[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 202] [\q 202/]
[BJT Page 432] [\x 432/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
4.Vibhaṅgavaggo
Namo tassa bhagavato arahato sammāsambuddhassa.
3.4.5
135 Cūḷakammavibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho subho māṇavo todeyyaputto yena bhagavā,tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho subho māṇavo todeyyaputto bhagavantaṃ etadavoca:

Ko nu kho bho gotama, hetu ko paccayo, yena manussānaṃ yeva sataṃ manussabhūtānaṃ dissanti hīnappaṇītatā. Dissanti hi bho gotama, manussā appāyukā, dissanti dīghāyukā. Dissanti bavhābādhā, dissanti appābādhā. Dissanti dubbaṇṇā, dissanti vaṇṇavanto. Dissanti appesakkhā, dissanti mahesakkhā. Dissanti appabhogā, dissanti mahābhogā, dissanti nīcakulīnā, dissanti uccākulinā. Dissanti duppaññā, dissanti [PTS Page 203] [\q 203/] paññavanto. Ko nu kho gotama hetu ko paccayo, yena manussānaṃ yeva sataṃ manussabhūtānaṃ dissanti hinappaṇītatāni.

Kammasakkā māṇava, sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā. Kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyāti.

Na kho ahaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi, sādhu me bhavaṃ gotamo tathā dhammaṃ desetu, yathāhaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyanti.

Tena hi māṇava, suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti.

Evaṃ hoti kho subho māṇavo todeyyaputto bhagavato paccassosi bhagavā etadavoca:

Idha māṇava, ekacco itthi vā puriso vā pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno sabbapāṇabhutesu1 so tena kammena evaṃ samantena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, appāyuko hoti. Appāyukasaṃvattanikā esā mānava paṭipadā, yadidaṃ pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhutesu.

--------------------------

1.Pāṇabhutesu-majasaṃ, [PTS]

[BJT Page 434] [\x 434/]

Idha pana māṇava, ekacco itthi vā puriso vā pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha paccājāyati, dīghāyuko hoti. Dīghāyukasaṃvattanikā esā māṇava paṭipadā yadidaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato [PTS Page 204] [\q 204/] hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

Idha māṇava, ekacco itthī vā puriso vā sattānaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, bavhābādho hoti. Bavhābādhasaṃvattanikā esā māṇava, paṭipadā yadidaṃ sattānaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.

Idha pana māṇava, ekacco itthī vā puriso vā sattānaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, appābādho hoti. Appābādhasaṃvattanikā esā māṇava, paṭipadā yadidaṃ sattānaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.

Idha pana māṇava, ekacco itthi vā puriso vā kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati dubbaṇṇo hoti. Dubbaṇṇasaṃvattanikā esā māṇava, paṭipadā yadidaṃ kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañca dosañca appaccayañca pātukareti.

[BJT Page 436] [\x 436/]

Idha pana māṇava, ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo, bahumpi vutto samāno nābhisajjati, na kuppati na vyāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa

Bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati pāsādiko hoti. Pāsādikasaṃvattanikā esā māṇava, paṭipadā yadidaṃ akkodhano hoti anupāyāsabahulo, bahumpi vutto samāno nābhisajjati na vyāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukareti.

Idha pana māṇava, ekacco itthī vā puriso vā issāmanako hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati, upadussati issaṃ bandhati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati appesakkho hoti. Appesakkhasaṃvattanikā esā māṇava, paṭipadā yadidaṃ issāmanako hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati.

[PTS Page 205] [\q 205/]

Idha pana māṇava, ekacco itthī vā puriso vā anissāmanako hoti,

Paralābhasakkāragarukāramānanavandanapūjanāsu na issati, na upadussati issaṃ bandhati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati mahesakkho hoti. Mahesakkhasaṃvattanikā esā māṇava, paṭipadā yadidaṃ anissāmanako hoti,

Paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati.

Idha pana māṇava, ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussataṃ āgacchati, yattha yattha paccājāyati appabhogo hoti. Appabhogasaṃvattanikā esā māṇava, paṭipadā yadidaṃ na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ.

[BJT Page 438] [\x 438/]

Idha pana māṇava, ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, mahābhogo hoti. Mahābhogasaṃvattanikā esā māṇava, paṭipadā yadidaṃ dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ.

Idha pana māṇava, ekacco itthī vā puriso vā thaddho hoti atimānī. Abhivādetabbaṃ na abhivādeti. Paccuṭṭhātabbaṃ na paccuṭṭheti, āsanārahassa āsanaṃ na deti, maggārahassa maggaṃ na deti, sakkātabbaṃ na sakkaroti, garukātabbaṃ na garukaroti. Mānetabbaṃ na māneti, pūjetabbaṃ na pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, nīcakulīno hoti. Nīcakulīnasaṃvattanikā esā māṇava, paṭipadā yadidaṃ thaddho hoti atimānī, abhivādetabbaṃ na abhivādeti, paccuṭṭhātabbaṃ na paccuṭṭheti, āsanārahassa na āsanaṃ deti, maggārahassa na maggaṃ deti, sakkātabbaṃ na sakkaroti, garukātabbaṃ na garukaroti, mānetabbaṃ na māneti, pūjetabbaṃ na pūjeti.

Idha pana māṇava, ekacco itthī vā puriso vā atthaddho hoti anatimānī. Abhivādetabbaṃ abhivādeti, paccuṭṭhātabbaṃ paccuṭṭheti, āsanārahassa āsanaṃ deti, maggārahassa maggaṃ deti, sakkātabbaṃ sakkaroti, garukātabbaṃ garukāti.

Mānetabbaṃ māneti, pūjetabbaṃ pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, uccākulīno hoti. Uccākulīnasaṃvattanikā esā māṇava, paṭipadā yadidaṃ atthaddho hoti anatimānī, abhivādetabbaṃ abhivādeti, paccuṭṭhātabbaṃ paccuṭṭheti, āsanārahassa āsanaṃ deti, maggārahassa maggaṃ deti, sakkātabbaṃ sakkaroti, garukātabbaṃ garukaroti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti.

[BJT Page 440] [\x 440/]

Idha pana māṇava, ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajjaṃ, kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotīti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ nirayaṃ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, duppañño hoti. Duppaññasaṃvattatikā esā māṇava, paṭipadā yadidaṃ samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti: kiṃ bhante, kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajjaṃ, kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotīti.

[PTS Page 206] [\q 206/]

Idha pana māṇava, ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti: kiṃ bhante, kusalaṃ kiṃ akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotīti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, mahāpañño hoti. Mahāpaññasaṃvattatikā esā māṇava, paṭipadā yadidaṃ samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajjaṃ, kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotīti.

Iti kho māṇava, appāyukasaṃvattanikā paṭipadā appāyukattaṃ upaneti. Dīghāyukasaṃvattanikā paṭipadā dīghāyukattaṃ upaneti. Bavhābādhasaṃvattanikā paṭipadā bavhābādhattaṃ upaneti. Appābādhasaṃvattanikā paṭipadā appābādhattaṃ upaneti. Dubbaṇṇasaṃvattanikā paṭipadā dubbaṇṇattaṃ upaneti. Pāsādikasaṃvattanikā paṭipadā pāsādikattaṃ upaneti. Appesakkhasaṃvattanikā paṭipadā appesakkhattaṃ upaneti. Mahesakkhasaṃvattanikā paṭipadā mahesakkhattaṃ upaneti. Appabhogasaṃvattanikā paṭipadā appabhogattaṃ upaneti. Mahābhogasaṃvattanikā paṭipadā mahābhogattaṃ upaneti. Nīcakulīnasaṃvattanikā paṭipadānīcakulīnattaṃ upaneti. Uccākulīnasaṃvattanikā paṭipadā uccākulīnattaṃ upaneti. Duppaññasaṃvattanikā paṭipadā duppaññattaṃ upaneti. Mahāpaññasaṃvattanikā paṭipadā mahāpaññattaṃ upaneti.

Kammassakā māṇava, sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā, kammaṃ satte vibhajati yadidaṃ hinappaṇītatāyāti.

[BJT Page 442] [\x 442/]

Evaṃ vutte subho māṇavo todeyyaputto bhagavantaṃ etadavoca. Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjiṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Cūḷakammavibhaṅga suttaṃ pañcamaṃ.

Home
Next Sutta