[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 199] [\q 199/]
[BJT Page 424] [\x 424/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
4.Vibhaṅgavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.4.4
134 Lomasakaṅgiya bhaddekaratta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā lomasakaṅgiyo sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho candano devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ nigrodhārāmaṃ obhāsetvā yenāyasmā lomasakaṅgiyo tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho candano devaputto āyasmantaṃ lomasakaṅgiyaṃ etadavoca:

Dhāresi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcāti.

[PTS Page 200] [\q 200/]

Na kho ahaṃ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti.

Ahampi kho bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Dhāresi pana tvaṃ bhikkhu, bhaddekarattiyo gāthāti

Na kho ahaṃ āvuso, dhāremi bhaddekarattiyo gāthā.

Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthāti.

Dhāremi khohaṃ bhikkhu, bhaddekarattiyo gāthāti.

Yathā kathaṃ pana tvaṃ āvuso, dhāresi bhaddekarattiyo gāthāti.

Ekamidāhaṃ bhikkhu samayaṃ bhagavā devesu tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra bhagavā devānaṃ tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca ābhāsi:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

[BJT Page 426] [\x 426/]

Evaṃ kho ahaṃ bhikkhu, dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Pariyāpuṇāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Dhārehi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyakoti. Idamavoca candano devaputto. Idaṃ vatvā tatthevantaradhāyi.

Atha kho āyasmā lomasakaṅgiyo tassā rattiyā accayena senāsanaṃ saṃsāmetvā pattacivaraṃ ādāya yena sāvatthi [PTS Page 201] [\q 201/] tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā lomasakaṅgiyo bhagavantaṃ etadavoca:

’Ekamidāhaṃ bhante, samayaṃ sakkesu viharāmi kapilavatthusmiṃ nigrodhārāme. Atha kho bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ nigrodhārāmaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhante, so devaputto maṃ etadavoca: ’dhāresi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā’ti. Evaṃ vutte ahaṃ bhante taṃ devaputtaṃ etadavocaṃ: ’na kho ahaṃ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso dhāresi bhaddekarattassa uddesañca vibhaṅgañcā’ti ahampi kho bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ bhikkhu, bhaddekarattiyo gāthā’ti. Na kho ahaṃ āvuso, dhāremi bhaddekarattiyo gāthāti. Tvaṃ panāvuso dhāresi bhaddekarattiyo gāthāti. Dhāremi kho ahaṃ bhikkhu, bhaddekarattiyo gāthāti. Yathā kathaṃ pana tvaṃ āvuso, dhāresi bhaddekarattiyo gāthāti.

Ekamidāhaṃ bhikkhu, samayaṃ bhagavā devesu tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra bhagavā devānaṃ tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsi:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

’Evaṃ kho ahaṃ bhikkhu, dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca, pariyāpuṇāhi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Dhārehi tvaṃ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyakoti. Idamavoca so bhante, devaputto, idaṃ vatvā tatthevantaradhāyi. Sādhu me bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetu’ti.

Jānāsi pana tvaṃ bhikkhu, taṃ devaputta’nti.

Na kho ahaṃ bhante, jānāmi taṃ devaputtanti.

[BJT Page 428] [\x 428/]

Candano nāma so bhikkhu, devaputto. Candano bhikkhu, devaputto aṭṭhikatvā manasikatvā sabbacetaso1 samannāharitvā ohitasoto dhammaṃ suṇāti. Tena hi bhikkhu, suṇāhi. Sādhukaṃ manasikarohi. Bhāsissāmīti. Evaṃ bhanteti kho āyasmā lomasakaṅgiyo bhagavato paccassosi. Bhagavā etadavoca:

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Kathañca bhikkhu, atītaṃ anvāgameti: evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃ sañño ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃ saṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho bhikkhu atītaṃ anvāgameti.

[PTS Page 202] [\q 202/]

Kathañca bhikkhu, atītaṃ nānvāgameti: evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ sañño ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ saṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho bhikkhu atītaṃ nānvāgameti.

Kathañca bhikkhu, anāgataṃ paṭikaṅkhati: evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti. Evaṃ kho bhikkhu, anāgataṃ paṭikaṅkhati.

Kathañca bhikkhu, anāgataṃ na paṭikaṅkhati: evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃvedano siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti.

Evaṃsañño siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃsaṅkhāro siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti. Evaṃ kho bhikkhu, anāgataṃ na paṭikaṅkhati.

Kathañca bhikkhu, paccuppannesu dhammesu saṃhīrati: idha bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya

Vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ. Attani vā saññaṃ, saññāya vā attānaṃ. Saṅkhāre attato samanupassati, saṅkhāravantaṃ vā

Attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Viññāṇaṃ attato

Samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhu, paccuppannesu dhammesu saṃhīrati.

------------------------

1.Sabbaṃ cetaso-sīmu.

[BJT Page 430] [\x 430/]

Kathañca bhikkhu, paccuppannesu dhammesu na saṃhīrati: idha bhikkhu, sutavā ariyasāvako. Ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto. Na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ. Na attani vā saññaṃ, na saññāya vā attānaṃ. Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhu, paccuppannesu dhammesu na saṃhīrati.

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.

Yadatītaṃ pahīnaṃ taṃ appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ tattha tattha vipassati,

Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,

Na hi no saṅgaraṃ tena mahāsenena maccunā.

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,

Taṃ ve bhaddekarattoti santo ācikkhate munīti.

Idamavoca bhagavā. Attamano āyasmā lomasakaṅgiyo bhagavato bhāsitaṃ abhinandīti.

Lomasakaṅgiya bhaddekaratta suttaṃ catutthaṃ.

Home
Next Sutta