[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 192] [\q 192/]
[BJT Page 410] [\x 410/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
4.Vibhaṅgavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.4.3
133 Mahakaccānabhaddekaratta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati tapodārāme. Atha kho āyasmā samiddhi rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodo1 tenupasaṅkami. Gattāni parisiñcituṃ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāyasmā samiddhi, tenupasaṅkami, upasaṅkamitvā ekamattaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ samiddhiṃ etadavoca:

’Dhāresi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā’ti?

Na kho ahaṃ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti?

Ahampi kho bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Dhāresi pana tvaṃ bhikkhu, bhaddekarattiyo gāthāti.

Na kho ahaṃ āvuso, dhāremi bhaddekarattiyo gāthāti.

Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthāti?

Ahampi kho bhikkhu, na dhāremi bhaddekarattiyo gāthā.

Uggaṇhāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Pariyāpuṇāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako’ti.

Idamavoca sā devatā, idaṃ vatvā tatthevantaradhāyi. Atha kho āyasmā samiddhi tassā rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca. Idhāhaṃ bhante, rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodo1 tenupasaṅkami. Gattāni parisiñcituṃ. [PTS Page 193] [\q 193/] tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno. Atha kho bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhante, sā devatā maṃ etadavoca:

-------------------------

1.Tapodā-simu.

[BJT Page 412] [\x 412/]

Dharesi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcāti?

Evaṃ vutte ahaṃ bhante, taṃ devataṃ etadavocaṃ2: na kho ahaṃ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Tvaṃ pana āvuso, dhāresi bhaddekaratassa uddesañca vibhaṅgañcāti?

Ahampi kho bhikkhu na dhāremi bhaddekarattassa uddesañca vibhaṅghañca.

Dhāresi pana tvaṃ bhikkhu, bhaddekarattiyo gāthāti?

Na kho ahaṃ āvuso, dhāremi bhaddekarattiyo gāthāti.

Tvaṃ panāvuso, dhāresi bhaddekaratti gāthāti?

Ahampi kho bhikkhu, na dhāremi bhaddekarattiyo gāthāti.

Uggaṇhāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Pariyāpuṇāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca, vibhaṅgañca. Dhārehi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca, atthasaṃhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyakoti.

Idamavoca bhante, sā devatā. Idaṃ vatvā tatthevantaradhāyi. Sādhu me bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetuti.

Tena hi bhikkhu, suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti.

Evaṃ bhanteti kho āyasmā samiddhi bhagavato paccassosi. Bhagavā etadavoca:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Idamavoca bhagavā. Idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi: ’idaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho.

------------------------

1.Etadavoca-sīmu.

[BJT Page 414] [\x 414/]

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.

[PTS Page 194] [\q 194/]

Atha kho tesaṃ bhikkhūnaṃ etadahosi: ’ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti.

Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ: ’idaṃ kho no āvuso kaccāna, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Tesaṃ no āvuso kaccāna, amhākaṃ acirapakkantassa bhagavato etadahosi: ’idaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho.

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti. Tesaṃ no āvuso kaccāna, amhākaṃ etadahosi: ’ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti. Vibhajatāyasmā mahākaccānoti.

[BJT Page 416] [\x 416/]

Seyyathāpi āvuso, puriso sāratthiko sāgaravesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato [PTS Page 195] [\q 195/] atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya. Evaṃ sampadamidaṃ, āyasmantānaṃ satthari sammukhībhute taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha. So ’hāvuso bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato. So ceva panetassa kālo ahosi yaṃ bhagavantaṃ yeva etamatthaṃ paṭipuccheyyātha. Yathā vo bhagavā vyākareyya, tathā naṃ dhāreyyāthāti.

Addhāvuso kaccāna, bhagavā jānaṃ jānāti, passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato. So ceva panetassa kālo ahosi yaṃ bhagavantaṃ yeva etamatthaṃ paṭipuccheyya*ma. Yathā no bhagavā vyākareyya, tathā naṃ dhāreyyāma. Apicāyasmā mahākaccāno satthuceva saṃvaṇṇito. Sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā mahākaccāno agaruṃ karitvāti.
 

Tena āvuso, suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti.

Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahākaccāno etadavoca:

Yaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Imassa kho ahaṃ āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāmi.

Kathañcāvuso, atītaṃ anvāgameti: iti me cakkhuṃ1 [PTS Page 196] [\q 196/] ahosi atītamaddhānaṃ, iti rūpāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṃ anvāgameti. Iti me sotaṃ ahosi atītamaddānaṃ, iti saddāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṃ anvāgameti. Iti me ghānaṃ ahosi atītamaddhānaṃ, iti ghāndhāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṃ anvāgameti. Iti me jivhā ahosi atītamaddhānaṃ, iti rasāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṃ anvāgameti. Iti me kāyo ahosi atītamaddhānaṃ, iti me phoṭṭhabbāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṃ anvāgameti. Iti me mano ahosi atītamaddhānaṃ, iti dhammāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandato atītaṃ anvāgameti. Evaṃ kho āvuso atītaṃ anvāgameti.

-------------------------

1.Cakkhū-sīmu,majasaṃ.

[BJT Page 418] [\x 418/]

Kathañcāvuso, atītaṃ nānvāgameti: iti me cakkhuṃ ahosi atitamaddhānaṃ, iti rūpāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me sotaṃ ahosi

Atītamaddhānaṃ, iti me saddāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me ghānaṃ ahosi atītamaddhānaṃ, iti gandhāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me jivhā ahosi atītamaddhānaṃ, iti rasāti tattha na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me kāyo ahosi atītamaddhānaṃ, iti me phoṭṭhabbāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na

Tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me mano ahosi atītamaddhānaṃ, iti dhammāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā

Viññāṇassa na tadabhinandati. Na tadabhinandato atītaṃ nānvāgameti. Evaṃ kho āvuso atītaṃ nānvāgameti.Iti me saddāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me ghānaṃ ahosi atītamaddhānaṃ, iti gandhāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me jivhā ahosi atītamaddhānaṃ, iti rasāti tattha na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me kāyo ahosi atītamaddhānaṃ, iti me phoṭṭhabbāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na

Tadabhinandati. Na tadabhinandanto atītaṃ nānvāgameti. Iti me mano ahosi atītamaddhānaṃ, iti dhammāti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā

Viññāṇassa na tadabhinandati. Na tadabhinandato atītaṃ nānvāgameti. Evaṃ kho āvuso atītaṃ nānvāgameti.

Kathañcāvuso, anāgataṃ paṭikaṅkhati: iti me cakkhuṃ siyā anāgatamaddhānaṃ, iti rūpāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṃ paṭikaṅkhati. Iti me sotaṃ siyā anāgatamaddhānaṃ, iti saddāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṃ paṭikaṅkhati. Iti me ghānaṃ siyā anāgatamaddhānaṃ. Iti gandhāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandanti. Tadabhinandanto anāgataṃ paṭikaṅkhati. Iti me jivhā siyā anāgatamaddhānaṃ, iti rasāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṃ paṭikaṅkhati. Iti me kāyo siyā anāgatamaddhānaṃ, iti phoṭṭhabbāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṃ paṭikaṅkhati. Iti me mano siyā anāgatamaddhānaṃ, [PTS Page 197] [\q 197/] iti dhammāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṃ paṭikaṅkhati. Evaṃ kho āvuso anāgataṃ paṭikaṅkhati.

Kathañcāvuso, anāgataṃ na paṭikaṅkhati1: iti me cakkhuṃ siyā anāgatamaddhānaṃ, iti rūpāti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati2. Cetaso appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṃ na paṭikaṅkhati. Iti me sotaṃ siyā anāgatamaddhānaṃ, itisaddāti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati. Cetaso appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṃ na paṭikaṅkhati. Iti me ghānaṃ siyā anāgatamaddhānaṃ. Iti gandhāti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati. Cetaso appaṇidhānapaccayā na tadabhinandanti. Na tadabhinandanto anāgataṃ na paṭikaṅkhati. Iti me jivhā siyā anāgatamaddhānaṃ, iti rasāti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati. Cetaso appapaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṃ na paṭikaṅkhati. Iti me kāyo siyā anāgatamaddhānaṃ, iti phoṭṭhabbāti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati. Appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṃ na paṭikaṅkhati. Iti me mano siyā anāgatamaddhānaṃ, iti dhammāti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati. Appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṃ na paṭikaṅkhati. Evaṃ kho āvuso anāgataṃ na paṭikaṅkhati.

--------------------------

1.Nappaṭikaṅkhati-majasaṃ. 2.Nappaṇidahati-majasaṃ.

[BJT Page 420] [\x 420/]

Kathañcāvuso paccuppannesu dhammesu saṃhīrati: yañcāvuso cakkhuṃ ye ca rūpā, ubhayametaṃ paccuppannānaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṃhīrati. Yañcāvuso sotaṃ ye ca saddā, ubhayametaṃ paccuppannānaṃ. Tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandanti. Tadabhinandanto paccuppannesu dhammesu saṃhīrati. Yañcāvuso ghānaṃ ye ca gandhā, ubhayametaṃ paccuppannānaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṃhīrati. Yā cāvuso, jivhā ye ca rasā, ubhayametaṃ paccuppannaṃ,tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṃhīrati. Yo cāvuso, kāyo ye ca phoṭṭhabbo, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṃhīrati. Yo cāvuso, mano ye ca dhammā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṃhīrati evaṃ kho āvuso, paccuppannesu dhammesu saṃhīrati.

Kathañcāvuso paccuppannesu dhammesu na saṃhīrati: yañcāvuso, cakkhuṃ, ye ca rūpā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṃhīrati. Yañcāvuso, sotaṃ ye ca saddā, ubhayametaṃ paccuppannaṃ, tasmiṃ [PTS Page 198] [\q 198/] ce paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandanti. Na tadabhinandanto paccuppannesu dhammesu na saṃhīrati.Yañcāvuso ghānaṃ, ye ca gandhā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṃhīrati. Yā cāvuso, jivhā ye ca rasā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṃhīrati. Yo cāvuso, kāyo ye ca phoṭṭhabbo, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṃhīrati. Yo cāvuso, mano ye ca dhammā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne na

Chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṃhīrati evaṃ kho āvuso, paccuppannesu dhammesu na saṃhīrati.

Yaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho.

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti satto ācikkhate munīti.

Imassa kho ahaṃ āvuso, bhagavato saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe, āyasmanto, bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha. Yathā vo bhagavā vyākaroti. Tathā naṃ dhāreyyātāti.

Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: yaṃ kho no bhante, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho.

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

[BJT Page 422] [\x 422/]

Tesaṃ no bhante, amhākaṃ acirapakkantassa bhagavato etadahosi: ’idaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

[PTS Page 199] [\q 199/]

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. Tesaṃ no bhante amhākaṃ etadahosi: ’ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārinaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti. Atha kho mayaṃ bhante, yenāyasmā mahākaccāno tenupasaṅkamimha. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimha. Tesaṃ no bhante, āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhattoti.

Paṇḍito bhikkhave mahākaccāno. Mahāpañño bhikkhave mahākaccāno maṃ cepi tumhe bhikkhave, etamatthaṃ paṭipuccheyyātha, ahampi taṃ evamevaṃ vyākareyyaṃ, yathā taṃ mahākaccānena vyākataṃ. Eso ceva tassa attho evañca naṃ dhārethāti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahākaccānabhaddekaratta suttaṃ tatiyaṃ.

Home
Next Sutta