[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 189] [\q 189/]
[BJT Page 404] [\x 404/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
4.Vibhaṅgavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.4.2
132 Ānanda bhaddekaratta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ānando upaṭṭhānasālayaṃ bhikkhū1 dhammiyā kathāya sandasseti. Samādapeti samuttejeti [PTS Page 190] [\q 190/] sampahaṃseti bhaddekarattassa uddesañca vibhaṅgañca bhāsati.

Atha kho bhagavā sāyanhasamayaṃ patisallānaṃ vuṭṭhito yena upaṭṭhānasālā, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi ’ko nu kho bhikkhave upaṭṭhānasālāyaṃ bhikkhū1 dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī’ti.

Āyasmā bhante, ānando upāṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī’ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi ’yathā kathaṃ pana tvaṃ ānanda, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī’ti?

Evaṃ kho ahaṃ bhante, bhikkhū dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsiṃ:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Kathañcāvuso atītaṃ anvāgameti: evarūpo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho āvuso atītaṃ anvāgameti.

--------------------------

1.Bhikkhūnaṃ-sīmu.

[BJT Page 406] [\x 406/]

Kathañcāvuso atītaṃ nānvāgameti: evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho āvuso atītaṃ nānvāgameti.

Kathañcāvuso anāgataṃ paṭikaṅkhati: evarūpo siyaṃ anāgatamaddhānanti tattha nandiṃ

Samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti.

Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho āvuso anāgataṃ paṭikaṅkhati.

Kathañcāvuso anāgataṃ nappaṭikaṅkhati: evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho āvuso anāgataṃ nappaṭikaṅkhati1.

Kathañcāvuso paccuppannesu dhammesu saṃhīrati: idhāvuso assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṅkhāre attato samanupassati, saṅkāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho āvuso paccuppannesu dhammesu saṃhīrati.

Kathañcāvuso, paccuppannesu dhammesu na saṃhīrati: idhāvuso, sutavā ariyasāvako ariyānaṃ dassāvi ariyadhammassa kovido ariyadhamme suvinīto2 sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto2 na rūpaṃ attato samanupassati. Na rūpavantaṃ vā attānaṃ, nāttani vā rūpaṃ na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ. Na saṅkhāre attato samanupassati, na saṅkāravantaṃ vā attānaṃ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā na viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho āvuso paccuppannesu dhammesu na saṃhīrati. [PTS Page 191] [\q 191/] atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Evaṃ kho ahaṃ bhante, bhikkhū dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ, bhaddekarattassa uddesañca vibhaṅgañca abhāsinti.

-------------------------

1.Na paṭikaṅkhati-sīmu. 2.Vinīto- [PTS]

[BJT Page 408] [\x 408/]

Sādhu sādhu ānanda sādhu kho tvaṃ ānanda bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Bhaddekarattassa uddesañca vibhaṅgañca abhāsi.

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Kathañcānanda, atītaṃ anvāgameti? Evaṃ rūpo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro ahosiṃ atitamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo ahosiṃ atītāmaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho ānanda atītaṃ anvāgameti.

Kathañcānanda, atītā nānvāgameti? Evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano ahosiṃ atitamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho ānanda, atitaṃ nānvāgameti.

Katañcānanda, anāgataṃ paṭikaṅkhati? Evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho ānanda, anāgataṃ paṭikaṅkhati.

Kathañcānanda, anāgataṃ nappaṭikaṅkhati? Evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho ānanda, anāgataṃ nappaṭikaṅkhati.

Kathañcānanda, paccuppannesu dhammesu saṃhīrati: idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ.Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ. Vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññavantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho ānanda, paccuppannesu dhammesu saṃhīrati.

Kathañcānanda, paccuppannesu dhammesu na saṃhīrati: idha bhikkhave sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati. Na rūpavantaṃ vā attānaṃ, na attanī vā rūpaṃ, na rūpasmiṃ vā attānaṃ, na vedanaṃ attato samanupassati. Na vedavantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ. Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ.Evaṃ kho ānanda, paccuppannesu dhammesu na saṃhīrati.

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Idamavoca bhagavā, attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Ānanda bhaddekaratta suttaṃ dutiyaṃ


Home
Next Sutta