhavena ye dhammā - catuvokārabhavena ye dhammā - iddhipādena ye dhammā khandha saṅgahena asaṅgahitā āyatana saṅgahena asaṅgahitā dhātu saṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti: natthi.

[BJT Page 196] [\x 196/]

[PTS Page 094] [\q 94/]

Katihi vippayuttā: catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

4. Kusalehi dhammehi ye dhammā -pe- akusalehi dhammehi ye dhammā - sukhāya vedanāya sampayuttehi dhammehi ye dhammā - dukkhāya vedanāya sampayuttehi dhammehi ye dhammā - adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā - vipākehi dhammehi ye dhammā - vipākadhammadhamemhi ye dhammā - anāpādinnaanupādāniyehi dhammehi ye dhammā - saṃkiliṭṭhasaṃkilesikehi dhammehi ye dhammā - asaṃkiliṭṭhaasaṃkilesikehi dhammehi ye dhammā - savitakkavicārehi dhammehi ye dhammā - avitakkavicārehi dhammehi ye dhammā - pītisahagatehi dhammehi ye dhammā - sukhasahagatehi dhammehi ye dhammā - upekkhāsahagatehi dhammehi ye dhammā - dassanena pahātabbehi dhammehi ye dhammā - bhāvanāya pahātabbehi dhammehi ye dhammā - dassanena pahātabbahetukehi dhammehi ye dhammā - bhāvanāya pahātabbahetukehi dhammehi ye dhammā - ācayagāmīhi dhammehi ye dhammā - apacayagāmīhi dhammehi ye dhammā - sekkhehi dhammehi ye dhammā - asekkhehi dhammehi ye dhammā - mahaggatehi dhammehi ye dhammā - appamāṇehi dhammehi ye dhammā - parittārammaṇehi dhammehi ye dhammā - mahaggatārammaṇehi dhammehi ye dhammā - appamāṇārammaṇehi dhammehi ye dhammā - hīnehi dhammehi ye dhammā - paṇītehi dhammehi ye dhammā - micchattaniyatehi dhammehi ye dhammā - sammattaniyatehi dhammehi ye dhammā - maggārammaṇehi dhammehi ye dhammā - maggahetukehi dhammehi ye dhammā - maggādhipatīhi dhammehi ye dhammā - atītārammaṇehi dhammehi ye dhammā - anāgatārammaṇehi dhammehi ye dhammā - paccuppannārammaṇehi dhammehi ye dhammā - ajjhattārammaṇehi dhammehi ye dhammā - bahiddhārammaṇehi dhammehi ye dhammā - ajjhattabahiddhārammaṇehi dhammehi ye dhammā - sahetukehi dhammehi ye dhammā - hetusampayuttehi dhammehi ye dhammā - sahetukehi ce va na ca hetūhi dhammehi ye dhammā - hetu sampayuttehi ceva na ca hetūhi dhammehi ye dhammā - [PTS Page 095] [\q 95/] na hetūhi sahetukehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatana saṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayutto’ti: natthi.

[BJT Page 198] [\x 198/]

Katihi vippayuttā: catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

5. Rūpīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā -pe- te dhammā tīhi khandhehi sampayuttā. Ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā: ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

6. Arūpīhi dhammehi ye dhammā -pe- lokuttarehi dhammehi ye dhammā - anāsavehi dhammehi ye dhammā - āsavasampayuttehi dhammehi ye dhammā - āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā - āsavavippayuttehi anāsavehi dhammehi ye dhammā - asaññojaniyehi dhammehi ye dhammā - aganthanīyehi dhammehi ye dhammā - anoghanīyehi dhammehi ye dhammā - ayoganīyehi dhammehi ye dhammā - anīvaraṇiyehi dhammehi ye dhammā - aparāmaṭṭhehi dhammehi ye dhammā - parāmāsasampayuttehi dhammehi ye dhammā - parāmāsavippayuttehi aparāmaṭṭhehi dhammehi ye dhammā - sārammaṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātu saṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttā’ti: natthi.

Katīhi vippayuttā: catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

[BJT Page 200] [\x 200/]

7. Anārammaṇehi dhammehi ye dhammā -pe- no cittehi dhammehi ye dhammā - cittavippayuttehi dhammehi ye [PTS Page 096] [\q 96/] dhammā - cittavisaṃsaṭṭhehi dhammehi ye dhammā - cittasamuṭṭhānehi dhammehi ye dhammā - cittasahabhūhi dhammehi ye dhammā - cittānuparivattīhi dhammehi ye dhammā - bāhirehi dhammehi ye dhammā - upādādhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttā: te dhammā tīhi khandhehi sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā: ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā. Ekenāyanena ekāya dhātuyā kehici vippayuttā.

8. Anupādāniyehi dhammehi ye dhammā -peupādānasampayuttehi dhammehi ye dhammā - upādānasampayuttehi ceva no ca upādānehi dhammehi ye dhammā - upādānavippayuttehi anupādāniyehi dhammehi ye dhammā - asaṃkilesikehi dhammehi ye dhammā - saṃkiliṭṭhehi dhammehi ye dhammā - kilesasampayuttehi dhammehi ye dhammā - saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā - kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā - kilesavippayuttehi asaṃkilesikehi dhammehi ye dhammā - dassanena pahātabbehi dhammehi ye dhammā - bhāvanāya pahātabbehi dhammehi ye dhammā - dassanena pahātabba hetukehi dhammehi ye dhammā - bhāvanāya pahātabbahetukehi dhammehi ye dhammā - savitakkehi dhammehi ye dhammā - savicārehi dhammehi ye dhammā - sappītikehi dhammehi ye dhammā - pītisahagatehi dhammehi ye dhammā - sukhasahagatehi dhammehi ye dhammā - upekkhā sahagatehi dhammehi ye dhammā - na kāmāvacarehi dhammehi ye dhammā - rūpāvacarehi dhammehi ye dhammā - arūpāvacarehi dhammehi ye dhammā - apariyāpannehi dhammehi ye dhammā - niyyānikehi dhammehi ye dhammā - niyatehi dhammehi ye dhammā - anuttarehi dhammehi ye dhammā - saraṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātu saṅgahena asaṅgahitā: te dhammā katīhi khandhehi katihāyatanehi katīhi dhātūhi sampayuttā’ti: natthi.

[BJT Page 202] [\x 202/]

[PTS Page 097] [\q 97/]

Katīhi vippayuttā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Rūpañca dhammāyatanaṃ dhammadhātu itthi pumaṃ,

Jīvitaṃ nāmarūpaṃ dve bhavā jāti jarā ca1

Maccu ca rūpī2 anārammaṇaṃ no cittaṃ cittena3 vippayuttaṃ

Visaṃsaṭṭhasamuṭṭhānaṃ4 sahabhū anuparivatti,

Bāhirūpādā5. Dve visayo esanayo subuddho.

Asaṅgahitena sampayutta vippayuttapadaniddeso niṭṭhito.

1. Jātijarā - [P. T. S.]

2. Maccurūjaṃ - machasaṃ. [P. T. S.]

3. No cittena - sirimu

4. Citta saṃsaṭṭhasamuṭṭhānaṃ - sirimu

5. Bāhiraṃ upādā - machasaṃ, [P. T. S.]