[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 187] [\q 187/]
[BJT Page 398] [\x 398/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
4.Vibhaṅgavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.4.1
131 Bhaddekaratta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi ’bhikkhavo’ti. ’Bhadante’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Bhaddekarattassa vo bhikkhave, uddesañca vibhaṅgañca desissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha. Bhāsissāmīti.

Evaṃ bhanteti kho bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassatī,

Asaṃhīraṃ asaṅkuppaṃ taṃ viditvā manubrūhaye.

Ajje va kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarottoti santo ācikkhate munīti.

[PTS Page 188] [\q 188/]

Kathañca bhikkhave, atītaṃ anvāgameti: evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho bhikkhave, atitaṃ anvāgameti.

Kathañca bhikkhave, atītaṃ nānvāgameti: evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo ahosiṃ

Atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho bhikkhave, atītaṃ nānvāgameti.

[BJT Page 400] [\x 400/]

Kathañca bhikkhave, anāgataṃ paṭikaṅkhati: evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti.

Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo siyaṃ

Anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho bhikkhave, anāgataṃ paṭikaṅkhati.

Kathañca bhikkhave, anāgataṃ nappaṭikaṅkhati: evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro

Siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo siyaṃ

Anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho bhikkhave, anāgataṃ nappaṭikaṅkhati.

Kathañca bhikkhave, paccuppannesu dhammesu saṃhīrati: idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṅkhāre attato samanupassati, [PTS Page 189] [\q 189/] saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ,attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhave, paccuppannesu dhammesu saṃhīrati.

Kathañca bhikkhave, paccuppannesu dhammesu na saṃhīrati: idha bhikkhave sutavā ariyasāvako ariyānaṃ dassāvi ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati. Na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ. Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attati vā na viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhave, paccuppannesu dhammesu na saṃhīrati.

Atitaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

[BJT Page 402] [\x 402/]

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Bhaddekarattassa vo bhikkhave, uddesañca vibhaṅgañca desissā miti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Bhaddekaratta suttaṃ paṭhamaṃ

Home
Next Sutta