[PTS Vol Dhatu] [\z Dhātuk /] [\f I /]
[BJT Vol Dhatu] [\z Dhātuk /] [\w I /]
[PTS Page 098] [\q 98/]
[BJT Page 204] [\x 204/]

Abhidhamma piṭake

Dhātukathāppakaraṇaṃ

Namo tassa bhagavato arahato sammā sambuddhassa

14. Vippayuttena saṅgahitāsaṅgahita padaniddeso

1. Rūpakkhandhena ye dhammā vippayuttā, te dhammā katihi khandhehi katīhāyatanehi katihi dhātūhi saṅgahitā: te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

2. Vedanākkhandhena ye dhammā -pe- saññākkhandhena ye dhammā - saṅkhārakkhandhena ye dhammā - viññāṇakkhandhena ye dhammā - manāyatanena ye dhammā - manindriyena ye dhammā vippayuttā, te dhammā katīhi khandhehi katihāyatanehi katīhi dhātūhi saṅgahitā: te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekādahāyatanehi ekādasahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

3. Cakkhāyatanena ye dhammā -pe- phoṭṭhabbāyatanena ye dhammā - cakkhudhātuyā ye dhammā -pe- phoṭṭhabbadhātuyā ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

4. Cakkhuviññāṇadhātuyā ye dhammā -pe- [PTS Page 099] [\q 99/] sotaviññāṇadhātuyā ye dhammā - ghānaviññādhātuyā ye dhammā - jivhāviññāṇadhātuyā ye dhammā - kāyaviññāṇadhātuyā ye dhammā - manodhātuyā ye dhammā - manoviññāṇadhātuyā ye dhammā vippayuttā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi sattarasahi dhātūhi saṅgahitā.

[BJT Page 206] [\x 206/]

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi, ekāya dhātuyā asaṅgahitā.

5. Dukkhasaccena ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

6. Samudayasaccena ye dhammā -pe- maggasaccena ye dhammā vippayuttā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

7. Nirodhasaccena ye dhammā -pe- cakkhundriyena ye dhammā - kāyindriyena ye dhammā- itthindriyena ye dhammā - purisindriyena ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

8. Sukhindriyena ye dhammā -pe- dukkhindriyena ye dhammā - somanassindriyena ye dhammā - domanassindriyena ye dhammā vippayuttā -pe- te dhammā [PTS Page 100] [\q 100/] asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

[BJT Page 208] [\x 208/]

9. Upekkhindriyena ye dhammā vippayuttā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā. 1

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi, pañcahi dhātūhi asaṅgahitā.

10. Saddhindriyena ye dhammā -pe- viriyindriyena ye dhammā - satindriyena ye dhammā - samādhindriyena ye dhammā - paññindriyena ye dhammā - anaññātaññassāmītindriyena ye dhammā - aññindriyena ye dhammā - aññātāvindriyena ye dhammā - avijjāya ye dhammā - avijjāpaccayā saṅkhārehi ye dhammā vippayuttā -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhisaṅgahitā.

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

.

11. Saṅkhārapaccayā viññāṇena ye dhammā -pesaḷāyatanapaccayā phassena ye dhammā - phassapaccayā vedanāya ye dhammā vippayuttā -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

12. Vedanāpaccayā taṇhāya ye dhammā -pe- taṇhā paccayā upādānena ye dhammā - kammabhavena ye dhammā vippayuttā -pete dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi asaṅgahitā.

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

1. Upekkhindriyena -pe- dhātūhi asaṃgahitā - [PTS] Ūnaṃ.

[BJT Page 210] [\x 210/]

13. Upapattibhavena ye dhammā -pe- saññābhavena ye dhammā - pañcavokārabhavena ye dhammā vippayuttā -pe- te dhammā catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā.

[PTS Page 101] [\q 101/]

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi asaṅgahitā.

14. Kāmabhavena ye dhammā vippayuttā -pe- te dhammā catūhi khandhena dvīhāyatanehi pañcahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi terasahi dhātūhi asaṅgahitā.

15. Rūpabhavena ye dhammā -pe- asaññābhavena ye dhammā - ekavokārabhavena ye dhammā - paridevena ye dhammā vippayuttā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

16. Arūpabhavena ye dhammā -pe- nevasaññānāsaññābhavena ye dhammā - catuvokārabhavena ye dhammā - sokena ye dhammā - dukkhena ye dhammā - domanassena ye dhammā - upāyāsena ye dhammā - satipaṭṭhānena ye dhammā - sammappadhānena ye dhammā - iddhipādena ye dhammā - jhānena ye dhammā - appamaññāya ye dhammā - pañcahi indriyehi ye dhammā - pañcahi balehi ye dhammā - sattahi bojjhaṅgehi ye dhammā - ariyena aṭṭhaṅgikena maggena ye dhammā - vippayuttā -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

[BJT Page 212] [\x 212/]

17. Phassena ye dhammā -pe- vedanāya ye dhammā - saññāya ye dhammā - cetanāya ye dhammā - cittena ye dhammā - manasikārena ye dhammā - vippayuttā -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.

[PTS Page 102] [\q 102/]

Katihi asaṅgahitā catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

18. Adhimokkhena ye dhammā vippayuttā -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi sattasarasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṅgahitā.

19. Kusalehi dhammehi ye dhammā -pe- akusalehi dhammehi ye dhammā - sukhāya vedanāya sampayuttehi dhammehi ye dhammā - dukkhāya vedanāya sampayuttehi dhammehi ye dhammā vippayuttā -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

20. Abyākatehi dhammehi ye dhammā vippayuttā -pe- te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

[Page 214 is missing llll]kakakakakaka kakaka kakaka [BJT Page 216] [\x 216/]

25. Asaṃkiliṭṭhasaṃkilesikehi dhammehi ye dhammā vippayuttā -pete dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

26. Savitakkasavicārehi dhammehi ye dhammā vippayuttā -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi sattarasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi, ekāya dhātuyā asaṅgahitā.

27. Avitakkavicāramattehi dhammehi ye dhammā -pe- pītisahagatehi dhammehi ye dhammā - [PTS Page 104] [\q 104/] sukhasahagatehi dhammehi ye dhammā vippayuttā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

28. Avitakkaavicārehi1 dhammehi ye dhammā vippayuttā, -pete dhammā catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi asaṅgahitā.

29. Upekkhāsahagatehi dhammehi ye dhammā vippayuttā, -pete dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.

1. Avitakka vicārehi - [PTS]

[BJT Page 218] [\x 218/]

30. Dassanena pahātabbehi dhammehi ye dhammā -pe- bhāvanāya pahātabbehi dhammehi ye dhammā - dassanena pahātabbahetukehi dhammehi ye dhammā - bhāvanāya pahātabbahetukehi dhammehi ye dhammā - ācayagāmīhi dhammehi ye dhammā - apacayagāmihi dhammehi ye dhammā - sekkhehi dhammehi ye dhammā - asekkhehi dhammehi ye dhammā - mahaggatehi dhammehi ye dhammā vippayuttā, -pete dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

31. Neva dassanena na bhāvanāya pahātabbehi dhammehi ye dhammā -pe- nevadassanena na bhāvanāya [PTS Page 105] [\q 105/] pahātabbahetukehi dhammehi ye dhammā - nevācayagāmī nāpacayagāmīhi dhammehi ye dhammā - nevasekkhā nāsekkhehi dhammehi ye dhammā - parittehi dhammehi ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

32. Appamāṇehi dhammehi ye dhammā -pe- paṇītehi dhammehi ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

[BJT Page 220] [\x 220/]

33. Parittārammaṇehi dhammehi ye dhammā vippayuttā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi dvādasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi, chahi dhātūhi asaṅgahitā.

34. Mahaggatārammaṇehi dhammehi ye dhammā -peappamāṇārammaṇehi dhammehi ye dhammā - hīnehi dhammehi ye dhammā - micchattaniyatehi dhammehi ye dhammā - sammattaniyatehi dhammehi ye dhammā - maggārammaṇehi dhammehi ye dhammā - maggahetukehi dhammehi ye dhammā - maggādhipatīhi dhammehi ye dhammā vippayuttā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

35. Majjhimehi dhammehi ye dhammā -pe- aniyatehi dhammehi ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

[PTS Page 106] [\q 106/]

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

36. Uppannehi dhammehi ye dhammā -pe- anuppannehi dhammehi ye dhammā - uppādīhi dhammehi ye dhammā - atītehi dhammehi ye dhammā - anāgatehi dhammehi ye dhammā - paccuppannehi dhammehi ye dhammā - ajjhattehi dhammehi ye dhammā - bahiddhāhi dhammehi ye dhammā - sanidassanasappaṭighehi dhammehi ye dhammā - anidassanasappaṭighehi dhammehi ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

[BJT Page 222] [\x 222/]

37. Atītārammaṇehi dhammehi ye dhammā -pe- anāgatārammaṇehi dhammehi ye dhammā - ajjhattārammaṇehi dhammehi ye dhammā - bahiddhārammaṇehi dhammehi ye dhammā vippayuttā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā,

38. Paccuppannārammaṇehi dhammehi ye dhammā -peajjhattabahiddhārammaṇehi dhammehi ye dhammā vippayuttā, -pete dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi dvādasahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: na kehici khandhehi na kehici āyatanehani, chahi dhātūhi asaṅgahitā.

39. Hetūhi dhammehi ye dhammā -pe- sahetukehi dhammehi ye dhammā - hetusampayuttehi dhammehi ye dhammā - hetūhi ceva sahetukehi ca dhammehi ye dhammā - sahetukehi ceva na ca hetūhi dhammehi ye dhammā - hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā - [PTS Page 107] [\q 107/] hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā - na hetusahetukehi1 dhammehi ye dhammā vippayuttā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

40. Ahetukehi dhammehi ye dhammā -pe- hetuvippayuttehi dhammehi ye dhammā - na hetu ahetukehi ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

1. Na hetūhi sahetukehi - sirimu.

[BJT Page 224] [\x 224/]

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

41. Appaccayehi dhammehi ye dhammā -pe- asaṅkhatehi dhammehi ye dhammā - sanidassanehi dhammehi ye dhammā - anidassanehi dhammehi ye dhammā - sappaṭighehi dhammehi ye dhammā - rūpīhi dhammehi ye dhammā - lokuttarehi dhammehi ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

42. Lokiyehi dhammehi ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

43. Āsavehi dhammehi ye dhammā -pe- āsavasampayuttehi dhammehi ye dhammā - āsavehi ceva sāsavehi ca dhammehi ye dhammā - āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā - āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā vippayuttā, -pe- te dhammā [PTS Page 108] [\q 108/] asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

[BJT Page 226] [\x 226/]

44. Sāsavehi dhammehi ye dhammā -pe- āsavavippayuttehi dhammehi ye dhammā - sāsavehi ceva no ca āsavehi dhammehi ye dhammā - āsavavippayuttehi sāsavehi dhammehi ye dhammā vippayuttā, -pete dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

45. Anāsavehi dhammehi ye dhammā -pe- āsavavippayuttehi anāsavehi dhammehi ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

46. Saññojanehi dhammehi ye dhammā -pe- ganthehi dhammehi ye dhammā - oghehi dhammehi ye dhammā - yogehi dhammehi ye dhammā - nīvaraṇehi dhammehi ye dhammā - parāmāsehi dhammehi ye dhammā - parāmāsasampayuttehi dhammehi ye dhammā - parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā vippayuttā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

47. Parāmaṭṭhehi dhammehi ye dhammā -pe- parāmāsavippayuttehi dhammehi ye dhammā - parāmaṭṭhehi ceva no ca parāmāsehi dhammehi ye dhammā - parāmāsavippayuttehi parāmaṭṭhehi dhammehi ye dhammā vippayuttā, -pe- te dhammā [PTS Page 109] [\q 109/] catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

[BJT Page 228] [\x 228/]

48. Aparāmaṭṭhehi dhammehi ye dhammā -peparāmāsavippayuttehi aparāmaṭṭhehi dhammehi ye dhammā vippayuttā, -pe- te dhammā -pe- catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

49. Sārammaṇehi dhammehi ye dhammā -pe- cittehi dhammehi ye dhammā - cetasikehi dhammehi ye dhammā - cittasampayuttehi dhammehi ye dhammā - cittasaṃsaṭṭhehi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā - cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā vippayuttā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

50. Anārammaṇehi dhammehi ye dhammā -pe- cittavippayuttehi dhammehi ye dhammā - cittavisaṃsaṭṭhehi dhammehi ye dhammā - upādādhammehi ye dhammā - anupādinnehi dhammehi ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

51. Upādinnehi dhammehi ye dhammā vippayuttā -pe- te dhammā [PTS Page 110] [\q 110/] catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi asaṅgahitā.

[BJT Page 230] [\x 230/]

52. Upādānehi dhammehi ye dhammā -pe- kilesehi dhammehi ye dhammā - saṃkiliṭṭhehi dhammehi ye dhammā - kilesasampayuttehi dhammehi ye dhammā - kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā - kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā - saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā - kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā - kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā vippayuttā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

53. Saṃkilesikehi dhammehi ye dhammā -pe- asaṃkiliṭṭhehi dhammehi ye dhammā - kilesavippayuttehi dhammehi ye dhammā - saṃkilesikehi ceva no ca kilesehi dhammehi ye dhammā - kilesavippayuttehi saṃkilesikehi dhammehi ye dhammā vippayuttā -pete dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

54. Asaṃkilesikehi dhammehi ye dhammā -pe- kilesavippayuttehi asaṃkilesikehi dhammehi ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

[BJT Page 232] [\x 232/]

55. Dassanena pahātabbehi dhammehi ye dhammā -pe- bhāvanāya pahātabbehi dhammehi ye dhammā - [PTS Page 111] [\q 111/] dassanena pahātabbahetukehi dhammehi ye dhammā - bhāvanāya pahātabbahetukehi dhammehi ye dhammā vippayuttā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahihitā.

Katīhi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

56. Na dassanena pahātabbehi dhammehi ye dhammā -pe- na bhāvanāya pahātabbehi dhammehi ye dhammā - na dassanena pahātabba hetukehi dhammehi ye dhammā - na bhāvanāya pahātabbahetukehi dhammehi ye dhammā vippayuttā, -pe- te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

57. Savitakkehi dhammehi ye dhammā -pe- savicārehi dhammehi ye dhammā vippayuttā, -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi sattarasahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṅgahitā.

58. Sappītikehi dhammehi ye dhammā -pe- pītisahagatehi dhammehi ye dhammā - sukhasahagatehi dhammehi ye dhammā vippayuttā, -pete dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

[BJT Page 234] [\x 234/]

59. Upekkhāsahagatehi dhammehi ye dhammā vippayuttā, -pete dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā.

[PTS Page 112] [\q 112/]

Katīhi asaṅgahitā: na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.

60. Kāmāvacarehi dhammehi ye dhammā -pe- pariyāpannehi dhammehi ye dhammā - sa uttarehi dhammehi ye dhammā vippayuttā -pe- te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

61. Na kāmāvacarehi dhammehi ye dhammā -pe- apariyāpannehi dhammehi ye dhammā - anuttarehi dhammehi ye dhammā vippayuttā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

62. Rūpāvacarehi dhammehi ye dhammā -pe- arūpāvacarehi dhammehi ye dhammā - niyyāṇikehi dhammehi ye dhammā - niyatehi dhammehi ye dhammā - saraṇehi dhammehi ye dhammā vippayuttā -pe- te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katīhi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

[BJT Page 236] [\x 236/]

63. Na rūpāvacarehi dhammehi ye dhammā -pe- na arūpāvacarehi dhammehi ye dhammā - aniyyāṇikehi dhammehi ye dhammā - aniyatehi dhammehi ye dhammā - araṇehi dhammehi ye dhammā vippayuttā, te dhammā katīhi khandhehi katihāyatanehi katīhi dhātūhi saṅgahitā: te dhammā katīhi khandhehi katihāyatanehi katīhi dhātūhi saṅgahitā: te dhammā catūhi khandhehi dvīhāyatanehi dvīhi saṅgahitā.

[PTS Page 113] [\q 113/]

Katīhi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Dhammāyatanaṃ dhammadhātu1 atha jīvitaṃ nāmarūpaṃ,

Saḷāyatanaṃ jātijarāmaraṇaṃ dve ca tike na labbhare2.

Paṭhamantare satta ca gocchake dasa aparante cuddasa cha ca matthake iccete sattacattārīsa dhammā samucchede’ nupalabbhanti mogha pucchakena cā ti.

Vippayuttena saṅgahitāsaṅgahitapadaniddeso niṭṭhito.

Dhātukathāppakaraṇaṃ samattaṃ

(Saṃgahamasaṃgahaṃ sampayoga vippayogaṃ parambhi ca,

Gambhīraṃ nipuṇaṃ ṭhānaṃ tampi buddhena desitaṃ.

Saṅgahitena asaṅgahitaṃ asaṅgahitena ca saṅgahitaṃ.

Saṅgahitena saṅgahitaṃ asaṅgahitena ca saṅgahitaṃ.

Gbhīraṃ dhammaṃ catusaccagocaraṃ catuppakāraṃ vibhaji tathāgato.

Sampayuttena ca vippayuttaṃ vippayuttena sampayuttaṃ.

Sampayuttena ca sampayuttaṃ vippayuttena ca vippayuttaṃ.

Rūpī arūpī bahu dhammasaṃkulaṃ vibhāji dhammaṃ catudhā tathāgato. )

1. Dhammadhātu jīvitaṃ nāma ja lābhī - [PTS]

2. Jātiyo jarāmaraṇaṃ dve ca jātiyo na labbhare - [PTS]