[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 290] [\q 290/]
[BJT Page 602] [\x 602/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
5.Saḷāyatanavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.5.8
150. Nagaravindeyya suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena nagaravindaṃ nāma kosalānaṃ brāhmaṇagāmo, tadavasari. Assosuṃ kho nagaravindeyyakā brāhmaṇagahapatikā: ’samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena [PTS Page 291] [\q 291/] saddhiṃ nagaravindaṃ anuppatto. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ’itipi so bhagavā arahaṃ sammāsambuddo vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañchanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’ti.

Atha kho nagaravindeyyakā brāhmaṇagahapatikā yena bhagavā, tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā, tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho nagaravindeyyake brāhmaṇagahapatike bhagavā etadavoca:

Sace vo gahapatayo, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: kathaṃrūpā gahapatayo, samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbāti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha: ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu avītarāgā avitadosā avitamohā ajjhattaṃ avupasantacittā samavisamaṃ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā, na garukātabbā, na mānetabbā, na pūjetabbā. Taṃ kissa hetu: mayampihi cakkhuviññeyyesu rūpesu avītarāgā avitadosā avitamohā ajjhattaṃ avupasantacittā samavisamaṃ carāma kāyena vācāya manasā. Tesaṃ no samacariyampi hetaṃ uttariṃ apassataṃ. Tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. Ye te samaṇabrāhmaṇā

[BJT Page 604] [\x 604/]

Sotaviññeyyesu saddesu, avītarāgā avītadosā avītamohā ajjhattaṃ avupasantacittā samavisamaṃ caranti kāyena vācāya manasā. Ghānaviññeyyesu gandhesu, avītarāgā avītadosā avītamohā ajjhattaṃ avupasantacittā samavisamaṃ caranti kāyena vācāya manasā. Jivhāviññeyyesu rasesu, avītarāgā avītadosā avītamohā ajjhattaṃ

Avupasantacittā samavisamaṃ caranti kāyena vācāya manasā. Kāyaviññeyyesu poṭṭhabbesu, avītarāgā avītadosā avītamohā ajjhattaṃ avupasantacittā samavisamaṃ caranti kāyena vācāya manasā. Manoviññeyyesu dhammesu, avītarāgā avītadosā avītamohā ajjhattaṃ avupasantacittā samavisamaṃ caranti kāyena vācāya manasā. Evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā. Na pūjetabbā. Taṃ kissa hetu: mayampi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā [PTS Page 292] [\q 292/] ajjhattaṃ avupasantacittā samavisamaṃ carāma kāyena vācāya manasā. Tesaṃ no samacariyampi hetaṃ uttariṃ apassataṃ. Tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na manetabbā na pūjetabbāti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha.

Sace pana vo gahapatayo aññatitthiyā paribbājakā evaṃ puccheyyuṃ: kathaṃrūpā1 gahapatayo samaṇabrāhmaṇā sakkātabbā, garukātabbā, mānetabbā, pūjetabbā’ti. Evaṃ puṭṭhā tumhe gahapatayo tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyayātha: ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu vītarāgā vītadosā vītamohā ajjhattaṃ vūpasantacittā samacariyaṃ caranti kāyena vācāya manasā. Evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṃ kissa hetu: mayampi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avupasantacittā samavisamaṃ carāma kāyena vācāya manasā. Tesaṃ no samacariyampi hetaṃ uttariṃ passataṃ. Tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu vītarāgā vītadosā vītamohā ajjhattaṃ vupasantacittā samacariyaṃ caranti kāyena vācāya manasā. Ghānaviññeyyesu gandhesu vītarāgā vītadosā vītamohā ajjhattaṃ vupasantacittā samacariyaṃ caranti kāyena vācāya manasā. Jivhāviññeyyesu rasesu vītarāgā vītadosā vītamohā ajjhattaṃ vupasantacittā samacariyaṃ caranti kāyena vācāya manasā. Kāyaviññeyyesu poṭṭhabbesu vītarāgā vītadosā vītamohā ajjhattaṃ vupasantacittā samacariyaṃ caranti kāyena vācāya manasā. Manoviññeyyesu dhammesu vītarāgā vītadosā vītamohā ajjhattaṃ vupasantacittā samacariyaṃ caranti kāyena vācāya manasā. Evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṃ kissa hetu: mayampi hi mano viññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṃ avupasantacittā samavisamaṃ carāma kāyena vācāya manasā. Tesaṃ no samacariyampi hetaṃ uttariṃ passataṃ. Tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā’ti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha.

-------------------------

1.Kathaṃbhūtā-majasaṃ.

[BJT Page 606] [\x 606/]

Sace pana vo gahapatayo, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: ke panāyasmantānaṃ ākārā ke anvayā, yena tumhe āyasmanto evaṃ vadetha: addhā te āyasmanto [PTS Page 293] [\q 293/] vītarāgā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā vītamohā vā mohavinayāya vā paṭipannā’ti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: tathā hi te āyasmanto araññe vanapatthāni1 pantāni senāsanāni paṭisevanti. Natthi kho pana tattha tathā rūpā cakkhuviññeyyā rūpā, ye disvā disvā abhirameyyuṃ. Natthi kho pana tattha tathārūpā sotaviññeyyā saddā, ye sutvā sutvā abhirameyyuṃ. Natthi kho pana tattha tathārūpā ghānaviññeyyā gandhā, ye ghāyitvā ghāyitvā abhirameyyuṃ. Natthi kho pana tattha tathā rūpā jivhāviññeyyā rasā, ye sāyitvā sāyitvā abhirameyyuṃ. Natthi kho pana tattha tathārūpā kāyaviññeyyā poṭṭhabbā, ye phusitvā phusitvā abhirameyyuṃ. Ime kho no āvuso, ākārā ime anvayā, yena mayaṃ āyasmanto evaṃ vadema. Addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannāti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthā’ti.

Evaṃ vutte nagaravindeyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: ’abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī’ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate’ti.

Nagaravindeyya suttaṃ aṭṭhamaṃ.

-------------------------

1.Araññavanapatthāni-majasaṃ.

Home
Next Sutta